Chapter 14

Athakuṣṭhanidānādhyāyaḥ

K edn 294-298
Ah.3.14.001a mithyāhāra-vihāreṇa viśeṣeṇa virodhinā |
Ah.3.14.001c sādhu-nindā-vadhānya-sva-haraṇādyaiś ca sevitaiḥ || 1 ||
Ah.3.14.002a pāpmabhiḥ karmabhiḥ sadyaḥ prāktanair veritā malāḥ |
Ah.3.14.002c sirāḥ prapadya tiryag-gās tvag-lasīkāsṛg-āmiṣam || 2 || 998
Ah.3.14.003a dūṣayanti ślathī-kṛtya niścarantas tato bahiḥ |
Ah.3.14.003c tvacaḥ kurvanti vaivarṇyaṃ duṣṭāḥ kuṣṭham uśanti tat || 3 || 999
Ah.3.14.004a kālenopekṣitaṃ yasmāt sarvaṃ kuṣṇāti tad vapuḥ |
Ah.3.14.004c prapadya dhātūn vyāpyāntaḥ sarvān saṅkledya cāvahet || 4 ||
Ah.3.14.005a sa-sveda-kleda-saṅkothān kṛmīn sūkṣmān su-dāruṇān |
Ah.3.14.005c roma-tvak-snāyu-dhamanī-taruṇāsthīni yaiḥ kramāt || 5 ||
Ah.3.14.006a bhakṣayec chvitram asmāc ca kuṣṭha-bāhyam udāhṛtam |
Ah.3.14.006c kuṣṭhāni sapta-dhā doṣaiḥ pṛthaṅ miśraiḥ samāgataiḥ || 6 || 1000
Ah.3.14.007a sarveṣv api tri-doṣeṣu vyapadeśo 'dhika-tvataḥ |
Ah.3.14.007c vātena kuṣṭhaṃ kāpālaṃ pittād audumbaraṃ kaphāt || 7 ||
290
Ah.3.14.008a maṇḍalākhyaṃ vicarcī ca ṛkṣākhyaṃ vāta-pitta-jam |
Ah.3.14.008c carmaika-kuṣṭha-kiṭibha-sidhmālasa-vipādikāḥ || 8 || 1001
Ah.3.14.009a vāta-śleṣmodbhavāḥ śleṣma-pittād dadrū-śatāruṣī |
Ah.3.14.009c puṇḍarīkaṃ sa-visphoṭaṃ pāmā carma-dalaṃ tathā || 9 ||
Ah.3.14.010a sarvaiḥ syāt kākaṇaṃ pūrvaṃ trikaṃ dadru sa-kākaṇam |
Ah.3.14.010c puṇḍarīkarkṣa-jihve ca mahā-kuṣṭhāni sapta tu || 10 || 1002
Ah.3.14.011a ati-ślakṣṇa-khara-sparśa-khedā-sveda-vi-varṇa-tāḥ |
Ah.3.14.011c dāhaḥ kaṇḍūs tvaci svāpas todaḥ koṭhonnatiḥ śramaḥ || 11 ||
Ah.3.14.012a vraṇānām adhikaṃ śūlaṃ śīghrotpattiś cira-sthitiḥ |
Ah.3.14.012c rūḍhānām api rūkṣa-tvaṃ nimitte 'lpe 'pi kopanam || 12 ||
Ah.3.14.013a roma-harṣo 'sṛjaḥ kārṣṇyam kuṣṭha-lakṣaṇam agra-jam |
Ah.3.14.013c kṛṣṇāruṇa-kapālābhaṃ rūkṣaṃ suptaṃ kharaṃ tanu || 13 ||
Ah.3.14.014a vistṛtā-sama-pary-antaṃ hṛṣitair romabhiś citam |
Ah.3.14.014c todāḍhyam alpa-kaṇḍūkaṃ kāpālaṃ śīghra-sarpi ca || 14 || 1003
Ah.3.14.015a pakvodumbara-tāmra-tvag-roma gaura-sirā-citam |
Ah.3.14.015c bahalaṃ bahala-kleda-raktaṃ dāha-rujādhikam || 15 || 1004
Ah.3.14.016a āśūtthānāvadaraṇa-kṛmi vidyād udumbaram |
Ah.3.14.016c sthiraṃ styānaṃ guru snigdhaṃ śveta-raktam an-āśu-gam || 16 ||
Ah.3.14.017a anyo-'nya-saktam utsannaṃ bahu-kaṇḍū-sruti-krimi |
Ah.3.14.017c ślakṣṇa-pītābha-pary-antaṃ maṇḍalaṃ parimaṇḍalam || 17 || 1005
291
Ah.3.14.018a sa-kaṇḍū-piṭikā śyāvā lasīkāḍhyā vicarcikā |
Ah.3.14.018c paruṣaṃ tanu raktāntam antaḥ-śyāvaṃ samunnatam || 18 ||
Ah.3.14.019a sa-toda-dāha-ruk-kledaṃ karkaśaiḥ piṭikaiś citam |
Ah.3.14.019c ṛkṣa-jihvākṛti proktam ṛkṣa-jihvaṃ bahu-krimi || 19 || 1006
Ah.3.14.020a hasti-carma-khara-sparśaṃ carmaikākhyaṃ mahāśrayam |
Ah.3.14.020c a-svedaṃ matsya-śakala-sannibhaṃ kiṭibhaṃ punaḥ || 20 ||
Ah.3.14.021a rūkṣaṃ kiṇa-khara-sparśaṃ kaṇḍū-mat paruṣāsitam |
Ah.3.14.021c sidhmaṃ rūkṣaṃ bahiḥ snigdham antar ghṛṣṭaṃ rajaḥ kiret || 21 ||
Ah.3.14.022a ślakṣṇa-sparśaṃ tanu śveta-tāmraṃ daugdhika-puṣpa-vat |
Ah.3.14.022c prāyeṇa cordhva-kāye syād gaṇḍaiḥ kaṇḍū-yutaiś citam || 22 ||
Ah.3.14.023a raktair alasakaṃ pāṇi-pāda-dāryo vipādikāḥ |
Ah.3.14.023c tīvrārtyo manda-kaṇḍvaś ca sa-rāga-piṭikācitāḥ || 23 ||
Ah.3.14.024a dīrgha-pratānā dūrvā-vad atasī-kusuma-cchaviḥ |
Ah.3.14.024c utsanna-maṇḍalā dadrūḥ kaṇḍū-maty anuṣaṅgiṇī || 24 ||
Ah.3.14.025a sthūla-mūlaṃ sa-dāhārti rakta-śyāvaṃ bahu-vraṇam |
Ah.3.14.025c śatāruḥ kleda-jantv-āḍhyaṃ prāya-śaḥ parva-janma ca || 25 ||
Ah.3.14.026a raktāntam antarā pāṇḍu kaṇḍū-dāha-rujānvitam |
Ah.3.14.026c sotsedham ācitaṃ raktaiḥ padma-pattram ivāṃśubhiḥ || 26 ||
Ah.3.14.027a ghana-bhūri-lasīkāsṛk-prāyam āśu vibhedi ca |
Ah.3.14.027c puṇḍarīkaṃ tanu-tvagbhiś citaṃ sphoṭaiḥ sitāruṇaiḥ || 27 ||
292
Ah.3.14.028a visphoṭaṃ piṭikāḥ pāmā kaṇḍū-kleda-rujādhikāḥ |
Ah.3.14.028c sūkṣmāḥ śyāvāruṇā bahvyaḥ prāyaḥ sphik-pāṇi-kūrpare || 28 ||
Ah.3.14.029a sa-sphoṭam a-sparśa-sahaṃ kaṇḍūṣā-toda-dāha-vat |
Ah.3.14.029c raktaṃ dalac carma-dalaṃ kākaṇaṃ tīvra-dāha-ruk || 29 ||
Ah.3.14.030a pūrvaṃ raktaṃ ca kṛṣṇaṃ ca kākaṇantī-phalopamam |
Ah.3.14.030c kuṣṭha-liṅgair yutaṃ sarvair naika-varṇaṃ tato bhavet || 30 ||
Ah.3.14.031a doṣa-bhedīya-vihitair ādiśel liṅga-karmabhiḥ |
Ah.3.14.031c kuṣṭheṣu doṣolbaṇa-tāṃ sarva-doṣolbaṇaṃ tyajet || 31 ||
Ah.3.14.032a riṣṭoktaṃ yac ca yac cāsthi-majja-śukra-samāśrayam |
Ah.3.14.032c yāpyaṃ medo-gataṃ kṛcchraṃ pitta-dvandvāsra-māṃsa-gam || 32 ||
Ah.3.14.033a a-kṛcchraṃ kapha-vātāḍhyaṃ tvak-stham eka-malaṃ ca yat |
Ah.3.14.033c tatra tvaci sthite kuṣṭhe toda-vaivarṇya-rūkṣa-tāḥ || 33 ||
Ah.3.14.034a sveda-svāpa-śvayathavaḥ śoṇite piśite punaḥ |
Ah.3.14.034c pāṇi-pādāśritāḥ sphoṭāḥ kledaḥ sandhiṣu cādhikam || 34 ||
Ah.3.14.035a kauṇyaṃ gati-kṣayo 'ṅgānāṃ dalanaṃ syāc ca medasi |
Ah.3.14.035c nāsā-bhaṅgo 'sthi-majja-sthe netra-rāgaḥ svara-kṣayaḥ || 35 ||
Ah.3.14.036a kṣate ca kṛmayaḥ śukre sva-dārāpatya-bādhanam |
Ah.3.14.036c yathā-pūrvaṃ ca sarvāṇi syur liṅgāny asṛg-ādiṣu || 36 || 1007
Ah.3.14.037a kuṣṭhaika-sambhavaṃ śvitraṃ kilāsaṃ dāruṇaṃ ca tat |
Ah.3.14.037c nirdiṣṭam a-parisrāvi tri-dhātūdbhava-saṃśrayam || 37 || 1008
293
Ah.3.14.038a vātād rūkṣāruṇaṃ pittāt tāmraṃ kamala-pattra-vat |
Ah.3.14.038c sa-dāhaṃ roma-vidhvaṃsi kaphāc chvetaṃ ghanaṃ guru || 38 ||
Ah.3.14.039a sa-kaṇḍu ca kramād rakta-māṃsa-medaḥsu cādiśet |
Ah.3.14.039c varṇenaivedṛg ubhayaṃ kṛcchraṃ tac cottarottaram || 39 ||
Ah.3.14.040a a-śukla-romā-bahalam a-saṃsṛṣṭaṃ mitho navam |
Ah.3.14.040c an-agni-dagdha-jaṃ sādhyaṃ śvitraṃ varjyam ato 'nya-thā || 40 || 1009
Ah.3.14.041a guhya-pāṇi-talauṣṭheṣu jātam apy a-ciran-tanam |
Ah.3.14.041c sparśaikāhāra-śayyādi-sevanāt prāya-śo gadāḥ || 41 ||
Ah.3.14.042a sarve sañcāriṇo netra-tvag-vikārā viśeṣataḥ |
Ah.3.14.042c kṛmayas tu dvi-dhā proktā bāhyābhyantara-bhedataḥ || 42 ||
Ah.3.14.043a bahir-mala-kaphāsṛg-viḍ-janma-bhedāc catur-vidhāḥ |
Ah.3.14.043c nāmato viṃśati-vidhā bāhyās tatrā-mṛjodbhavāḥ || 43 || 1010
Ah.3.14.044a tila-pramāṇa-saṃsthāna-varṇāḥ keśāmbarāśrayāḥ |
Ah.3.14.044c bahu-pādāś ca sūkṣmāś ca yūkā likṣāś ca nāmataḥ || 44 ||
Ah.3.14.045a dvi-dhā te koṭha-piṭikā-kaṇḍū-gaṇḍān prakurvate |
Ah.3.14.045c kuṣṭhaika-hetavo 'ntar-jāḥ śleṣma-jās teṣu cādhikam || 45 ||
Ah.3.14.046a madhurānna-guḍa-kṣīra-dadhi-saktu-navaudanaiḥ |
Ah.3.14.046c śakṛj-jā bahu-viḍ-dhānya-parṇa-śākolakādibhiḥ || 46 || 1011
Ah.3.14.047a kaphād āmāśaye jātā vṛddhāḥ sarpanti sarvataḥ |
Ah.3.14.047c pṛthu-bradhna-nibhāḥ ke-cit ke-cid gaṇḍū-padopamāḥ || 47 ||
294
Ah.3.14.048a rūḍha-dhānyāṅkurākārās tanu-dīrghās tathāṇavaḥ |
Ah.3.14.048c śvetās tāmrāvabhāsāś ca nāmataḥ sapta-dhā tu te || 48 ||
Ah.3.14.049a antrādā udarāveṣṭā hṛdayādā mahā-kuhāḥ |
Ah.3.14.049c kuravo darbha-kusumāḥ su-gandhās te ca kurvate || 49 || 1012
Ah.3.14.050a hṛl-lāsam āsya-sravaṇam a-vipākam a-rocakam |
Ah.3.14.050c mūrchā-chardi-jvarānāha-kārśya-kṣavathu-pīnasān || 50 ||
Ah.3.14.051a rakta-vāhi-sirotthānā rakta-jā jantavo 'ṇavaḥ |
Ah.3.14.051c a-pādā vṛtta-tāmrāś ca saukṣmyāt ke-cid a-darśanāḥ || 51 || 1013
Ah.3.14.052a keśādā roma-vidhvaṃsā roma-dvīpā udumbarāḥ |
Ah.3.14.052c ṣaṭ te kuṣṭhaika-karmāṇaḥ saha-saurasa-mātaraḥ || 52 || 1014
Ah.3.14.053a pakvāśaye purīṣotthā jāyante 'dho-visarpiṇaḥ |
Ah.3.14.053c vṛddhāḥ santo bhaveyuś ca te yadāmāśayon-mukhāḥ || 53 || 1015
Ah.3.14.054a tadāsyodgāra-niḥśvāsā viḍ-gandhānuvidhāyinaḥ |
Ah.3.14.054c pṛthu-vṛtta-tanu-sthūlāḥ śyāva-pīta-sitāsitāḥ || 54 ||
Ah.3.14.055a te pañca nāmnā kṛmayaḥ kakeruka-makerukāḥ |
Ah.3.14.055c sausurādāḥ sulūnākhyā lelihā janayanti ca || 55 || 1016
Ah.3.14.056a viḍ-bheda-śūla-viṣṭambha-kārśya-pāruṣya-pāṇḍu-tāḥ |
Ah.3.14.056c roma-harṣāgni-sadana-guda-kaṇḍūr vinirgamāt || 56 || 1017
  1. Ah.3.14.002v/ 14-2bv prāktanaiḥ preritā malāḥ
  2. Ah.3.14.003v/ 14-3av dūṣayantaḥ ślathī-kṛtya
  3. Ah.3.14.006v/ 14-6dv pṛthag dvandvaiḥ samāgataiḥ
  4. Ah.3.14.008v/ 14-8bv ṛkṣākṣaṃ vāta-pitta-jam
  5. Ah.3.14.010v/ 14-10bv trikaṃ dadrūḥ sa-kākaṇā 14-10cv puṇḍarīkarśya-jihve ca
  6. Ah.3.14.014v/ 14-14bv dūṣitair romabhiś citam
  7. Ah.3.14.015v/ 14-15bv -roma gaura-sirā-tatam 14-15cv bahulaṃ bahula-kleda-
  8. Ah.3.14.017v/ 14-17av anyo-'nya-saktam ucchūnaṃ 14-17av anyo-'nya-saktam utsaṅgaṃ
  9. Ah.3.14.019v/ 14-19cv ṛśya-jihvākṛti proktam 14-19dv ṛśya-jihvaṃ bahu-krimi
  10. Ah.3.14.036v/ 14-36bv sva-dārāpatya-dhāvanam
  11. Ah.3.14.037v/ 14-37bv kilāsaṃ cāruṇaṃ ca tat
  12. Ah.3.14.040v/ 14-40av a-śukla-romā-bahulam 14-40bv a-saṃsṛṣṭam atho navam
  13. Ah.3.14.043v/ 14-43dv bāhyās tatra malodbhavāḥ 14-43dv bāhyās tatrāsṛg-udbhavāḥ
  14. Ah.3.14.046v/ 14-46av madhurāmla-guḍa-kṣīra- 14-46dv -parṇa-śākaukulādibhiḥ
  15. Ah.3.14.049v/ 14-49av antrādā udarāviṣṭā 14-49bv hṛdayādā mahā-ruhāḥ 14-49cv curavo darbha-kusumāḥ
  16. Ah.3.14.051v/ 14-51av rakta-vāhi-sirā-sthānād 14-51av rakta-vāhi-sirā-sthānā
  17. Ah.3.14.052v/ 14-52dc saha-jā rasa-mātaraḥ
  18. Ah.3.14.053v/ 14-53cv vṛddhās te syur bhaveyuś ca
  19. Ah.3.14.055v/ 14-55av sausurādāḥ śalūnākhyā
  20. Ah.3.14.056v/ 14-56dv -guda-kaṇḍūr vinirgatāḥ 14-56dv -guda-kaṇḍūr vi-mārga-gāḥ