Chapter 2

Atharaktapittacikitsitādhyāyaḥ

K edn 325-328
Ah.4.2.001a ūrdhva-gaṃ balino '-vegam eka-doṣānugaṃ navam |
Ah.4.2.001c rakta-pittaṃ sukhe kāle sādhayen nir-upadravam || 1 ||
Ah.4.2.002a adho-gaṃ yāpayed raktaṃ yac ca doṣa-dvayānugam |
Ah.4.2.002c śāntaṃ śāntaṃ punaḥ kupyan mārgān mārgāntaraṃ ca yat || 2 ||
Ah.4.2.003a ati-pravṛttaṃ mandāgnes tri-doṣaṃ dvi-pathaṃ tyajet |
Ah.4.2.003c jñātvā nidānam ayanaṃ malāv anu-balau balam || 3 ||
325
Ah.4.2.004a deśa-kālādy-avasthāṃ ca rakta-pitte prayojayet |
Ah.4.2.004c laṅghanaṃ bṛṃhaṇaṃ vādau śodhanaṃ śamanaṃ tathā || 4 || 1116
Ah.4.2.005a santarpaṇotthaṃ balino bahu-doṣasya sādhayet |
Ah.4.2.005c ūrdhva-bhāgaṃ virekeṇa vamanena tv adho-gatam || 5 || 1117
Ah.4.2.006a śamanair bṛṃhaṇaiś cānyal laṅghya-bṛṃhyān avekṣya ca |
Ah.4.2.006c ūrdhvaṃ pravṛtte śamanau rasau tikta-kaṣāyakau || 6 || 1118
Ah.4.2.007a upavāsaś ca niḥ-śuṇṭhī-ṣaḍ-aṅgodaka-pāyinaḥ |
Ah.4.2.007c adho-ge rakta-pitte tu bṛṃhaṇo madhuro rasaḥ || 7 ||
Ah.4.2.008a ūrdhva-ge tarpaṇaṃ yojyaṃ prāk ca peyā tv adho-gate |
Ah.4.2.008c aśnato balino '-śuddhaṃ na dhāryaṃ tad dhi roga-kṛt || 8 || 1119
Ah.4.2.009a dhārayed anya-thā śīghram agni-vac chīghra-kāri tat |
Ah.4.2.009c trivṛc-chyāmā-kaṣāyeṇa kalkena ca sa-śarkaram || 9 ||
Ah.4.2.009.1and1a gala-grahaṃ pūti-nasyaṃ mūrchāyam a-ruciṃ jvaram |
Ah.4.2.009.1and1c gulmaṃ plīhānam ānāhaṃ kilāsaṃ mūtra-kṛcchra-tām || 9-1+1 ||
Ah.4.2.009.1and2a kuṣṭhāny arśāṃsi vīsarpaṃ varṇa-nāśaṃ bhagandaram |
Ah.4.2.009.1and2c buddhīndriyoparodhaṃ ca kuryāt stambhitam āditaḥ || 9-1+2 ||
Ah.4.2.010a sādhayed vidhi-val lehaṃ lihyāt pāṇi-talaṃ tataḥ |
Ah.4.2.010c trivṛtā tri-phalā śyāmā pippalī śarkarā madhu || 10 ||
Ah.4.2.011a modakaḥ sannipātordhva-rakta-śopha-jvarāpahaḥ |
Ah.4.2.011c trivṛt sama-sitā tad-vat pippalī-pāda-saṃyutā || 11 || 1120
326
Ah.4.2.012a vamanaṃ phala-saṃyuktaṃ tarpaṇaṃ sa-sitā-madhu |
Ah.4.2.012c sa-sitaṃ vā jalaṃ kṣaudra-yuktaṃ vā madhukodakam || 12 ||
Ah.4.2.013a kṣīraṃ vā rasam ikṣor vā śuddhasyān-antaro vidhiḥ |
Ah.4.2.013c yathā-svaṃ mantha-peyādiḥ prayojyo rakṣatā balam || 13 ||
Ah.4.2.014a mantho jvarokto drākṣādiḥ pitta-ghnair vā phalaiḥ kṛtaḥ |
Ah.4.2.014c madhu-kharjūra-mṛdvīkā-parūṣaka-sitāmbhasā || 14 ||
Ah.4.2.015a mantho vā pañca-sāreṇa sa-ghṛtair lāja-saktubhiḥ |
Ah.4.2.015c dāḍimāmalakāmlo vā mandāgny-amlābhilāṣiṇām || 15 || 1121
Ah.4.2.016a kamalotpala-kiñjalka-pṛśniparṇī-priyaṅgukāḥ |
Ah.4.2.016c uśīraṃ śabaraṃ lodhraṃ śṛṅgaveraṃ ku-candanam || 16 ||
Ah.4.2.017a hrīveraṃ dhātakī-puṣpaṃ bilva-madhyaṃ durālabhā |
Ah.4.2.017c ardhārdhair vihitāḥ peyā vakṣyante pāda-yaugikāḥ || 17 || 1122
Ah.4.2.018a bhūnimba-sevya-jaladā masūrāḥ pṛśniparṇy api |
Ah.4.2.018c vidārigandhā mudgāś ca balā sarpir hareṇukāḥ || 18 || 1123
Ah.4.2.019a jāṅgalāni ca māṃsāni śīta-vīryāṇi sādhayet |
Ah.4.2.019c pṛthak pṛthag jale teṣāṃ yavāgūḥ kalpayed rase || 19 ||
Ah.4.2.020a śītāḥ sa-śarkarā-kṣaudrās tad-van māṃsa-rasān api |
Ah.4.2.020c īṣad-amlān an-amlān vā ghṛta-bhṛṣṭān sa-śarkarān || 20 ||
Ah.4.2.021a śūka-śimbī-bhavaṃ dhānyaṃ rakte śākaṃ ca śasyate |
Ah.4.2.021c anna-sva-rūpa-vijñāne yad uktaṃ laghu-śītalam || 21 ||
327
Ah.4.2.022a pūrvoktam ambu pānīyaṃ pañca-mūlena vā śṛtam |
Ah.4.2.022c laghunā śṛta-śītaṃ vā madhv-ambho vā phalāmbu vā || 22 ||
Ah.4.2.023a śaśaḥ sa-vāstukaḥ śasto vibandhe tittiriḥ punaḥ |
Ah.4.2.023c udumbarasya niryūhe sādhito mārute 'dhike || 23 ||
Ah.4.2.024a plakṣasya barhiṇas tad-van nyagrodhasya ca kukkuṭaḥ |
Ah.4.2.024c yat kiñ-cid rakta-pittasya nidānaṃ tac ca varjayet || 24 ||
Ah.4.2.025a vāsā-rasena phalinī-mṛl-lodhrāñjana-mākṣikam |
Ah.4.2.025c pittāsṛk śamayet pītaṃ niryāso vāṭarūṣakāt || 25 ||
Ah.4.2.026a śarkarā-madhu-saṃyuktaḥ kevalo vā śṛto 'pi vā |
Ah.4.2.026c vṛṣaḥ sadyo jayaty asraṃ sa hy asya param auṣadham || 26 ||
Ah.4.2.027a paṭola-mālatī-nimba-candana-dvaya-padmakam |
Ah.4.2.027c lodhro vṛṣas taṇḍulīyaḥ kṛṣṇā mṛn madayantikā || 27 || 1124
Ah.4.2.028a śatāvarī gopakanyā kākolyau madhuyaṣṭikā |
Ah.4.2.028c rakta-pitta-harāḥ kvāthās trayaḥ sa-madhu-śarkarāḥ || 28 ||
Ah.4.2.029a palāśa-valka-kvātho vā su-śītaḥ śarkarānvitaḥ |
Ah.4.2.029c lihyād vā madhu-sarpirbhyāṃ gavāśva-śakṛto rasam || 29 || 1125
Ah.4.2.030a sa-kṣaudraṃ grathite rakte lihyāt pārāvatāc chakṛt |
Ah.4.2.030c ati-niḥsruta-raktaś ca kṣaudreṇa rudhiraṃ pibet || 30 || 1126
Ah.4.2.031a jāṅgalaṃ bhakṣayed vājam āmaṃ pitta-yutaṃ yakṛt |
Ah.4.2.031c candanośīra-jalada-lāja-mudga-kaṇā-yavaiḥ || 31 ||
328
Ah.4.2.032a balā-jale paryuṣitaiḥ kaṣāyo rakta-pitta-hā |
Ah.4.2.032c prasādaś candanāmbho-ja-sevya-mṛd-bhṛṣṭa-loṣṭa-jaḥ || 32 ||
Ah.4.2.033a su-śītaḥ sa-sitā-kṣaudraḥ śoṇitāti-pravṛtti-jit |
Ah.4.2.033c āpothya vā nave kumbhe plāvayed ikṣu-gaṇḍikāḥ || 33 ||
Ah.4.2.034a sthitaṃ tad guptam ākāśe rātriṃ prātaḥ srutaṃ jalam |
Ah.4.2.034c madhu-mad vikacāmbho-ja-kṛtottaṃsaṃ ca tad-guṇam || 34 ||
Ah.4.2.035a ye ca pitta-jvare coktāḥ kaṣāyās tāṃś ca yojayet |
Ah.4.2.035c kaṣāyair vividhair ebhir dīpte 'gnau vijite kaphe || 35 ||
Ah.4.2.036a rakta-pittaṃ na cec chāmyet tatra vātolbaṇe payaḥ |
Ah.4.2.036c yuñjyāc chāgaṃ śṛtaṃ tad-vad gavyaṃ pañca-guṇe 'mbhasi || 36 ||
Ah.4.2.037a pañca-mūlena laghunā śṛtaṃ vā sa-sitā-madhu |
Ah.4.2.037c jīvakarṣabhaka-drākṣā-balā-gokṣura-nāgaraiḥ || 37 ||
Ah.4.2.038a pṛthak pṛthak śṛtaṃ kṣīraṃ sa-ghṛtaṃ sitayātha-vā |
Ah.4.2.038c gokaṇṭakābhīru-śṛtaṃ parṇinībhis tathā payaḥ || 38 ||
Ah.4.2.039a hanty āśu raktaṃ sa-rujaṃ viśeṣān mūtra-mārga-gam |
Ah.4.2.039c viṇ-mārga-ge viśeṣeṇa hitaṃ moca-rasena tu || 39 ||
Ah.4.2.040a vaṭa-prarohair śuṅgair vā śuṇṭhy-udīcyotpalair api |
Ah.4.2.040c raktātīsāra-dur-nāma-cikitsāṃ cātra kalpayet || 40 || 1127
Ah.4.2.041a pītvā kaṣāyān payasā bhuñjīta payasaiva ca |
Ah.4.2.041c kaṣāya-yogair ebhir vā vipakvaṃ pāyayed ghṛtam || 41 ||
329
Ah.4.2.042a sa-mūla-mastakaṃ kṣuṇṇaṃ vṛṣam aṣṭa-guṇe 'mbhasi |
Ah.4.2.042c paktvāṣṭāṃśāvaśeṣeṇa ghṛtaṃ tena vipācayet || 42 ||
Ah.4.2.043a tat-puṣpa-garbhaṃ tac chītaṃ sa-kṣaudraṃ pitta-śoṇitam |
Ah.4.2.043c pitta-gulma-jvara-śvāsa-kāsa-hṛd-roga-kāmalāḥ || 43 ||
Ah.4.2.044a timira-bhrama-vīsarpa-svara-sādāṃś ca nāśayet |
Ah.4.2.044c palāśa-vṛnta-sva-rase tad-garbhaṃ ca ghṛtaṃ pacet || 44 ||
Ah.4.2.045a sa-kṣaudraṃ tac ca rakta-ghnaṃ tathaiva trāyamāṇayā |
Ah.4.2.045c rakte sa-picche sa-kaphe grathite kaṇṭha-mārga-ge || 45 ||
Ah.4.2.046a lihyān mākṣika-sarpirbhyāṃ kṣāram utpala-nāla-jam |
Ah.4.2.046c pṛthak pṛthak tathāmbho-ja-reṇu-śyāmā-madhūka-jam || 46 ||
Ah.4.2.047a gudāgame viśeṣeṇa śoṇite vastir iṣyate |
Ah.4.2.047c ghrāṇa-ge rudhire śuddhe nāvanaṃ cānuṣecayet || 47 ||
Ah.4.2.048a kaṣāya-yogān pūrvoktān kṣīrekṣv-ādi-rasāplutān |
Ah.4.2.048c kṣīrādīn sa-sitāṃs toyaṃ kevalaṃ vā jalaṃ hitaṃ || 48 || 1128
Ah.4.2.049a raso dāḍima-puṣpāṇām āmrāsthnaḥ śādvalasya vā |
Ah.4.2.049c kalpayec chīta-vargaṃ ca pradehābhyañjanādiṣu || 49 || 1129
Ah.4.2.049.1and1a su-sūkṣmā māṣa-piṣṭī ca ghṛta-bhṛṣṭā śivasya ca |
Ah.4.2.049.1and1c ruṇaddhi mūrdha-lepena nāsā-raktaṃ na saṃśayaḥ || 49-1+1 ||
Ah.4.2.050a yac ca pitta-jvare proktaṃ bahir antaś ca bheṣajam |
Ah.4.2.050c rakta-pitte hitaṃ tac ca kṣata-kṣīṇe hitaṃ ca yat || 50 ||
  1. Ah.4.2.004v/ 2-4cv laṅghanaṃ bṛṃhaṇaṃ cādau
  2. Ah.4.2.005v/ 2-5dv vamanena tv adho-gamam
  3. Ah.4.2.006v/ 2-6bv laṅghya-bṛṃhyān apekṣya ca
  4. Ah.4.2.008v/ 2-8bv peyā pūrvam adho-gate 2-8bv prāk ca peyā tv adho-game 2-8bv vā prāk peyā tv adho-game
  5. Ah.4.2.011v/ 2-11bv -rakta-pitta-jvarāpahaḥ
  6. Ah.4.2.015v/ 2-15dv mandāgny-amlābhilāṣiṇaḥ
  7. Ah.4.2.017v/ 2-17cv ardharcair vihitāḥ peyā 2-17cv ardhārdha-vihitāḥ peyā
  8. Ah.4.2.018v/ 2-18dv balā sarpiḥ priyaṅgukāḥ
  9. Ah.4.2.027v/ 2-27av paṭolāmalakī-nimba-
  10. Ah.4.2.029v/ 2-29cv pibed vā madhu-sarpirbhyāṃ
  11. Ah.4.2.030v/ 2-30bv lihyāt pārāvataṃ śakṛt 2-30cv ati-niḥsṛta-raktaś ca 2-30cv ati-niḥsṛta-rakto vā 2-30cv ati-niḥsruta-rakto vā
  12. Ah.4.2.040v/ 2-40av vaṭa-prarohair śṛṅgair vā
  13. Ah.4.2.048v/ 2-48bv kṣīrekṣv-ādi-rasa-plutān
  14. Ah.4.2.049v/ 2-49bv āmrāsthnaḥ śādvalasya ca