299
Ah.3.15.041a śuddha-vāta-hataḥ pakṣaḥ kṛcchra-sādhya-tamo mataḥ |
Ah.3.15.041c kṛcchras tv anyena saṃsṛṣṭo vivarjyaḥ kṣaya-hetukaḥ || 41 ||
Ah.3.15.042a āma-baddhāyanaḥ kuryāt saṃsthabhyāṅgaṃ kaphānvitaḥ |
Ah.3.15.042c a-sādhyaṃ hata-sarvehaṃ daṇḍa-vad daṇḍakaṃ marut || 42 ||
Ah.3.15.043a aṃsa-mūla-sthito vāyuḥ sirāḥ saṅkocya tatra-gāḥ |
Ah.3.15.043c bāhu-praspandita-haraṃ janayaty ava-bāhukam || 43 ||
Ah.3.15.044a talaṃ praty aṅgulīnāṃ yā kaṇḍarā bāhu-pṛṣṭhataḥ |
Ah.3.15.044c bāhu-ceṣṭāpaharaṇī viśvācī nāma sā smṛtā || 44 || 1034
Ah.3.15.045a vāyuḥ kaṭyāṃ sthitaḥ sakthnaḥ kaṇḍarām ākṣiped yadā |
Ah.3.15.045c tadā khañjo bhavej jantuḥ paṅguḥ sakthnor dvayor api || 45 ||
Ah.3.15.046a kampate gamanārambhe khañjann iva ca yāti yaḥ |
Ah.3.15.046c kalāya-khañjaṃ taṃ vidyān mukta-sandhi-prabandhanam || 46 ||
Ah.3.15.047a śītoṣṇa-drava-saṃśuṣka-guru-snigdhair niṣevitaiḥ |
Ah.3.15.047c jīrṇā-jīrṇe tathāyāsa-saṅkṣobha-svapna-jāgaraiḥ || 47 ||
Ah.3.15.048a sa-śleṣma-medaḥ-pavanam āmam aty-artha-sañcitam |
Ah.3.15.048c abhibhūyetaraṃ doṣam ūrū cet pratipadyate || 48 ||
Ah.3.15.049a sakthy-asthīni prapūryāntaḥ śleṣmaṇā stimitena tat |
Ah.3.15.049c tadā skabhnāti tenorū stabdhau śītāvacetanau || 49 || 1035
Ah.3.15.050a parakīyāv iva gurū syātām ati-bhṛśa-vyathau |
Ah.3.15.050c dhyānāṅga-marda-staimitya-tandrā-chardy-a-ruci-jvaraiḥ || 50 ||
  1. Ah.3.15.044v/ 15-44cv bāhvoḥ karma-kṣaya-karī
  2. Ah.3.15.049v/ 15-49cv tadā skandati tenorū 15-49cv tadā skannāti tenorū