277
Ah.3.11.055a piṇḍī-bhūtaḥ sa evāsyāḥ kadā-cit spandate cirāt |
Ah.3.11.055c na cāsyā vardhate kukṣir gulma eva tu vardhate || 55 ||
Ah.3.11.056a sva-doṣa-saṃśrayo gulmaḥ sarvo bhavati tena saḥ |
Ah.3.11.056c pākaṃ cireṇa bhajate naiva vā vidradhiḥ punaḥ || 56 ||
Ah.3.11.057a pacyate śīghram aty-arthaṃ duṣṭa-raktāśraya-tvataḥ |
Ah.3.11.057c ataḥ śīghra-vidāhi-tvād vidradhiḥ so 'bhidhīyate || 57 ||
Ah.3.11.058a gulme 'ntar-āśraye vasti-kukṣi-hṛt-plīha-vedanāḥ |
Ah.3.11.058c agni-varṇa-bala-bhraṃśo vegānāṃ cā-pravartanam || 58 || 963
Ah.3.11.059a ato viparyayo bāhye koṣṭhāṅgeṣu tu nāti-ruk |
Ah.3.11.059c vaivarṇyam avakāśasya bahir unnata-tādhikam || 59 ||
Ah.3.11.060a sāṭopam aty-ugra-rujam ādhmānam udare bhṛśam |
Ah.3.11.060c ūrdhvādho-vāta-rodhena tam ānāhaṃ pracakṣate || 60 ||
Ah.3.11.061a ghano 'ṣṭhīlopamo granthir aṣṭhīlordhvaṃ samunnataḥ |
Ah.3.11.061c ānāha-liṅgas tiryak tu pratyaṣṭhīlā tad-ākṛtiḥ || 61 || 964
Ah.3.11.062a pakvāśayād gudopasthaṃ vāyus tīvra-rujaḥ prayān |
Ah.3.11.062c tūṇī pratūṇī tu bhavet sa evāto viparyaye || 62 ||
Ah.3.11.063a udgāra-bāhulya-purīṣa-bandha-tṛpty-a-kṣama-tvāntra-vikūjanāni |
Ah.3.11.063c āṭopam ādhmānam a-pakti-śaktim āsanna-gulmasya vadanti cihnam || 63 || 965

Chapter 12

Athodaranidānādhyāyaḥ

K edn 286-289
Ah.3.12.001a rogāḥ sarve 'pi mande 'gnau su-tarām udarāṇi tu |
Ah.3.12.001c a-jīrṇān malinaiś cānnair jāyante mala-sañcayāt || 1 ||
  1. Ah.3.11.058v/ 11-58bv -kukṣi-hṛt-pārśva-vedanāḥ
  2. Ah.3.11.061v/ 11-61cv ānāha-liṅgas tiryak ca
  3. Ah.3.11.063v/ 11-63cv āṭopam ādhmānam a-pakty-a-śaktim