Chapter 8

Athārśaścikitsitādhyāyaḥ

K edn 358-369 383
Ah.4.8.001a kāle sādhāraṇe vy-abhre nāti-dur-balam arśasam |
Ah.4.8.001c viśuddha-koṣṭhaṃ laghv-alpam anulomanam āśitam || 1 || 1305
Ah.4.8.002a śuciṃ kṛta-svasty-ayanaṃ mukta-viṇ-mūtram a-vyatham |
Ah.4.8.002c śayane phalake vānya-narotsaṅge vyapāśritam || 2 ||
Ah.4.8.003a pūrveṇa kāyenottānaṃ praty-āditya-gudaṃ samam |
Ah.4.8.003c samunnata-kaṭī-deśam atha yantraṇa-vāsasā || 3 ||
Ah.4.8.004a sakthnoḥ śiro-dharāyāṃ ca parikṣiptam ṛju sthitam |
Ah.4.8.004c ālambitaṃ paricaraiḥ sarpiṣābhyakta-pāyave || 4 ||
Ah.4.8.005a tato 'smai sarpiṣābhyaktaṃ nidadhyād ṛju yantrakam |
Ah.4.8.005c śanair anu-sukhaṃ pāyau tato dṛṣṭvā pravāhaṇāt || 5 ||
Ah.4.8.006a yantre praviṣṭaṃ dur-nāma plota-guṇṭhitayānu ca |
Ah.4.8.006c śalākayotpīḍya bhiṣag yathokta-vidhinā dahet || 6 || 1306
Ah.4.8.007a kṣāreṇaivārdram itarat kṣāreṇa jvalanena vā |
Ah.4.8.007c mahad vā balinaś chittvā vīta-yantram athāturam || 7 ||
Ah.4.8.008a sv-abhyakta-pāyu-jaghanam avagāhe nidhāpayet |
Ah.4.8.008c nir-vāta-mandira-sthasya tato 'syācāram ādiśet || 8 || 1307
Ah.4.8.009a ekaikam iti saptāhāt saptāhāt samupācaret |
Ah.4.8.009c prāg dakṣiṇaṃ tato vāmam arśaḥ pṛṣṭhāgra-jaṃ tataḥ || 9 ||
Ah.4.8.010a bahv-arśasaḥ su-dagdhasya syād vāyor anuloma-tā |
Ah.4.8.010c rucir anne 'gni-paṭu-tā svāsthyaṃ varṇa-balodayaḥ || 10 ||
384
Ah.4.8.011a vasti-śūle tv adho nābher lepayec chlakṣṇa-kalkitaiḥ |
Ah.4.8.011c varṣābhū-kuṣṭha-surabhi-miśi-lohāmarāhvayaiḥ || 11 ||
Ah.4.8.012a śakṛn-mūtra-pratīghāte pariṣekāvagāhayoḥ |
Ah.4.8.012c varaṇālambuṣair aṇḍa-gokaṇṭaka-punarnavaiḥ || 12 || 1308
Ah.4.8.013a suṣavī-surabhībhyāṃ ca kvātham uṣṇaṃ prayojayet |
Ah.4.8.013c sa-sneham atha-vā kṣīraṃ tailaṃ vā vāta-nāśanam || 13 ||
Ah.4.8.014a yuñjītānnaṃ śakṛd-bhedi snehān vāta-ghna-dīpanān |
Ah.4.8.014c athā-prayojya-dāhasya nirgatān kapha-vāta-jān || 14 ||
Ah.4.8.015a sa-stambha-kaṇḍū-ruk-śophān abhyajya guda-kīlakān |
Ah.4.8.015c bilva-mūlāgnika-kṣāra-kuṣṭhaiḥ siddhena secayet || 15 || 1309
Ah.4.8.016a tailenāhi-biḍāloṣṭra-varāha-vasayātha-vā |
Ah.4.8.016c svedayed anu piṇḍena drava-svedena vā punaḥ || 16 ||
Ah.4.8.016.1and-1-a kāsīsaṃ saindhavaṃ rāsnā śuṇṭhī kuṣṭhaṃ ca lāṅgalī |
Ah.4.8.016.1and-1-c śilābhrakāśvamāraṃ ca jantuhṛd danti-citrakau || 16-1+(1) ||
Ah.4.8.016.1and-2-a haritālaṃ tathā svarṇakṣīrī taiś ca pacet samaiḥ |
Ah.4.8.016.1and-2-c tailaṃ sudhārka-payasī gavāṃ mūtre catur-guṇe || 16-1+(2) ||
Ah.4.8.016.1and-3-a etad abhyaṅgato 'rśāṃsi kṣāra-vat pātayed drutam |
Ah.4.8.016.1and-3-c kṣāra-karma-karaṃ hy etan na ca dūṣayate valīm || 16-1+(3) ||
Ah.4.8.017a saktūnāṃ piṇḍikābhir vā snigdhānāṃ taila-sarpiṣā |
Ah.4.8.017c rāsnāyā hapuṣāyā vā piṇḍair vā kārṣṇyagandhikaiḥ || 17 || 1310
385
Ah.4.8.018a arka-mūlaṃ śamī-pattram nṛ-keśaḥ sarpa-kañcukam |
Ah.4.8.018c mārjāra-carma sarpiś ca dhūpanaṃ hitam arśasām || 18 ||
Ah.4.8.019a tathāśvagandhā surasā bṛhatī pippalī ghṛtam |
Ah.4.8.019c dhānyāmla-piṣṭair jīmūta-bījais taj-jālakaṃ mṛdu || 19 ||
Ah.4.8.020a lepitaṃ chāyayā śuṣkaṃ vartir guda-ja-śātanī |
Ah.4.8.020c sa-jāla-mūla-jīmūta-lehe vā kṣāra-saṃyute || 20 ||
Ah.4.8.021a guñjā-sūraṇa-kūṣmāṇḍa-bījair vartis tathā-guṇā |
Ah.4.8.021c snuk-kṣīrārdra-niśā-lepas tathā go-mūtra-kalkitaiḥ || 21 ||
Ah.4.8.022a kṛkavāku-śakṛt-kṛṣṇā-niśā-guñjā-phalais tathā |
Ah.4.8.022c snuk-kṣīra-piṣṭaiḥ ṣaḍgranthā-halinī-vāraṇāsthibhiḥ || 22 ||
Ah.4.8.023a kulīraśṛṅgī-vijayā-kuṣṭhāruṣkara-tutthakaiḥ |
Ah.4.8.023c śigru-mūlaka-jair bījaiḥ pattrair aśvaghna-nimba-jaiḥ || 23 || 1311
Ah.4.8.024a pīlu-mūlena bilvena hiṅgunā ca samanvitaiḥ |
Ah.4.8.024c kuṣṭhaṃ śirīṣa-bījāni pippalyaḥ saindhavaṃ guḍaḥ || 24 ||
Ah.4.8.025a arka-kṣīraṃ sudhā-kṣīraṃ tri-phalā ca pralepanam |
Ah.4.8.025c ārkaṃ payaḥ sudhā-kāṇḍaṃ kaṭukālābu-pallavāḥ || 25 || 1312
Ah.4.8.026a karañjo basta-mūtraṃ ca lepanaṃ śreṣṭham arśasām |
Ah.4.8.026c ānuvāsanikair lepaḥ pippaly-ādyaiś ca pūjitaḥ || 26 ||
Ah.4.8.027a ebhir evauṣadhaiḥ kuryāt tailāny abhyañjanāya ca |
Ah.4.8.027c dhūpanālepanābhyaṅgaiḥ prasravanti gudāṅkurāḥ || 27 || 1313
386
Ah.4.8.028a sañcitaṃ duṣṭa-rudhiraṃ tataḥ sampadyate sukhī |
Ah.4.8.028c a-vartamānam ucchūna-kaṭhinebhyo hared asṛk || 28 ||
Ah.4.8.029a arśobhyo jala-jā-śastra-sūcī-kūrcaiḥ punaḥ punaḥ |
Ah.4.8.029c śītoṣṇa-snigdha-rūkṣair hi na vyādhir upaśāmyati || 29 || 1314
Ah.4.8.030a rakte duṣṭe bhiṣak tasmād raktam evāvasecayet |
Ah.4.8.030c yo jāto go-rasaḥ kṣīrād vahni-cūrṇāvacūrṇitāt || 30 || 1315
Ah.4.8.031a pibaṃs tam eva tenaiva bhuñjāno guda-jān jayet |
Ah.4.8.031c kovidārasya mūlānāṃ mathitena rajaḥ piban || 31 || 1316
Ah.4.8.032a aśnan jīrṇe ca pathyāni mucyate hata-nāmabhiḥ |
Ah.4.8.032c guda-śvayathu-śūlārto mandāgnir gaulmikān pibet || 32 ||
Ah.4.8.033a hiṅgv-ādīn anu-takraṃ vā khāded guḍa-harītakīm |
Ah.4.8.033c takreṇa vā pibet pathyā-vellāgni-kuṭaja-tvacaḥ || 33 || 1317
Ah.4.8.034a kaliṅga-magadhā-jyotiḥ-sūraṇān vāṃśa-vardhitān |
Ah.4.8.034c koṣṇāmbunā vā tri-paṭu-vyoṣa-hiṅgv-amla-vetasam || 34 ||
Ah.4.8.035a yuktaṃ bilva-kapitthābhyāṃ mahauṣadha-viḍena vā |
Ah.4.8.035c aruṣkarair yavānyā vā pradadyāt takra-tarpaṇam || 35 || 1318
Ah.4.8.036a dadyād vā hapuṣā-hiṅgu-citrakaṃ takra-saṃyutam |
Ah.4.8.036c māsaṃ takrānu-pānāni khādet pīlu-phalāni vā || 36 ||
Ah.4.8.037a pibed ahar ahas takraṃ nir-anno vā pra-kāmataḥ |
Ah.4.8.037c aty-arthaṃ manda-kāyāgnes takram evāvacārayet || 37 || 1319
387
Ah.4.8.038a saptāhaṃ vā daśāhaṃ vā māsārdhaṃ māsam eva ca |
Ah.4.8.038c bala-kāla-vikāra-jño bhiṣak takraṃ prayojayet || 38 ||
Ah.4.8.039a sāyaṃ vā lāja-saktūnāṃ dadyāt takrāvalehikām |
Ah.4.8.039c jīrṇe takre pradadyād vā takra-peyāṃ sa-saindhavām || 39 ||
Ah.4.8.040a takrānu-pānaṃ sa-snehaṃ takraudanam ataḥ param |
Ah.4.8.040c yūṣai rasair vā takrāḍhyaiḥ śālīn bhuñjīta mātrayā || 40 ||
Ah.4.8.041a rūkṣam ardhoddhṛta-snehaṃ yataś cān-uddhṛtaṃ ghṛtam |
Ah.4.8.041c takraṃ doṣāgni-bala-vit tri-vidhaṃ tat prayojyet || 41 ||
Ah.4.8.042a na virohanti guda-jāḥ punas takra-samāhatāḥ |
Ah.4.8.042c niṣiktaṃ tad dhi dahati bhūmāv api tṛṇolupam || 42 || 1320
Ah.4.8.043a srotaḥsu takra-śuddheṣu raso dhātūn upaiti yaḥ |
Ah.4.8.043c tena puṣṭir balaṃ varṇaḥ paraṃ tuṣṭiś ca jāyate || 43 ||
Ah.4.8.044a vāta-śleṣma-vikārāṇāṃ śataṃ ca vinivartate |
Ah.4.8.044c mathitaṃ bhājane kṣudra-bṛhatī-phala-lepite || 44 ||
Ah.4.8.045a niśāṃ paryuṣitaṃ peyam icchadbhir guda-ja-kṣayam |
Ah.4.8.045c dhānyopakuñcikājājī-hapuṣā-pippalī-dvayaiḥ || 45 ||
Ah.4.8.046a kāravī-granthika-śaṭhī-yavāny-agni-yavānakaiḥ |
Ah.4.8.046c cūrṇitair ghṛta-pātra-sthaṃ nāty-amlaṃ takram āsutam || 46 || 1321
Ah.4.8.047a takrāriṣṭaṃ pibej jātaṃ vyaktāmla-kaṭu kāmataḥ |
Ah.4.8.047c dīpanaṃ rocanaṃ varṇyaṃ kapha-vātānulomanam || 47 ||
388
Ah.4.8.048a guda-śvayathu-kaṇḍv-arti-nāśanaṃ bala-vardhanam |
Ah.4.8.048c tvacaṃ citraka-mūlasya piṣṭvā kumbhaṃ pralepayet || 48 ||
Ah.4.8.049a takraṃ vā dadhi vā tatra jātam arśo-haraṃ pibet |
Ah.4.8.049c bhārgy-āsphotāmṛtā-pañca-koleṣv apy eṣa saṃvidhiḥ || 49 ||
Ah.4.8.050a piṣṭair gaja-kaṇā-pāṭhā-kāravī-pañca-kolakaiḥ |
Ah.4.8.050c tumburv-ajājī-dhanikā-bilva-madhyaiś ca kalpayet || 50 ||
Ah.4.8.051a phalāmlān yamaka-snehān peyā-yūṣa-rasādikān |
Ah.4.8.051c ebhir evauṣadhaiḥ sādhyaṃ vāri sarpiś ca dīpanam || 51 ||
Ah.4.8.052a kramo 'yaṃ bhinna-śakṛtāṃ vakṣyate gāḍha-varcasām |
Ah.4.8.052c snehāḍhyaiḥ saktubhir yuktāṃ lavaṇāṃ vāruṇīṃ pibet || 52 ||
Ah.4.8.053a lavaṇā eva vā takra-sīdhu-dhānyāmla-vāruṇīḥ |
Ah.4.8.053c prāg-bhaktān yamake bhṛṣṭān saktubhiś cāvacūrṇitān || 53 || 1322
Ah.4.8.054a karañja-pallavān khāded vāta-varco-'nulomanān |
Ah.4.8.054c sa-guḍaṃ nāgaraṃ pāṭhāṃ guḍa-kṣāra-ghṛtāni vā || 54 || 1323
Ah.4.8.055a go-mūtrādhyuṣitām adyāt sa-guḍāṃ vā harītakīm |
Ah.4.8.055c pathyā-śata-dvayān mūtra-droṇenā-mūtra-saṅkṣayāt || 55 || 1324
Ah.4.8.056a pakvāt khādet sa-madhunī dve dve hanti kaphodbhavān |
Ah.4.8.056c dur-nāma-kuṣṭha-śvayathu-gulma-mehodara-kṛmīn || 56 || 1325
Ah.4.8.057a granthy-arbudāpacī-sthaulya-pāṇḍu-rogāḍhya-mārutān |
Ah.4.8.057c ajaśṛṅgī-jaṭā-kalkam ajā-mūtreṇa yaḥ pibet || 57 ||
389
Ah.4.8.058a guḍa-vārtāka-bhuk tasya naśyanty āśu gudāṅkurāḥ |
Ah.4.8.058c śreṣṭhā-rasena trivṛtāṃ pathyāṃ takreṇa vā saha || 58 ||
Ah.4.8.059a pathyāṃ vā pippalī-yuktāṃ ghṛta-bhṛṣṭāṃ guḍānvitām |
Ah.4.8.059c atha-vā sa-trivṛd-dantīṃ bhakṣayed anulomanīm || 59 ||
Ah.4.8.060a hate gudāśraye doṣe guda-jā yānti saṅkṣayam |
Ah.4.8.060c dāḍima-sva-rasājājī-yavānī-guḍa-nāgaraiḥ || 60 || 1326
Ah.4.8.061a pāṭhayā vā yutaṃ takraṃ vāta-varco-'nulomanam |
Ah.4.8.061c sīdhuṃ vā gauḍam atha-vā sa-citraka-mahauṣadham || 61 ||
Ah.4.8.062a pibet surāṃ vā hapuṣā-pāṭhā-sauvarcalānvitām |
Ah.4.8.062c daśādi-daśakair vṛddhāḥ pippalīr dvi-picuṃ tilān || 62 || 1327
Ah.4.8.063a pītvā kṣīreṇa labhate balaṃ deha-hutāśayoḥ |
Ah.4.8.063c duḥsparśakena bilvena yavānyā nāgareṇa vā || 63 || 1328
Ah.4.8.064a ekaikenāpi saṃyuktā pāṭhā hanty arśasāṃ rujam |
Ah.4.8.064c salilasya vahe paktvā prasthārdham abhayā-tvacām || 64 || 1329
Ah.4.8.065a prasthaṃ dhātryā daśa-palaṃ kapitthānāṃ tato 'rdhataḥ |
Ah.4.8.065c viśālāṃ lodhra-marica-kṛṣṇā-vellailavālukam || 65 ||
Ah.4.8.066a dvi-palāṃśaṃ pṛthak pāda-śeṣe pūte guḍāt tule |
Ah.4.8.066c dattvā prasthaṃ ca dhātakyāḥ sthāpayed ghṛta-bhājane || 66 || 1330
Ah.4.8.067a pakṣāt sa śīlito 'riṣṭaḥ karoty agniṃ nihanti ca |
Ah.4.8.067c guda-ja-grahaṇī-pāṇḍu-kuṣṭhodara-gara-jvarān || 67 ||
390
Ah.4.8.068a śvayathu-plīha-hṛd-roga-gulma-yakṣma-vami-kṛmīn |
Ah.4.8.068c jala-droṇe paced dantī-daśa-mūla-varāgnikān || 68 ||
Ah.4.8.069a pālikān pāda-śeṣe tu kṣiped guḍa-tulāṃ param |
Ah.4.8.069c pūrva-vat sarvam asya syād ānulomi-taras tv ayam || 69 ||
Ah.4.8.070a paced durālabhā-prasthaṃ droṇe 'pāṃ prāsṛtaiḥ saha |
Ah.4.8.070c dantī-pāṭhāgni-vijayā-vāsāmalaka-nāgaraiḥ || 70 || 1331
Ah.4.8.071a tasmin sitā-śataṃ dadyāt pāda-sthe 'nyac ca pūrva-vat |
Ah.4.8.071c limpet kumbhaṃ tu phalinī-kṛṣṇā-cavyājya-mākṣikaiḥ || 71 ||
Ah.4.8.072a prāg-bhaktam ānulomyāya phalāmlaṃ vā pibed ghṛtam |
Ah.4.8.072c cavya-citraka-siddhaṃ vā yava-kṣāra-guḍānvitam || 72 ||
Ah.4.8.073a pippalī-mūla-siddhaṃ vā sa-guḍa-kṣāra-nāgaram |
Ah.4.8.073c pippalī-pippalī-mūla-dhānakā-dāḍimair ghṛtam || 73 || 1332
Ah.4.8.074a dadhnā ca sādhitaṃ vāta-śakṛn-mūtra-vibandha-nut |
Ah.4.8.074c palāśa-kṣāra-toyena tri-guṇena paced ghṛtam || 74 || 1333
Ah.4.8.075a vatsakādi-pratīvāpam arśo-ghnaṃ dīpanaṃ param |
Ah.4.8.075c pañca-kolābhayā-kṣāra-yavānī-viḍa-saindhavaiḥ || 75 ||
Ah.4.8.076a sa-pāṭhā-dhānya-maricaiḥ sa-bilvair dadhi-mat ghṛtam |
Ah.4.8.076c sādhayet taj jayaty āśu guda-vaṅkṣaṇa-vedanām || 76 ||
Ah.4.8.077a pravāhikāṃ guda-bhraṃśaṃ mūtra-kṛcchraṃ parisravam |
Ah.4.8.077c pāṭhājamoda-dhanikā-śvadaṃṣṭrā-pañca-kolakaiḥ || 77 ||
391
Ah.4.8.078a sa-bilvair dadhni cāṅgerī-sva-rase ca catur-guṇe |
Ah.4.8.078c hanty ājyaṃ siddham ānāhaṃ mūtra-kṛcchraṃ pravāhikām || 78 ||
Ah.4.8.079a guda-bhraṃśārti-guda-ja-grahaṇī-gada-mārutān |
Ah.4.8.079c śikhi-tittiri-lāvānāṃ rasān amlān su-saṃskṛtān || 79 ||
Ah.4.8.080a dakṣāṇāṃ vartakānāṃ vā dadyād viḍ-vāta-saṅgrahe |
Ah.4.8.080c vāstukāgni-trivṛd-dantī-pāṭhāmlīkādi-pallavān || 80 ||
Ah.4.8.081a anyac ca kapha-vāta-ghnaṃ śākaṃ ca laghu bhedi ca |
Ah.4.8.081c sa-hiṅgu yamake bhṛṣṭaṃ siddhaṃ dadhi-saraiḥ saha || 81 || 1334
Ah.4.8.082a dhanikā-pañca-kolābhyāṃ piṣṭābhyāṃ dāḍimāmbunā |
Ah.4.8.082c ārdrikāyāḥ kisalayaiḥ śakalair ārdrakasya ca || 82 ||
Ah.4.8.083a yuktam aṅgāra-dhūpena hṛdyena surabhī-kṛtam |
Ah.4.8.083c sa-jīrakaṃ sa-maricaṃ viḍa-sauvarcalotkaṭam || 83 || 1335
Ah.4.8.084a vātottarasya rūkṣasya mandāgner baddha-varcasaḥ |
Ah.4.8.084c kalpayed rakta-śāly-anna-vyañjanaṃ śāka-vad rasān || 84 || 1336
Ah.4.8.085a go-godhā-chagaloṣṭrāṇāṃ viśeṣāt kravya-bhojinām |
Ah.4.8.085c madirāṃ śārkaraṃ gauḍaṃ sīdhuṃ takraṃ tuṣodakam || 85 ||
Ah.4.8.086a ariṣṭaṃ mastu pānīyaṃ pānīyaṃ vālpakaṃ śṛtam |
Ah.4.8.086c dhānyena dhānya-śuṇṭhībhyāṃ kaṇṭakārikayātha-vā || 86 ||
Ah.4.8.087a ante bhaktasya madhye vā vāta-varco-'nulomanam |
Ah.4.8.087c viḍ-vāta-kapha-pittānām ānulomye hi nir-male || 87 ||
392
Ah.4.8.088a gude śāmyanti guda-jāḥ pāvakaś cābhivardhate |
Ah.4.8.088c udāvarta-parītā ye ye cāty-arthaṃ virūkṣitāḥ || 88 ||
Ah.4.8.089a viloma-vātāḥ śūlārtās teṣv iṣṭam anuvāsanam |
Ah.4.8.089c pippalīṃ madanaṃ bilvaṃ śatāhvāṃ madhukaṃ vacām || 89 ||
Ah.4.8.090a kuṣṭhaṃ śaṭhīṃ puṣkarākhyaṃ citrakaṃ devadāru ca |
Ah.4.8.090c piṣṭvā tailaṃ vipaktavyaṃ dvi-guṇa-kṣīra-saṃyutam || 90 || 1337
Ah.4.8.091a arśasāṃ mūḍha-vātānāṃ tac chreṣṭham anuvāsanam |
Ah.4.8.091c guda-niḥsaraṇaṃ śūlaṃ mūtra-kṛcchraṃ pravāhikām || 91 ||
Ah.4.8.092a kaṭy-ūru-pṛṣṭha-daurbalyam ānāhaṃ vaṅkṣaṇāśrayam |
Ah.4.8.092c picchā-srāvaṃ gude śophaṃ vāta-varco-vinigraham || 92 ||
Ah.4.8.093a utthānaṃ bahu-śo yac ca jayet tac cānuvāsanāt |
Ah.4.8.093c nirūhaṃ vā prayuñjīta sa-kṣīraṃ pāñcamūlikam || 93 ||
Ah.4.8.094a sa-mūtra-sneha-lavaṇaṃ kalkair yuktaṃ phalādibhiḥ |
Ah.4.8.094c atha raktārśasāṃ vīkṣya mārutasya kaphasya vā || 94 || 1338
Ah.4.8.095a anubandhaṃ tataḥ snigdhaṃ rūkṣaṃ vā yojayed dhimam |
Ah.4.8.095c śakṛc chyāvaṃ kharaṃ rūkṣam adho niryāti nānilaḥ || 95 ||
Ah.4.8.096a kaṭy-ūru-guda-śūlaṃ ca hetur yadi ca rūkṣaṇam |
Ah.4.8.096c tatrānubandho vātasya śleṣmaṇo yadi viṭ ślathā || 96 ||
Ah.4.8.097a śvetā pītā guruḥ snigdhā sa-picchaḥ stimito gudaḥ |
Ah.4.8.097c hetuḥ snigdha-gurur vidyād yathā-svaṃ cāsra-lakṣaṇāt || 97 ||
393
Ah.4.8.098a duṣṭe 'sre śodhanaṃ kāryaṃ laṅghanaṃ ca yathā-balam |
Ah.4.8.098c yāvac ca doṣaiḥ kāluṣyaṃ srutes tāvad upekṣaṇam || 98 ||
Ah.4.8.099a doṣāṇāṃ pācanārthaṃ ca vahni-sandhukṣaṇāya ca |
Ah.4.8.099c saṅgrahāya ca raktasya paraṃ tiktair upācaret || 99 ||
Ah.4.8.100a yat tu prakṣīṇa-doṣasya raktaṃ vātolbaṇasya vā |
Ah.4.8.100c snehais tat sādhayet yuktaiḥ pānābhyañjana-vastiṣu || 100 ||
Ah.4.8.101a yat tu pittolbaṇaṃ raktaṃ gharma-kāle pravartate |
Ah.4.8.101c stambhanīyaṃ tad ekāntān na ced vāta-kaphānugam || 101 ||
Ah.4.8.102a sa-kaphe 'sre pibet pākyaṃ śuṇṭhī-kuṭaja-valkalam |
Ah.4.8.102c kirātatiktakaṃ śuṇṭhīṃ dhanvayāsaṃ ku-candanam || 102 ||
Ah.4.8.103a dārvī-tvaṅ-nimba-sevyāni tvacaṃ vā dāḍimodbhavām |
Ah.4.8.103c kuṭaja-tvak-phalaṃ tārkṣyaṃ mākṣikaṃ ghuṇavallabhām || 103 ||
Ah.4.8.104a pibet taṇḍula-toyena kalkitaṃ vā mayūrakam |
Ah.4.8.104c tulāṃ divyāmbhasi paced ārdrāyāḥ kuṭaja-tvacaḥ || 104 ||
Ah.4.8.105a nī-rasāyāṃ tvaci kvāthe dadyāt sūkṣma-rajī-kṛtān |
Ah.4.8.105c samaṅgā-phalinī-moca-rasān muṣṭy-aṃśakān samān || 105 ||
Ah.4.8.106a taiś ca śakrayavān pūte tato darvī-pralepanam |
Ah.4.8.106c paktvāvalehaṃ līḍhvā ca taṃ yathāgni-balaṃ pibet || 106 || 1339
Ah.4.8.107a peyāṃ maṇḍaṃ payaś chāgaṃ gavyaṃ vā chāga-dugdha-bhuk |
Ah.4.8.107c leho 'yaṃ śamayaty āśu raktātīsāra-pāyu-jān || 107 ||
394
Ah.4.8.108a bala-vad rakta-pittaṃ ca sravad ūrdhvam adho 'pi vā |
Ah.4.8.108c kuṭaja-tvak-tulāṃ droṇe paced aṣṭāṃśa-śeṣitam || 108 || 1340
Ah.4.8.109a kalkī-kṛtya kṣipet tatra tārkṣya-śailaṃ kaṭu-trayam |
Ah.4.8.109c lodhra-dvayaṃ moca-rasaṃ balāṃ dāḍima-jaṃ tvacam || 109 ||
Ah.4.8.110a bilva-karkaṭikāṃ mustaṃ samaṅgāṃ dhātakī-phalam |
Ah.4.8.110c palonmitaṃ daśa-palaṃ kuṭajasyaiva ca tvacaḥ || 110 ||
Ah.4.8.111a triṃśat palāni guḍato ghṛtāt pūte ca viṃśatiḥ |
Ah.4.8.111c tat pakvaṃ leha-tāṃ yātaṃ dhānye pakṣa-sthitaṃ lihan || 111 ||
Ah.4.8.112a sarvārśo-grahaṇī-doṣa-śvāsa-kāsān niyacchati |
Ah.4.8.112c lodhraṃ tilān moca-rasaṃ samaṅgāṃ candanotpalam || 112 || 1341
Ah.4.8.113a pāyayitvāja-dugdhena śālīṃs tenaiva bhojayet |
Ah.4.8.113c yaṣṭy-āhva-padmakānantā-payasyā-kṣīra-moraṭam || 113 ||
Ah.4.8.114a sa-sitā-madhu pātavyaṃ śīta-toyena tena vā |
Ah.4.8.114c lodhra-kaṭvaṅga-kuṭaja-samaṅgā-śālmalī-tvacam || 114 || 1342
Ah.4.8.115a hima-kesara-yaṣṭy-āhva-sevyaṃ vā taṇḍulāmbunā |
Ah.4.8.115c yavānīndrayavāḥ pāṭḥā bilvaṃ śuṇṭhī rasāñjanam || 115 ||
Ah.4.8.116a cūrṇaś cale hitaḥ śūle pravṛtte cāti-śoṇite |
Ah.4.8.116c dugdhikā-kaṇṭakārībhyāṃ siddhaṃ sarpiḥ praśasyate || 116 ||
Ah.4.8.117a atha-vā dhātakī-lodhra-kuṭaja-tvak-phalotpalaiḥ |
Ah.4.8.117c sa-kesarair yava-kṣāra-dāḍima-sva-rasena vā || 117 ||
395
Ah.4.8.118a śarkarāmbho-ja-kiñjalka-sahitaṃ saha vā tilaiḥ |
Ah.4.8.118c abhyastaṃ rakta-guda-jān nava-nītaṃ niyacchati || 118 ||
Ah.4.8.119a chāgāni nava-nītājya-kṣīra-māṃsāni jāṅgalaḥ |
Ah.4.8.119c an-amlo vā kad-amla vā sa-vāstuka-raso rasaḥ || 119 ||
Ah.4.8.120a rakta-śāliḥ saro dadhnaḥ ṣaṣṭikas taruṇī surā |
Ah.4.8.120c taruṇaś ca surā-maṇḍaḥ śoṇitasyauṣadhaṃ param || 120 ||
Ah.4.8.121a peyā-yūṣa-rasādyeṣu palāṇḍuḥ kevalo 'pi vā |
Ah.4.8.121c sa jayaty ulbaṇaṃ raktaṃ mārutaṃ ca prayojitaḥ || 121 ||
Ah.4.8.122a vātolbaṇāni prāyeṇa bhavanty asre 'ti-niḥsṛte |
Ah.4.8.122c arśāṃsi tasmād adhikaṃ taj-jaye yatnam ācaret || 122 ||
Ah.4.8.123a dṛṣṭvāsra-pittaṃ prabalam a-balau ca kaphānilau |
Ah.4.8.123c śītopacāraḥ kartavyaḥ sarva-thā tat-praśāntaye || 123 ||
Ah.4.8.124a na ced evaṃ śamas tasya snigdhoṣṇais tarpayet tataḥ |
Ah.4.8.124c rasaiḥ koṣṇaiś ca sarpirbhir avapīḍaka-yojitaiḥ || 124 || 1343
Ah.4.8.125a secayet taṃ kavoṣṇaiś ca kāmaṃ taila-payo-ghṛtaiḥ |
Ah.4.8.125c yavāsa-kuśa-kāśānāṃ mūlaṃ puṣpaṃ ca śālmaleḥ || 125 ||
Ah.4.8.126a nyagrodhodumbarāśvattha-śuṅgāś ca dvi-palonmitāḥ |
Ah.4.8.126c tri-prasthe salilasyaitat kṣīra-prasthe ca sādhayet || 126 ||
Ah.4.8.127a kṣīra-śeṣe kaṣāye ca tasmin pūte vimiśrayet |
Ah.4.8.127c kalkī-kṛtaṃ moca-rasaṃ samaṅgāṃ candanotpalam || 127 ||
396
Ah.4.8.128a priyaṅguṃ kauṭajaṃ bījaṃ kamalasya ca kesaram |
Ah.4.8.128c picchā-vastir ayaṃ siddhaḥ sa-ghṛta-kṣaudra-śarkaraḥ || 128 ||
Ah.4.8.129a pravāhikā-guda-bhraṃśa-rakta-srāva-jvarāpahaḥ |
Ah.4.8.129c yaṣṭy-āhva-puṇḍarīkeṇa tathā moca-rasādibhiḥ || 129 ||
Ah.4.8.130a kṣīra-dvi-guṇitaḥ pakvo deyaḥ sneho 'nuvāsanam |
Ah.4.8.130c madhukotpala-lodhrāmbu samaṅgā bilva-candanam || 130 ||
Ah.4.8.131a cavikātiviṣā mustaṃ pāṭhā kṣāro yavāgra-jaḥ |
Ah.4.8.131c dārvī-tvaṅ nāgaraṃ māṃsī citrako devadāru ca || 131 ||
Ah.4.8.132a cāṅgerī-sva-rase sarpiḥ sādhitaṃ tais tri-doṣa-jit |
Ah.4.8.132c arśo-'tīsāra-grahaṇī-pāṇḍu-roga-jvarā-rucau || 132 ||
Ah.4.8.133a mūtra-kṛcchre guda-bhraṃśe vasty-ānāhe pravāhaṇe |
Ah.4.8.133c picchā-srāve 'rśasāṃ śūle deyaṃ tat paramauṣadham || 133 ||
Ah.4.8.134a vyatyāsān madhurāmlāni śītoṣṇāni ca yojayet |
Ah.4.8.134c nityam agni-balāpekṣī jayaty arśaḥ-kṛtān gadān || 134 || 1344
Ah.4.8.135a udāvartārtam abhyajya tailaiḥ śīta-jvarāpahaiḥ |
Ah.4.8.135c su-snigdhaiḥ svedayet piṇḍair vartim asmai gude tataḥ || 135 ||
Ah.4.8.136a abhyaktāṃ tat-karāṅguṣṭha-sannibhām anulomanīm |
Ah.4.8.136c dadyāc chyāmā-trivṛd-dantī-pippalī-nīlinī-phalaiḥ || 136 ||
Ah.4.8.137a vicūrṇitair dvi-lavaṇair guḍa-go-mūtra-saṃyutaiḥ |
Ah.4.8.137c tad-van māgadhikā-rāṭha-gṛha-dhūmaiḥ sa-sarṣapaiḥ || 137 || 1345
397
Ah.4.8.138a eteṣām eva vā cūrṇaṃ gude nāḍyā vinirdhamet |
Ah.4.8.138c tad-vighāte su-tīkṣṇaṃ tu vastiṃ snigdhaṃ prapīḍayet || 138 ||
Ah.4.8.139a ṛjū-kuryād guda-sirā-viṇ-mūtra-maruto 'sya saḥ |
Ah.4.8.139c bhūyo 'nubandhe vāta-ghnair virecyaḥ sneha-recanaiḥ || 139 || 1346
Ah.4.8.140a anuvāsyaś ca raukṣyād dhi saṅgo māruta-varcasoḥ |
Ah.4.8.140c tri-paṭu-tri-kaṭu-śreṣṭhā-danty-aruṣkara-citrakam || 140 ||
Ah.4.8.141a jarjaraṃ sneha-mūtrāktam antar-dhūmaṃ vipācayet |
Ah.4.8.141c śarāva-sandhau mṛl-lipte kṣāraḥ kalyāṇakāhvayaḥ || 141 ||
Ah.4.8.142a sa pītaḥ sarpiṣā yukto bhakte vā snigdha-bhojinā |
Ah.4.8.142c udāvarta-vibandhārśo-gulma-pāṇḍūdara-kṛmīn || 142 ||
Ah.4.8.143a mūtra-saṅgāśmarī-śopha-hṛd-roga-grahaṇī-gadān |
Ah.4.8.143c meha-plīha-rujānāha-śvāsa-kāsāṃś ca nāśayet || 143 ||
Ah.4.8.144ab sarvaṃ ca kuryād yat proktam arśasāṃ gāḍha-varcasām || 144ab ||
Ah.4.8.144c droṇe 'pāṃ pūti-valka-dvi-tulam atha pacet pāda-śeṣe ca tasmin || 144c ||
Ah.4.8.144d deyāśītir guḍasya pratanuka-rajaso vyoṣato 'ṣṭau palāni || 144d ||
Ah.4.8.144e etan māsena jātaṃ janayati paramām ūṣmaṇaḥ pakti-śaktiṃ || 144e ||
Ah.4.8.144f śuktaṃ kṛtvānulomyaṃ prajayati guda-ja-plīha-gulmodarāṇi || 144f || 1347
Ah.4.8.145a pacet tulāṃ pūti-karañja-valkād dve mūlataś citraka-kaṇṭakāryoḥ |
Ah.4.8.145c droṇa-traye 'pi caraṇāvaśeṣe pūte śataṃ tatra guḍasya dadyāt || 145 ||
Ah.4.8.146a palikaṃ ca su-cūrṇitaṃ tri-jāta-tri-kaṭu-granthika-dāḍimāśmabhedam |
Ah.4.8.146c pura-puṣkara-mūla-dhānya-cavyaṃ hapuṣām ārdrakam amla-vetasaṃ ca || 146 ||
Ah.4.8.147a śītī-bhūtaṃ kṣaudra-viṃśaty-upetam ārdra-drākṣā-bījapūrārdrakaiś ca |
Ah.4.8.147c yuktaṃ kāmaṃ gaṇḍikābhis tathekṣoḥ sarpiḥ-pātre māsa-mātreṇa jātam || 147 ||
398
Ah.4.8.148a cukraṃ krakacam ivedaṃ dur-nāmnāṃ vahni-dīpanaṃ paramam |
Ah.4.8.148c pāṇḍu-garodara-gulma-plīhānāhāśma-kṛcchra-ghnam || 148 ||
Ah.4.8.149a droṇaṃ pīlu-rasasya vastra-galitaṃ nyastaṃ havir-bhājane || 149a ||
Ah.4.8.149b yuñjīta dvi-palair madā-madhuphalā-kharjūra-dhātrī-phalaiḥ || 149b ||
Ah.4.8.149c pāṭhā-mādri-durālabhāmla-vidula-vyoṣa-tvag-elollakaiḥ || 149c ||
Ah.4.8.149d spṛkkā-kola-lavaṅga-vella-capalā-mūlāgnikaiḥ pālikaiḥ || 149d || 1348
Ah.4.8.150a guḍa-pala-śata-yojitaṃ nivāte nihitam idaṃ prapibaṃś ca pakṣa-mātrāt |
Ah.4.8.150c niśamayati gudāṅkurān sa-gulmān anala-balaṃ prabalaṃ karoti cāśu || 150 || 1349
Ah.4.8.151a ekaika-śo daśa-pale daśa-mūla-kumbha-pāṭhā-dvayārka-ghuṇavallabha-kaṭphalānām |
Ah.4.8.151c dagdhe srute 'nu kalaśena jalena pakve pāda-sthite guḍa-tulāṃ pala-pañcakaṃ ca || 151 || 1350
Ah.4.8.152a dadyāt praty-ekaṃ vyoṣa-cavyābhayānāṃ vahner muṣṭī dve yava-kṣārataś ca |
Ah.4.8.152c darvīm ālimpan hanti līḍho guḍo 'yaṃ gulma-plīhārśaḥ-kuṣṭha-mehāgni-sādān || 152 ||
Ah.4.8.153a toya-droṇe citraka-mūla-tulārdhaṃ sādhyaṃ yāvat pāda-dala-stham athedam |
Ah.4.8.153c aṣṭau dattvā jīrṇa-guḍasya palāni kvāthyaṃ bhūyaḥ sāndra-tayā samam etat || 153 || 1351
Ah.4.8.154a tri-kaṭuka-miśi-pathyā-kuṣṭha-mustā-varāṅga-kṛmiripu-dahanailā-cūrṇa-kīrṇo 'valehaḥ |
Ah.4.8.154c jayati guda-ja-kuṣṭha-plīha-gulmodarāṇi prabalayati hutāśaṃ śaśvad abhyasyamānaḥ || 154 || 1352
Ah.4.8.155a guḍa-vyoṣa-varā-vella-tilāruṣkara-citrakaiḥ |
Ah.4.8.155c arśāṃsi hanti guṭikā tvag-vikāraṃ ca śīlitā || 155 ||
Ah.4.8.156a mṛl-liptaṃ sauraṇaṃ kandaṃ paktvāgnau puṭa-pāka-vat |
Ah.4.8.156c adyāt sa-taila-lavaṇaṃ dur-nāma-vinivṛttaye || 156 ||
Ah.4.8.157a marica-pippali-nāgara-citrakān krama-vivardhita-bhāga-samāhṛtān |
Ah.4.8.157c śikhi-catur-guṇa-sūraṇa-yojitān kuru guḍena guḍān guda-ja-cchidaḥ || 157 ||
399
Ah.4.8.158a cūrṇī-kṛtāḥ ṣo-ḍaśa sūraṇasya bhāgās tato 'rdhena ca citrakasya |
Ah.4.8.158c mahauṣadhād dvau maricasya caiko guḍena dur-nāma-jayāya piṇḍī || 158 ||
Ah.4.8.159a pathyā-nāgara-kṛṣṇā-karañja-vellāgnibhiḥ sitā-tulyaiḥ |
Ah.4.8.159c vaḍabā-mukha iva jarayati bahu-gurv api bhojanaṃ cūrṇaḥ || 159 || 1353
Ah.4.8.160a kaliṅga-lāṅgalī-kṛṣṇā-vahny-apāmārga-taṇḍulaiḥ |
Ah.4.8.160c bhūnimba-saindhava-guḍair guḍā guda-ja-nāśanāḥ || 160 ||
Ah.4.8.161a lavaṇottama-vahni-kaliṅga-yavāṃś ciribilva-mahāpicumanda-yutān |
Ah.4.8.161c piba sapta-dinaṃ mathitāluḍitān yadi marditum icchasi pāyu-ruhān || 161 || 1354
Ah.4.8.162a śuṣkeṣu bhallātakam agryam uktaṃ bhaiṣajyam ārdreṣu tu vatsaka-tvak |
Ah.4.8.162c sarveṣu sarvartuṣu kālaśeyam arśaḥsu balyaṃ ca malāpahaṃ ca || 162 ||
Ah.4.8.163a bhittvā vibandhān anulomanāya yan mārutasyāgni-balāya yac ca |
Ah.4.8.163c tad anna-pānauṣadham arśasena sevyaṃ vivarjyaṃ viparītam asmāt || 163 ||
Ah.4.8.164a arśo-'tisāra-grahaṇī-vikārāḥ prāyeṇa cānyo-'nya-nidāna-bhūtāḥ |
Ah.4.8.164c sanne 'nale santi na santi dīpte rakṣed atas teṣu viśeṣato 'gnim || 164 || 1355
  1. Ah.4.8.001v/ 8-1cv viśuddha-koṣṭhaṃ laghv-annam
  2. Ah.4.8.006v/ 8-6av yantre praviṣṭe dur-nāma
  3. Ah.4.8.008v/ 8-8cv nir-vātāgāra-saṃsthasya
  4. Ah.4.8.012v/ 8-12av śakṛn-mūtra-parīghāte
  5. Ah.4.8.015v/ 8-15av saṃrambha-kaṇḍū-ruk-śophān 8-15av saṃstambha-kaṇḍū-ruk-śophān
  6. Ah.4.8.017v/ 8-17dv piṇḍair vā kārṣakānvitaiḥ
  7. Ah.4.8.023v/ 8-23cv śigru-mūlaka-bījair vā
  8. Ah.4.8.025v/ 8-25av ārkaṃ payaḥ snuhī-kāṇḍaṃ
  9. Ah.4.8.027v/ 8-27av ebhir lepauṣadhaiḥ kuryāt 8-27bv tailāny abhyañjanāni ca
  10. Ah.4.8.029v/ 8-29cv śītoṣṇa-snigdha-rūkṣādyair
  11. Ah.4.8.030v/ 8-30dv bahu-mūlāvacūrṇitāt
  12. Ah.4.8.031v/ 8-31dv mathitena rajaḥ pibet
  13. Ah.4.8.033v/ 8-33av hiṅgv-ādīn anu-takrāṃ vā 8-33cv takreṇa vā pibet pathyāṃ 8-33dv vellāgni-kuṭaja-tvacaḥ
  14. Ah.4.8.035v/ 8-35cv āruṣkarair yavānyā vā
  15. Ah.4.8.037v/ 8-37cv aty-artha-manda-kāyāgnes
  16. Ah.4.8.042v/ 8-42cv niṣiktaṃ tad vidahati
  17. Ah.4.8.046v/ 8-46bv -yavāny-agni-yavānikaiḥ
  18. Ah.4.8.053v/ 8-53cv prāg-bhaktaṃ yamake bhṛṣṭān
  19. Ah.4.8.054v/ 8-54cv sa-guḍaṃ nāgaraṃ pāṭhā- 8-54dv -guḍa-kṣāra-ghṛtāni vā
  20. Ah.4.8.055v/ 8-55cv pathyā-śata-dvayaṃ mūtra-
  21. Ah.4.8.056v/ 8-56av paktvā khādet sa-madhunī
  22. Ah.4.8.060v/ 8-60av hṛte gudāśraye doṣe
  23. Ah.4.8.062v/ 8-62dv pippalīr dvi-picuṃ tilāt
  24. Ah.4.8.063v/ 8-63dv yavānyā nāgareṇa ca
  25. Ah.4.8.064v/ 8-64dv prasthārdham abhayā-tvacam
  26. Ah.4.8.066v/ 8-66cv dattvā prasthaṃ tu dhātakyāḥ
  27. Ah.4.8.070v/ 8-70bv droṇe 'pāṃ dvi-palaiḥ saha
  28. Ah.4.8.073v/ 8-73dv -dhānyakā-dāḍimair ghṛtam
  29. Ah.4.8.074v/ 8-74bv -śakṛn-mūtra-vibandha-hṛt
  30. Ah.4.8.081v/ 8-81dv siddhaṃ dadhi-sareṇa ca
  31. Ah.4.8.083v/ 8-83av yuktam aṅgāra-dhūmena
  32. Ah.4.8.084v/ 8-84cv kalpayed rakta-śāly-annaṃ 8-84dv vyañjanaṃ śāka-vad rasān 8-84dv vyañjanāñ chāka-vad rasān
  33. Ah.4.8.090v/ 8-90av kuṣṭhaṃ śaṭhīṃ puṣkarāhvaṃ 8-90av kuṣṭhaṃ śaṭhīṃ pauṣkarākhyaṃ 8-90av kuṣṭhaṃ śuṇṭhīṃ puṣkarākhyaṃ
  34. Ah.4.8.094v/ 8-94dv mārutasya kaphasya ca
  35. Ah.4.8.106v/ 8-106av taiś ca śakrayavān pūtaṃ
  36. Ah.4.8.108v/ 8-108dv paced aṣṭāṃśa-śeṣitām
  37. Ah.4.8.112v/ 8-112bv -śvāsa-kāsān nibarhati
  38. Ah.4.8.114v/ 8-114dv -samaṅgā-śālmalī-tvacaḥ
  39. Ah.4.8.124v/ 8-124av yadā caivaṃ śamo na syāt
  40. Ah.4.8.134v/ 8-134dv jayaty arśaḥ-kṛtāṃ rujam
  41. Ah.4.8.137v/ 8-137bv guḍa-go-mūtra-pācitaiḥ
  42. Ah.4.8.139v/ 8-139av ṛjū-kuryād guda-śiro-
  43. Ah.4.8.144v/ 8-144cv droṇe 'pāṃ pūti-valkaṃ dvi-tulam atha pacet pāda-śeṣe ca tasmin
  44. Ah.4.8.149v/ 8-149cv pāṭhā-mādri-durālabhāmla-vidula-vyoṣa-tvag-ellāllakaiḥ
  45. Ah.4.8.150v/ 8-150cv praśamayati gudāṅkurān sa-gulmān
  46. Ah.4.8.151v/ 8-151bv -pāṭhābhayārka-ghuṇavallabha-kaṭphalānām
  47. Ah.4.8.153v/ 8-153bv sādhyaṃ yāvat pāda-jala-stham apy idam
  48. Ah.4.8.154v/ 8-154cv jayati guda-ja-yukta-plīha-gulmodarāṇi
  49. Ah.4.8.159v/ 8-159dv bahu-gurv api bhojanaṃ cūrṇam
  50. Ah.4.8.161v/ 8-161cv piba sapta-dinaṃ mathitālulitān 8-161dv yadi marditum icchasi pāyu-ruhaḥ
  51. Ah.4.8.164v/ 8-164dv rakṣet tatas teṣu viśeṣato 'gnim