298
Ah.3.15.031a vāg-vāhinī-sirā-saṃstho jihvāṃ stambhayate 'nilaḥ |
Ah.3.15.031c jihvā-stambhaḥ sa tenānna-pāna-vākyeṣv an-īśa-tā || 31 ||
Ah.3.15.032a śirasā bhāra-haraṇād ati-hāsya-prabhāṣaṇāt |
Ah.3.15.032c uttrāsa-vaktra-kṣavathoḥ khara-kārmuka-karṣaṇāt || 32 || 1032
Ah.3.15.033a viṣamād upadhānāc ca kaṭhinānāṃ ca carvaṇāt |
Ah.3.15.033c vāyur vivṛddhas tais taiś ca vātalair ūrdhvam āsthitaḥ || 33 ||
Ah.3.15.034a vakrī-karoti vaktrārdham uktaṃ hasitam īkṣitam |
Ah.3.15.034c tato 'sya kampate mūrdhā vāk-saṅgaḥ stabdha-netra-tā || 34 || 1033
Ah.3.15.035a danta-cālaḥ svara-bhraṃśaḥ śruti-hāniḥ kṣava-grahaḥ |
Ah.3.15.035c gandhā-jñānaṃ smṛter mohas trāsaḥ suptasya jāyate || 35 ||
Ah.3.15.036a niṣṭhīvaḥ pārśvato yāyād ekasyākṣṇo nimīlanam |
Ah.3.15.036c jatror ūrdhvaṃ rujā tīvrā śarīrārdhe 'dhare 'pi vā || 36 ||
Ah.3.15.037a tam āhur arditaṃ ke-cid ekāyāmam athāpare |
Ah.3.15.037c raktam āśritya pavanaḥ kuryān mūrdha-dharāḥ sirāḥ || 37 ||
Ah.3.15.038a rūkṣāḥ sa-vedanāḥ kṛṣṇāḥ so '-sādhyaḥ syāt sirā-grahaḥ |
Ah.3.15.038c gṛhītvārdhaṃ tanor vāyuḥ sirāḥ snāyūr viśoṣya ca || 38 ||
Ah.3.15.039a pakṣam anya-taraṃ hanti sandhi-bandhān vimokṣayan |
Ah.3.15.039c kṛtsno 'rdha-kāyas tasya syād a-karmaṇyo vi-cetanaḥ || 39 ||
Ah.3.15.040a ekāṅga-rogaṃ taṃ ke-cid anye pakṣa-vadhaṃ viduḥ |
Ah.3.15.040c sarvāṅga-rogaṃ tad-vac ca sarva-kāyāśrite 'nile || 40 ||
  1. Ah.3.15.032v/ 15-32cv ucchvāsa-vakra-kṣavathu- 15-32cv uttrāsa-vaktra-kṣavathu- 15-32dv -khara-kārmuka-karṣaṇāt
  2. Ah.3.15.034v/ 15-34dv vāg-bhaṅgaḥ stabdha-netra-tā