Chapter 16

Atha vātaśoṇitanidānādhyāyaḥ

K edn 302-307
Ah.3.16.001a vidāhy annaṃ viruddhaṃ ca tat tac cāsṛk-pradūṣaṇam |
Ah.3.16.001c bhajatāṃ vidhi-hīnaṃ ca svapna-jāgara-maithunam || 1 || 1040
Ah.3.16.002a prāyeṇa su-kumārāṇām a-caṅkramaṇa-śīlinām |
Ah.3.16.002c abhighātād a-śuddheś ca nṛṇām asṛji dūṣite || 2 ||
Ah.3.16.003a vātalaiḥ śītalair vāyur vṛddhaḥ kruddho vi-mārga-gaḥ |
Ah.3.16.003c tādṛśaivāsṛjā ruddhaḥ prāk tad eva pradūṣayet || 3 || 1041
301
Ah.3.16.004a āḍhya-rogaṃ khuḍaṃ vāta-balāsaṃ vāta-śoṇitam |
Ah.3.16.004c tad āhur nāmabhis tac ca pūrvaṃ pādau pradhāvati || 4 || 1042
Ah.3.16.005a viśeṣād yāna-yānād yaiḥ pralambau tasya lakṣaṇam |
Ah.3.16.005c bhaviṣyataḥ kuṣṭha-samaṃ tathā sādaḥ ślathāṅga-tā || 5 ||
Ah.3.16.006a jānu-jaṅghoru-kaṭy-aṃsa-hasta-pādāṅga-sandhiṣu |
Ah.3.16.006c kaṇḍū-sphuraṇa-nistoda-bheda-gaurava-supta-tāḥ || 6 ||
Ah.3.16.007a bhūtvā bhūtvā praṇaśyanti muhur āvir-bhavanti ca |
Ah.3.16.007c pādayor mūlam āsthāya kadā-cid dhastayor api || 7 ||
Ah.3.16.008a ākhor iva viṣaṃ kruddhaṃ kṛtsnaṃ dehaṃ vidhāvati |
Ah.3.16.008c tvaṅ-māṃsāśrayam uttānaṃ tat pūrvaṃ jāyate tataḥ || 8 ||
Ah.3.16.009a kālāntareṇa gambhīraṃ sarvān dhātūn abhidravat |
Ah.3.16.009c kaṇḍv-ādi-saṃyutottāne tvak tāmrā śyāva-lohitā || 9 ||
Ah.3.16.010a sāyāmā bhṛśa-dāhoṣā gambhīre 'dhika-pūrva-ruk |
Ah.3.16.010c śvayathur grathitaḥ pākī vāyuḥ sandhy-asthi-majjasu || 10 ||
Ah.3.16.011a chindann iva caraty antar vakrī-kurvaṃś ca vega-vān |
Ah.3.16.011c karoti khañjaṃ paṅguṃ vā śarīre sarvataś caran || 11 || 1043
Ah.3.16.012a vāte 'dhike 'dhikaṃ tatra śūla-sphuraṇa-todanam |
Ah.3.16.012c śophasya raukṣya-kṛṣṇa-tva-śyāva-tā-vṛddhi-hānayaḥ || 12 ||
Ah.3.16.013a dhamany-aṅguli-sandhīnāṃ saṅkoco 'ṅga-graho 'ti-ruk |
Ah.3.16.013c śīta-dveṣān-upaśayau stambha-vepathu-suptayaḥ || 13 ||
302
Ah.3.16.014a rakte śopho 'ti-ruk todas tāmraś cimicimāyate |
Ah.3.16.014c snigdha-rūkṣaiḥ śamaṃ naiti kaṇḍū-kleda-samanvitaḥ || 14 ||
Ah.3.16.015a pitte vidāhaḥ sammohaḥ svedo mūrchā madaḥ sa-tṛṭ |
Ah.3.16.015c sparśā-kṣama-tvaṃ rug rāgaḥ śophaḥ pāko bhṛśoṣma-tā || 15 ||
Ah.3.16.016a kaphe staimitya-guru-tā-supti-snigdha-tva-śita-tāḥ |
Ah.3.16.016c kaṇḍūr mandā ca rug dvandva-sarva-liṅgaṃ ca saṅkare || 16 ||
Ah.3.16.017a eka-doṣānugaṃ sādhyaṃ navaṃ yāpyaṃ dvi-doṣa-jam |
Ah.3.16.017c tri-doṣa-jaṃ tyajet srāvi stabdham arbuda-kāri ca || 17 || 1044
Ah.3.16.018a rakta-mārgaṃ nihatyāśu śākhā-sandhiṣu mārutaḥ |
Ah.3.16.018c niviśyānyo-'nyam āvārya vedanābhir haraty asūn || 18 || 1045
Ah.3.16.019a vāyau pañcātmake prāṇo raukṣya-vyāyāma-laṅghanaiḥ |
Ah.3.16.019c aty-āhārābhighātādhva-vegodīraṇa-dhāraṇaiḥ || 19 || 1046
Ah.3.16.020a kupitaś cakṣur-ādīnām upaghātaṃ pravartayet |
Ah.3.16.020c pīnasārdita-tṛṭ-kāsa-śvāsādīṃś cāmayān bahūn || 20 ||
Ah.3.16.021a udānaḥ kṣavathūdgāra-cchardi-nidrā-vidhāraṇaiḥ |
Ah.3.16.021c guru-bhārāti-rudita-hāsyādyair vikṛto gadān || 21 || 1047
Ah.3.16.022a kaṇṭha-rodha-mano-bhraṃśa-cchardy-a-rocaka-pīnasān |
Ah.3.16.022c kuryāc ca gala-gaṇḍādīṃs tāṃs tāñ jatrūrdhva-saṃśrayān || 22 ||
Ah.3.16.023a vyāno 'ti-gamana-dhyāna-krīḍā-viṣama-ceṣṭitaiḥ |
Ah.3.16.023c virodhi-rūkṣa-bhī-harṣa-viṣādādyaiś ca dūṣitaḥ || 23 || 1048
303
Ah.3.16.024a puṃs-tvotsāha-bala-bhraṃśa-śopha-cittotplava-jvarān |
Ah.3.16.024c sarvāṅga-roga-nistoda-roma-harṣāṅga-supta-tāḥ || 24 || 1049
Ah.3.16.025a kuṣṭhaṃ visarpam anyāṃś ca kuryāt sarvāṅga-gān gadān |
Ah.3.16.025c samāno viṣamā-jīrṇa-śīta-saṅkīrṇa-bhojanaiḥ || 25 ||
Ah.3.16.026a karoty a-kāla-śayana-jāgarādyaiś ca dūṣitaḥ |
Ah.3.16.026c śūla-gulma-grahaṇy-ādīn pakvāmāśaya-jān gadān || 26 ||
Ah.3.16.027a apāno rūkṣa-gurv-anna-vegāghātāti-vāhanaiḥ |
Ah.3.16.027c yāna-yānāsana-sthāna-caṅkramaiś cāti-sevitaiḥ || 27 || 1050
Ah.3.16.028a kupitaḥ kurute rogān kṛcchrān pakvāśayāśrayān |
Ah.3.16.028c mūtra-śukra-pradoṣārśo-guda-bhraṃśādikān bahūn || 28 ||
Ah.3.16.029a sarvaṃ ca mārutaṃ sāmaṃ tandrā-staimitya-gauravaiḥ |
Ah.3.16.029c snigdha-tvā-rocakālasya-śaitya-śophāgni-hānibhiḥ || 29 ||
Ah.3.16.030a kaṭu-rūkṣābhilāṣeṇa tad-vidhopaśayena ca |
Ah.3.16.030c yuktaṃ vidyān nir-āmaṃ tu tandrādīnāṃ viparyayāt || 30 ||
Ah.3.16.031a vāyor āvaraṇaṃ cāto bahu-bhedaṃ pravakṣyate |
Ah.3.16.031c liṅgaṃ pittāvṛte dāhas tṛṣṇā śūlaṃ bhramas tamaḥ || 31 || 1051
Ah.3.16.032a kaṭukoṣṇāmla-lavaṇair vidāhaḥ śīta-kāma-tā |
Ah.3.16.032c śaitya-gaurava-śūlāni kaṭv-ādy-upaśayo 'dhikam || 32 ||
Ah.3.16.033a laṅghanāyāsa-rūkṣoṣṇa-kāma-tā ca kaphāvṛte |
Ah.3.16.033c raktāvṛte sa-dāhārtis tvaṅ-māṃsāntara-jā bhṛśam || 33 ||
304
Ah.3.16.034a bhavec ca rāgī śvayathur jāyante maṇḍalāni ca |
Ah.3.16.034c māṃsena kaṭhinaḥ śopho vi-varṇaḥ piṭikās tathā || 34 ||
Ah.3.16.035a harṣaḥ pipīlikānāṃ ca sañcāra iva jāyate |
Ah.3.16.035c calaḥ snigdho mṛduḥ śītaḥ śopho gātreṣv a-rocakaḥ || 35 || 1052
Ah.3.16.036a āḍhya-vāta iti jñeyaḥ sa kṛcchro medasāvṛte |
Ah.3.16.036c sparśam asthy-āvṛte 'ty-uṣṇaṃ pīḍanaṃ cābhinandati || 36 ||
Ah.3.16.037a sūcyeva tudyate 'ty-artham aṅgaṃ sīdati śūlyate |
Ah.3.16.037c majjāvṛte vinamanaṃ jṛmbhaṇaṃ pariveṣṭanam || 37 ||
Ah.3.16.038a śūlaṃ ca pīḍyamānena pāṇibhyāṃ labhate sukham |
Ah.3.16.038c śukrāvṛte 'ti-vego vā na vā niṣ-phala-tāpi vā || 38 || 1053
Ah.3.16.039a bhukte kukṣau rujā jīrṇe śāmyaty annāvṛte 'nile |
Ah.3.16.039c mūtrā-pravṛttir ādhmānaṃ vaster mūtrāvṛte bhavet || 39 || 1054
Ah.3.16.040a viḍ-āvṛte vibandho 'dhaḥ sva-sthāne parikṛntati |
Ah.3.16.040c vrajaty āśu jarāṃ sneho bhukte cānahyate naraḥ || 40 || 1055
Ah.3.16.041a śakṛt pīḍitam annena duḥkhaṃ śuṣkaṃ cirāt sṛjet |
Ah.3.16.041c sarva-dhātv-āvṛte vāyau śroṇi-vaṅkṣaṇa-pṛṣṭha-ruk || 41 ||
Ah.3.16.042a vilomo māruto '-svasthaṃ hṛdayaṃ pīḍyate 'ti ca |
Ah.3.16.042c bhramo mūrchā rujā dāhaḥ pittena prāṇa āvṛte || 42 || 1056
Ah.3.16.043a vidagdhe 'nne ca vamanam udāne 'pi bhramādayaḥ |
Ah.3.16.043c dāho 'ntar ūrjā-bhraṃśaś ca dāho vyāne ca sarva-gaḥ || 43 || 1057
305
Ah.3.16.044a klamo 'ṅga-ceṣṭā-saṅgaś ca sa-santāpaḥ sa-vedanaḥ |
Ah.3.16.044c samāna ūṣmopahatir ati-svedo '-ratiḥ sa-tṛṭ || 44 || 1058
Ah.3.16.045a dāhaś ca syād apāne tu male hāridra-varṇa-tā |
Ah.3.16.045c rajo-'tivṛttis tāpaś ca yoni-mehana-pāyuṣu || 45 || 1059
Ah.3.16.046a śleṣmaṇā tv āvṛte prāṇe sādas tandrā-rucir vamiḥ |
Ah.3.16.046c ṣṭhīvanaṃ kṣavathūdgāra-niḥśvāsocchvāsa-saṅgrahaḥ || 46 ||
Ah.3.16.047a udāne guru-gātra-tvam a-rucir vāk-svara-grahaḥ |
Ah.3.16.047c bala-varṇa-praṇāśaś ca vyāne parvāsthi-vāg-grahaḥ || 47 || 1060
Ah.3.16.048a guru-tāṅgeṣu sarveṣu skhalitaṃ ca gatau bhṛśam |
Ah.3.16.048c samāne 'ti-himāṅga-tvam a-svedo manda-vahni-tā || 48 ||
Ah.3.16.049a apāne sa-kaphaṃ mūtra-śakṛtaḥ syāt pravartanam |
Ah.3.16.049c iti dvā-viṃśati-vidhaṃ vāyor āvaraṇaṃ viduḥ || 49 || 1061
Ah.3.16.050a prāṇādayas tathānyo-'nyam āvṛṇvanti yathā-kramam |
Ah.3.16.050c sarve 'pi viṃśati-vidhaṃ vidyād āvaraṇaṃ ca tat || 50 || 1062
Ah.3.16.051a niḥśvāsocchvāsa-saṃrodhaḥ pratiśyāyaḥ śiro-grahaḥ |
Ah.3.16.051c hṛd-rogo mukha-śoṣaś ca prāṇenodāna āvṛte || 51 || 1063
Ah.3.16.052a udānenāvṛte prāṇe varṇaujo-bala-saṅkṣayaḥ |
Ah.3.16.052c diśānayā ca vibhajet sarvam āvaraṇaṃ bhiṣak || 52 ||
Ah.3.16.053a sthānāny avekṣya vātānāṃ vṛddhiṃ hāniṃ ca karmaṇām |
Ah.3.16.053c prāṇādīnāṃ ca pañcānāṃ miśram āvaraṇaṃ mithaḥ || 53 ||
306
Ah.3.16.054a pittādibhir dvā-daśabhir miśrāṇāṃ miśritaiś ca taiḥ |
Ah.3.16.054c miśraiḥ pittādibhis tad-van miśraṇābhir aneka-dhā || 54 ||
Ah.3.16.055a tāratamya-vikalpāc ca yāty āvṛtir a-saṅkhya-tām |
Ah.3.16.055c tāṃ lakṣayed avahito yathā-svaṃ lakṣaṇodayāt || 55 ||
Ah.3.16.056a śanaiḥ śanaiś copaśayād gūḍhām api muhur muhuḥ |
Ah.3.16.056c viśeṣāj jīvitaṃ prāṇa udāno balam ucyate || 56 ||
Ah.3.16.057a syāt tayoḥ pīḍanād dhānir āyuṣaś ca balasya ca |
Ah.3.16.057c āvṛtā vāyavo '-jñātā jñātā vā vatsaraṃ sthitāḥ || 57 ||
Ah.3.16.058a prayatnenāpi duḥ-sādhyā bhaveyur vān-upakramāḥ |
Ah.3.16.058c vidradhi-plīha-hṛd-roga-gulmāgni-sadanādayaḥ || 58 ||
Ah.3.16.058ū̆ab bhavanty upadravās teṣām āvṛtānām upekṣaṇāt || 58ū̆ab ||
Ah.3.16.058ū̆and1a vyādhīnāṃ saṃśayaṃ chettum anyato yo '-pramatta-vān |
Ah.3.16.058ū̆and1c nidānaṃ satataṃ tena cintanīyaṃ vipaścitā || 58ū̆+1 ||
  1. Ah.3.16.001v/ 16-1bv tat tathāsṛk-pradūṣaṇam
  2. Ah.3.16.003v/ 16-3cv tādṛśenāsṛjā ruddhaḥ
  3. Ah.3.16.004v/ 16-4bv -palāśaṃ vāta-śoṇitam
  4. Ah.3.16.011v/ 16-11av chindann iva carann antar
  5. Ah.3.16.017v/ 16-17cv tri-doṣaṃ tat tyajet srāvi
  6. Ah.3.16.018v/ 16-18av rakta-mārgaṃ nihanty āśu
  7. Ah.3.16.019v/ 16-19bv rūkṣa-vyāyāma-laṅghanaiḥ
  8. Ah.3.16.021v/ 16-21bv -cchardi-nidrāvadhāraṇaiḥ
  9. Ah.3.16.023v/ 16-23av vyāno 'ti-gamana-sthāna-
  10. Ah.3.16.024v/ 16-24dv -roma-harṣāṅga-supti-tāḥ
  11. Ah.3.16.027v/ 16-27bv -vega-ghātāti-vāhanaiḥ
  12. Ah.3.16.031v/ 16-31bv bahu-bhedaṃ pracakṣyate
  13. Ah.3.16.035v/ 16-35av harṣaḥ pipīlikādīnāṃ
  14. Ah.3.16.038v/ 16-38av śūlaṃ ca pīḍyamāne ca 16-38av śūlaṃ ca pīḍyamāne tu 16-38dv na vā niṣ-phala-tāpi ca
  15. Ah.3.16.039v/ 16-39dv vastau mūtrāvṛte bhavet
  16. Ah.3.16.040v/ 16-40av viḍ-āvṛte 'ti-viḍ-rodhaḥ 16-40bv sve sthāne parikṛntati
  17. Ah.3.16.042v/ 16-42av vilomo māruto '-svāsthyaṃ 16-42cv bhramo mūrchā rujānāhaḥ
  18. Ah.3.16.043v/ 16-43dv dāho vyāne tu sarva-gaḥ
  19. Ah.3.16.044v/ 16-44av klamo 'ṅga-ceṣṭā-bhaṅgaś ca
  20. Ah.3.16.045v/ 16-45cv rajo-'ti-vṛddhis tāpaś ca
  21. Ah.3.16.047v/ 16-47dv vyāne pārśvāsthi-vāg-grahaḥ
  22. Ah.3.16.049v/ 16-49av apāne sa-kaphaṃ mūtraṃ 16-49bv śakṛtaḥ syāt pravartanam
  23. Ah.3.16.050v/ 16-50bv āvṛṇvanti yathā-yatham
  24. Ah.3.16.051v/ 16-51cv hṛd-rogo mukha-rogaś ca