254
Ah.3.6.037a vāg-deha-manasāṃ ceṣṭām ākṣipyāti-balā malāḥ |
Ah.3.6.037c sannyāsaṃ sannipatitāḥ prāṇāyatana-saṃśrayāḥ || 37 ||
Ah.3.6.038a kurvanti tena puruṣaḥ kāṣṭhī-bhūto mṛtopamaḥ |
Ah.3.6.038c mriyeta śīghraṃ śīghraṃ cec cikitsā na prayujyate || 38 || 912
Ah.3.6.039a a-gādhe grāha-bahule salilaugha ivāṭate |
Ah.3.6.039c sannyāse vinimajjantaṃ naram āśu nivartayet || 39 || 913
Ah.3.6.040a mada-māna-roṣa-toṣa-prabhṛtibhir aribhir nijaiḥ pariṣvaṅgaḥ |
Ah.3.6.040c yuktā-yuktaṃ ca samaṃ yukti-viyuktena madyena || 40 ||
Ah.3.6.041a bala-kāla-deśa-sātmya-prakṛti-sahāyāmaya-vayāṃsi |
Ah.3.6.041c pravibhajya tad-anurūpaṃ yadi pibati tataḥ pibaty amṛtam || 41 ||

Chapter 7

Athārśo nidānādhyāyaḥ

K edn 269-272
Ah.3.7.001a ari-vat prāṇino māṃsa-kīlakā viśasanti yat |
Ah.3.7.001c arśāṃsi tasmād ucyante guda-mārga-nirodhataḥ || 1 ||
Ah.3.7.002a doṣās tvaṅ-māṃsa-medāṃsi sandūṣya vividhākṛtīn |
Ah.3.7.002c māṃsāṅkurān apānādau kurvanty arśāṃsi tān jaguḥ || 2 ||
Ah.3.7.003a saha-janmottarotthāna-bhedād dve-dhā samāsataḥ |
Ah.3.7.003c śuṣka-srāvi-vibhedāc ca gudaḥ sthūlāntra-saṃśrayaḥ || 3 ||
Ah.3.7.004a ardha-pañcāṅgulas tasmiṃs tisro 'dhy-ardhāṅgulāḥ sthitāḥ |
Ah.3.7.004c balyaḥ pravāhiṇī tāsām antar madhye visarjanī || 4 ||
Ah.3.7.005a bāhyā saṃvaraṇī tasyā gudauṣṭho bahir aṅgule |
Ah.3.7.005c yavādhy-ardhaḥ pramāṇena romāṇy atra tataḥ param || 5 || 914
  1. Ah.3.6.038v/ 6-38bv kāṣṭha-bhūto mṛtopamaḥ
  2. Ah.3.6.039v/ 6-39cv abhinyāse ca majjantaṃ
  3. Ah.3.7.005v/ 7-5av bāhyā saṃvaraṇī tasyāṃ 7-5cv yavādhy-ardha-pramāṇena