287
Ah.3.13.046a marmopatāpāt sammohād ayanānāṃ vighaṭṭanāt |
Ah.3.13.046c tṛṣṇāti-yogād vegānāṃ viṣamaṃ ca pravartanāt || 46 || 995
Ah.3.13.047a āśu cāgni-bala-bhraṃśād ato bāhyaṃ viparyayāt |
Ah.3.13.047c tatra vātāt parīsarpo vāta-jvara-sama-vyathaḥ || 47 ||
Ah.3.13.048a śopha-sphuraṇa-nistoda-bhedāyāmārti-harṣa-vān |
Ah.3.13.048c pittād druta-gatiḥ pitta-jvara-liṅgo 'ti-lohitaḥ || 48 ||
Ah.3.13.049a kaphāt kaṇḍū-yutaḥ snigdhaḥ kapha-jvara-samāna-ruk |
Ah.3.13.049c sva-doṣa-liṅgaiś cīyante sarve sphoṭair upekṣitāḥ || 49 ||
Ah.3.13.050a te pakva-bhinnāḥ svaṃ svaṃ ca bibhrati vraṇa-lakṣaṇam |
Ah.3.13.050c vāta-pittāj jvara-cchardi-mūrchātīsāra-tṛḍ-bhramaiḥ || 50 ||
Ah.3.13.051a asthi-bhedāgni-sadana-tamakā-rocakair yutaḥ |
Ah.3.13.051c karoti sarvam aṅgaṃ ca dīptāṅgārāvakīrṇa-vat || 51 ||
Ah.3.13.052a yaṃ yaṃ deśaṃ visarpaś ca visarpati bhavet sa saḥ |
Ah.3.13.052c śāntāṅgārāsito nīlo rakto vāśu ca cīyate || 52 ||
Ah.3.13.053a agni-dagdha iva sphoṭaiḥ śīghra-ga-tvād drutaṃ ca saḥ |
Ah.3.13.053c marmānusārī vīsarpaḥ syād vāto 'ti-balas tataḥ || 53 ||
Ah.3.13.054a vyathetāṅgaṃ haret sañjñāṃ nidrāṃ ca śvāsam īrayet |
Ah.3.13.054c hidhmāṃ ca sa gato 'vasthām īdṛśīṃ labhate na nā || 54 ||
Ah.3.13.055a kva-cic charmā-rati-grasto bhūmi-śayyāsanādiṣu |
Ah.3.13.055c ceṣṭamānas tataḥ kliṣṭo mano-deha-śramodbhavām || 55 ||
  1. Ah.3.13.046v/ 13-46av marmopaghātāt sammohād 13-46dv viṣamāc ca pravartanāt