Chapter 13

Athapāṇḍuśophavisarpanidānādhyāyaḥ

K edn 289-294
Ah.3.13.001a pitta-pradhānāḥ kupitā yathoktaiḥ kopanair malāḥ |
Ah.3.13.001c tatrānilena balinā kṣiptaṃ pittaṃ hṛdi sthitam || 1 ||
Ah.3.13.002a dhamanīr daśa samprāpya vyāpnuvat sakalāṃ tanum |
Ah.3.13.002c śleṣma-tvag-rakta-māṃsāni pradūṣyāntaram āśritam || 2 ||
Ah.3.13.003a tvaṅ-māṃsayos tat kurute tvaci varṇān pṛthag-vidhān |
Ah.3.13.003c pāṇḍu-hāridra-haritān pāṇḍu-tvaṃ teṣu cādhikam || 3 ||
Ah.3.13.004a yato 'taḥ pāṇḍur ity uktaḥ sa rogas tena gauravam |
Ah.3.13.004c dhātūnāṃ syāc ca śaithilyam ojasaś ca guṇa-kṣayaḥ || 4 ||
Ah.3.13.005a tato 'lpa-rakta-medasko niḥ-sāraḥ syāc chlathendriyaḥ |
Ah.3.13.005c mṛdyamānair ivāṅgair nā dravatā hṛdayena ca || 5 || 985
283
Ah.3.13.006a śūnākṣi-kūṭaḥ sadanaḥ kopanaḥ ṣṭhīvano 'lpa-vāk |
Ah.3.13.006c anna-dviṭ śiśira-dveṣī śīrṇa-romā hatānalaḥ || 6 || 986
Ah.3.13.007a sanna-saktho jvarī śvāsī karṇa-kṣveḍī bhramī śramī |
Ah.3.13.007c sa pañca-dhā pṛthag doṣaiḥ samastair mṛttikādanāt || 7 || 987
Ah.3.13.008a prāg-rūpam asya hṛdaya-spandanaṃ rūkṣa-tā tvaci |
Ah.3.13.008c a-ruciḥ pīta-mūtra-tvaṃ svedā-bhāvo 'lpa-vahni-tā || 8 ||
Ah.3.13.009a sādaḥ śramo 'nilāt tatra gātra-ruk-toda-kampanam |
Ah.3.13.009c kṛṣṇa-rūkṣāruṇa-sirā-nakha-viṇ-mūtra-netra-tā || 9 ||
Ah.3.13.010a śophānāhāsya-vairasya-viṭ-śoṣāḥ pārśva-mūrdha-ruk |
Ah.3.13.010c pittād dharita-pītābha-sirādi-tvaṃ jvaras tamaḥ || 10 ||
Ah.3.13.011a tṛṭ-sveda-mūrchā-śītecchā daurgandhyaṃ kaṭu-vaktra-tā |
Ah.3.13.011c varco-bhedo 'mlako dāhaḥ kaphāc chukla-sirādi-tā || 11 ||
Ah.3.13.012a tandrā lavaṇa-vaktra-tvaṃ roma-harṣaḥ svara-kṣayaḥ |
Ah.3.13.012c kāsaś chardiś ca nicayān miśra-liṅgo 'ti-duḥ-sahaḥ || 12 || 988
Ah.3.13.013a mṛt kaṣāyānilaṃ pittam ūṣarā madhurā kapham |
Ah.3.13.013c dūṣayitvā rasādīṃś ca raukṣyād bhuktaṃ virūkṣya ca || 13 ||
Ah.3.13.014a srotāṃsy a-pakvaivāpūrya kuryād ruddhvā ca pūrva-vat |
Ah.3.13.014c pāṇḍu-rogaṃ tataḥ śūna-nābhi-pādāsya-mehanaḥ || 14 ||
Ah.3.13.015a purīṣaṃ kṛmi-man muñced bhinnaṃ sāsṛk kaphaṃ naraḥ |
Ah.3.13.015c yaḥ pāṇḍu-rogī seveta pittalaṃ tasya kāmalām || 15 ||
284
Ah.3.13.016a koṣṭha-śākhāśrayāṃ pittaṃ dagdhvāsṛṅ-māṃsam āvahet |
Ah.3.13.016c hāridra-netra-mūtra-tvaṅ-nakha-vaktra-śakṛt-tayā || 16 || 989
Ah.3.13.017a dāhā-vipāka-tṛṣṇā-vān bhekābho dur-balendriyaḥ |
Ah.3.13.017c bhavet pittolbaṇasyāsau pāṇḍu-rogād ṛte 'pi ca || 17 ||
Ah.3.13.018a upekṣayā ca śophāḍhyā sā kṛcchrā kumbha-kāmalā |
Ah.3.13.018c harita-śyāva-pīta-tvaṃ pāṇḍu-roge yadā bhavet || 18 ||
Ah.3.13.019a vāta-pittād bhramas tṛṣṇā strīṣv a-harṣo mṛdur jvaraḥ |
Ah.3.13.019c tandrā balānala-bhraṃśo loḍharaṃ taṃ halīmakam || 19 ||
Ah.3.13.020a alasaṃ ceti śaṃsanti teṣāṃ pūrvam upadravāḥ |
Ah.3.13.020c śopha-pradhānāḥ kathitāḥ sa evāto nigadyate || 20 ||
Ah.3.13.021a pitta-rakta-kaphān vāyur duṣṭo duṣṭān bahiḥ-sirāḥ |
Ah.3.13.021c nītvā ruddha-gatis tair hi kuryāt tvaṅ-māṃsa-saṃśrayam || 21 ||
Ah.3.13.022a utsedhaṃ saṃhataṃ śophaṃ tam āhur nicayād ataḥ |
Ah.3.13.022c sarvaṃ hetu-viśeṣais tu rūpa-bhedān navātmakam || 22 ||
Ah.3.13.023a doṣaiḥ pṛthag dvayaiḥ sarvair abhighātād viṣād api |
Ah.3.13.023c dvi-dhā vā nijam āgantuṃ sarvāṅgaikāṅga-jaṃ ca tam || 23 ||
Ah.3.13.024a pṛthūnnata-grathita-tā-viśeṣaiś ca tri-dhā viduḥ |
Ah.3.13.024c sāmānya-hetuḥ śophānāṃ doṣa-jānāṃ viśeṣataḥ || 24 ||
Ah.3.13.025a vyādhi-karmopavāsādi-kṣīṇasya bhajato drutam |
Ah.3.13.025c ati-mātram athānyasya gurv-amla-snigdha-śītalam || 25 || 990
285
Ah.3.13.026a lavaṇa-kṣāra-tīkṣṇoṣṇa-śākāmbu svapna-jāgaram |
Ah.3.13.026c mṛd-grāmya-māṃsa-vallūram a-jīrṇa-śrama-maithunam || 26 ||
Ah.3.13.027a padāter mārga-gamanaṃ yānena kṣobhiṇāpi vā |
Ah.3.13.027c śvāsa-kāsātisārārśo-jaṭhara-pradara-jvarāḥ || 27 ||
Ah.3.13.028a viṣūcy-alasaka-cchardi-garbha-visarpa-pāṇḍavaḥ |
Ah.3.13.028c anye ca mithyopakrāntās tair doṣā vakṣasi sthitāḥ || 28 || 991
Ah.3.13.029a ūrdhvaṃ śopham adho vastau madhye kurvanti madhya-gāḥ |
Ah.3.13.029c sarvāṅga-gāḥ sarva-gataṃ pratyaṅgeṣu tad-āśrayāḥ || 29 ||
Ah.3.13.030a tat-pūrva-rūpaṃ davathuḥ sirāyāmo 'ṅga-gauravam |
Ah.3.13.030c vātāc chophaś calo rūkṣaḥ khara-romāruṇāsitaḥ || 30 ||
Ah.3.13.031a saṅkoca-spanda-harṣārti-toda-bheda-prasupti-mān |
Ah.3.13.031c kṣiprotthāna-śamaḥ śīghram unnamet pīḍitas tanuḥ || 31 ||
Ah.3.13.032a snigdhoṣṇa-mardanaiḥ śāmyed rātrāv alpo divā mahān |
Ah.3.13.032c tvak ca sarṣapa-lipteva tasmiṃś cimicimāyate || 32 ||
Ah.3.13.033a pīta-raktāsitābhāsaḥ pittād ā-tāmra-roma-kṛt |
Ah.3.13.033c śīghrānusāra-praśamo madhye prāg jāyate tanuḥ || 33 ||
Ah.3.13.034a sa-tṛḍ-dāha-jvara-sveda-dava-kleda-mada-bhramaḥ |
Ah.3.13.034c śītābhilāṣī viḍ-bhedī gandhī sparśā-saho mṛduḥ || 34 ||
Ah.3.13.035a kaṇḍū-mān pāṇḍu-roma-tvak kaṭhinaḥ śītalo guruḥ |
Ah.3.13.035c snigdhaḥ ślakṣṇaḥ sthiraḥ styāno nidrā-chardy-agni-sāda-kṛt || 35 ||
286
Ah.3.13.036a ākrānto nonnamet kṛcchra-śama-janmā niśā-balaḥ |
Ah.3.13.036c sraven nāsṛk cirāt picchāṃ kuśa-śastrādi-vikṣataḥ || 36 ||
Ah.3.13.037a sparśoṣṇa-kāṅkṣī ca kaphād yathā-svaṃ dvandva-jās trayaḥ |
Ah.3.13.037c saṅkarād dhetu-liṅgānāṃ nicayān nicayātmakaḥ || 37 ||
Ah.3.13.038a abhighātena śastrādi-ccheda-bheda-kṣatādibhiḥ |
Ah.3.13.038c himāniloda-dhy-anilair bhallāta-kapikacchu-jaiḥ || 38 || 992
Ah.3.13.039a rasaiḥ śūkaiś ca saṃsparśāc chvayathuḥ syād visarpa-vān |
Ah.3.13.039c bhṛśoṣmā lohitābhāsaḥ prāya-śaḥ pitta-lakṣaṇaḥ || 39 ||
Ah.3.13.040a viṣa-jaḥ sa-viṣa-prāṇi-parisarpaṇa-mūtraṇāt |
Ah.3.13.040c daṃṣṭrā-danta-nakhāpātād a-viṣa-prāṇinām api || 40 || 993
Ah.3.13.041a viṇ-mūtra-śukropahata-mala-vad-vastra-saṅkarāt |
Ah.3.13.041c viṣa-vṛkṣānila-sparśād gara-yogāvacūrṇanāt || 41 || 994
Ah.3.13.042a mṛduś calo 'valambī ca śīghro dāha-rujā-karaḥ |
Ah.3.13.042c navo 'n-upadravaḥ śophaḥ sādhyo '-sādhyaḥ pureritaḥ || 42 ||
Ah.3.13.043a syād visarpo 'bhighātāntair doṣair dūṣyaiś ca śopha-vat |
Ah.3.13.043c try-adhiṣṭhānaṃ ca taṃ prāhur bāhyāntar-ubhayāśrayāt || 43 ||
Ah.3.13.044a yathottaraṃ ca duḥ-sādhyās tatra doṣā yathā-yatham |
Ah.3.13.044c prakopaṇaiḥ prakupitā viśeṣeṇa vidāhibhiḥ || 44 ||
Ah.3.13.045a dehe śīghraṃ visarpanti te 'ntar antaḥ-sthitā bahiḥ |
Ah.3.13.045c bahiḥ-sthā dvitaye dvi-sthā vidyāt tatrāntar-āśrayam || 45 ||
287
Ah.3.13.046a marmopatāpāt sammohād ayanānāṃ vighaṭṭanāt |
Ah.3.13.046c tṛṣṇāti-yogād vegānāṃ viṣamaṃ ca pravartanāt || 46 || 995
Ah.3.13.047a āśu cāgni-bala-bhraṃśād ato bāhyaṃ viparyayāt |
Ah.3.13.047c tatra vātāt parīsarpo vāta-jvara-sama-vyathaḥ || 47 ||
Ah.3.13.048a śopha-sphuraṇa-nistoda-bhedāyāmārti-harṣa-vān |
Ah.3.13.048c pittād druta-gatiḥ pitta-jvara-liṅgo 'ti-lohitaḥ || 48 ||
Ah.3.13.049a kaphāt kaṇḍū-yutaḥ snigdhaḥ kapha-jvara-samāna-ruk |
Ah.3.13.049c sva-doṣa-liṅgaiś cīyante sarve sphoṭair upekṣitāḥ || 49 ||
Ah.3.13.050a te pakva-bhinnāḥ svaṃ svaṃ ca bibhrati vraṇa-lakṣaṇam |
Ah.3.13.050c vāta-pittāj jvara-cchardi-mūrchātīsāra-tṛḍ-bhramaiḥ || 50 ||
Ah.3.13.051a asthi-bhedāgni-sadana-tamakā-rocakair yutaḥ |
Ah.3.13.051c karoti sarvam aṅgaṃ ca dīptāṅgārāvakīrṇa-vat || 51 ||
Ah.3.13.052a yaṃ yaṃ deśaṃ visarpaś ca visarpati bhavet sa saḥ |
Ah.3.13.052c śāntāṅgārāsito nīlo rakto vāśu ca cīyate || 52 ||
Ah.3.13.053a agni-dagdha iva sphoṭaiḥ śīghra-ga-tvād drutaṃ ca saḥ |
Ah.3.13.053c marmānusārī vīsarpaḥ syād vāto 'ti-balas tataḥ || 53 ||
Ah.3.13.054a vyathetāṅgaṃ haret sañjñāṃ nidrāṃ ca śvāsam īrayet |
Ah.3.13.054c hidhmāṃ ca sa gato 'vasthām īdṛśīṃ labhate na nā || 54 ||
Ah.3.13.055a kva-cic charmā-rati-grasto bhūmi-śayyāsanādiṣu |
Ah.3.13.055c ceṣṭamānas tataḥ kliṣṭo mano-deha-śramodbhavām || 55 ||
288
Ah.3.13.056a duṣ-prabodho 'śnute nidrāṃ so 'gni-visarpa ucyate |
Ah.3.13.056c kaphena ruddhaḥ pavano bhittvā taṃ bahu-dhā kapham || 56 ||
Ah.3.13.057a raktaṃ vā vṛddha-raktasya tvak-sirā-snāva-māṃsa-gam |
Ah.3.13.057c dūṣayitvā ca dīrghāṇu-vṛtta-sthūla-kharātmanām || 57 ||
Ah.3.13.058a granthīnāṃ kurute mālāṃ raktānāṃ tīvra-rug-jvarām |
Ah.3.13.058c śvāsa-kāsātisārāsya-śoṣa-hidhmā-vami-bhramaiḥ || 58 ||
Ah.3.13.059a moha-vaivarṇya-mūrchāṅga-bhaṅgāgni-sadanair yutām |
Ah.3.13.059c ity ayaṃ granthi-vīsarpaḥ kapha-māruta-kopa-jaḥ || 59 ||
Ah.3.13.060a kapha-pittāj jvaraḥ stambho nidrā-tandrā-śiro-rujaḥ |
Ah.3.13.060c aṅgāvasāda-vikṣepa-pralāpā-rocaka-bhramāḥ || 60 ||
Ah.3.13.061a mūrchāgni-hānir bhedo 'sthnāṃ pipāsendriya-gauravam |
Ah.3.13.061c āmopaveśanaṃ lepaḥ srotasāṃ sa ca sarpati || 61 ||
Ah.3.13.062a prāyeṇāmāśaye gṛhṇann eka-deśaṃ na cāti-ruk |
Ah.3.13.062c piṭikair avakīrṇo 'ti-pīta-lohita-pāṇḍuraiḥ || 62 ||
Ah.3.13.063a mecakābho 'sitaḥ snigdho malinaḥ śopha-vān guruḥ |
Ah.3.13.063c gambhīra-pākaḥ prājyoṣmā spṛṣṭaḥ klinno 'vadīryate || 63 || 996
Ah.3.13.064a paṅka-vac-chīrṇa-māṃsaś ca spaṣṭa-snāyu-sirā-gaṇaḥ |
Ah.3.13.064c śava-gandhiś ca vīsarpaṃ kardamākhyam uśanti tam || 64 ||
Ah.3.13.065a sarva-jo lakṣaṇaiḥ sarvaiḥ sarva-dhātv-atisarpaṇaḥ |
Ah.3.13.065c bāhya-hetoḥ kṣatāt kruddhaḥ sa-raktaṃ pittam īrayan || 65 || 997
289
Ah.3.13.066a visarpaṃ mārutaḥ kuryāt kulattha-sadṛśaiś citam |
Ah.3.13.066c sphoṭaiḥ śopha-jvara-rujā-dāhāḍhyaṃ śyāva-lohitam || 66 ||
Ah.3.13.067a pṛthag doṣais trayaḥ sādhyā dvandva-jāś cān-upadravāḥ |
Ah.3.13.067c a-sādhyau kṣata-sarvotthau sarve cākrānta-marmakāḥ || 67 ||
Ah.3.13.067ū̆ab śīrṇa-snāyu-sirā-māṃsāḥ praklinnāḥ śava-gandhayaḥ || 67ū̆ab ||
  1. Ah.3.13.005v/ 13-5bv niḥ-sāraḥ śithilendriyaḥ 13-5dv dravatā hṛdayena vā
  2. Ah.3.13.006v/ 13-6av śūnākṣi-kūṭa-vadanaḥ 13-6bv kopanaḥ svedano 'lpa-vāk 13-6bv kopanaḥ sadano 'lpa-vāk
  3. Ah.3.13.007v/ 13-7av sanna-sakthī jvarī śvāsī
  4. Ah.3.13.012v/ 13-12bv harṣo romṇāṃ svara-kṣayaḥ
  5. Ah.3.13.016v/ 13-16av koṣṭha-śākhāśrayaṃ pittaṃ
  6. Ah.3.13.025v/ 13-25bv -kṣīṇasya bhajato dravam 13-25cv ati-mātram athānnaṃ ca
  7. Ah.3.13.028v/ 13-28bv -garbha-visarpa-pāṇḍu-tā
  8. Ah.3.13.038v/ 13-38cv himānaloda-dhy-anilair
  9. Ah.3.13.040v/ 13-40cv daṃṣṭrā-danta-nakhāghātād
  10. Ah.3.13.041v/ 13-41bv -mala-vad-vastra-dhāraṇāt
  11. Ah.3.13.046v/ 13-46av marmopaghātāt sammohād 13-46dv viṣamāc ca pravartanāt
  12. Ah.3.13.063v/ 13-63av mecakābho 'sita-snigdho
  13. Ah.3.13.065v/ 13-65bv sarva-dhātv-abhisarpaṇaḥ