Chapter 9

Athātīsāracikitsitādhyāyaḥ

K edn 369-377
Ah.4.9.001a atīsāro hi bhūyiṣṭhaṃ bhavaty āmāśayānvayaḥ |
Ah.4.9.001c hatvāgniṃ vāta-je 'py asmāt prāk tasmil̐ laṅghanaṃ hitam || 1 || 1356
Ah.4.9.002a śūlānāha-prasekārtaṃ vāmayed atisāriṇam |
Ah.4.9.002c doṣāḥ sannicitā ye ca vidagdhāhāra-mūrchitāḥ || 2 ||
Ah.4.9.003a atīsārāya kalpante teṣūpekṣaiva bheṣajam |
Ah.4.9.003c bhṛśotkleśa-pravṛtteṣu svayam eva calātmasu || 3 ||
400
Ah.4.9.004a na tu saṅgrahaṇaṃ yojyaṃ pūrvam āmātisāriṇi |
Ah.4.9.004c api cādhmāna-guru-tā-śūla-staimitya-kāriṇi || 4 || 1357
Ah.4.9.005a prāṇadā prāṇa-dā doṣe vibaddhe sampravartinī |
Ah.4.9.005c pibet prakvathitās toye madhya-doṣo viśoṣayan || 5 ||
Ah.4.9.006a bhūtika-pippalī-śuṇṭhī-vacā-dhānya-harītakīḥ |
Ah.4.9.006c atha-vā bilva-dhanikā-musta-nāgara-vālakam || 6 ||
Ah.4.9.007a viḍa-pāṭhā-vacā-pathyā-kṛmijin-nāgarāṇi vā |
Ah.4.9.007c śuṇṭhī-ghana-vacā-mādrī-bilva-vatsaka-hiṅgu vā || 7 ||
Ah.4.9.008a śasyate tv alpa-doṣāṇām upavāso 'tisāriṇām |
Ah.4.9.008c vacā-prativiṣābhyāṃ vā mustā-parpaṭakena vā || 8 ||
Ah.4.9.009a hrīvera-nāgarābhyāṃ vā vipakvaṃ pāyayej jalam |
Ah.4.9.009c yukte 'nna-kāle kṣut-kṣāmaṃ laghv-anna-prati bhojayet || 9 || 1358
Ah.4.9.010a tathā sa śīghraṃ prāpnoti rucim agni-balaṃ balam |
Ah.4.9.010c takreṇāvanti-somena yavāgvā tarpaṇena vā || 10 ||
Ah.4.9.011a surayā madhunā vātha yathā-sātmyam upācaret |
Ah.4.9.011c bhojyāni kalpayed ūrdhvaṃ grāhi-dīpana-pācanaiḥ || 11 || 1359
Ah.4.9.012a bāla-bilva-śaṭhī-dhānya-hiṅgu-vṛkṣāmla-dāḍimaiḥ |
Ah.4.9.012c palāśa-hapuṣājājī-yavānī-viḍa-saindhavaiḥ || 12 ||
Ah.4.9.013a laghunā pañca-mūlena pañca-kolena pāṭhayā |
Ah.4.9.013c śāliparṇī-balā-bilvaiḥ pṛśniparṇyā ca sādhitā || 13 ||
401
Ah.4.9.014a dāḍimāmlā hitā peyā kapha-pitte samulbaṇe |
Ah.4.9.014c abhayā-pippalī-mūla-bilvair vātānulomanī || 14 ||
Ah.4.9.015a vibaddhaṃ doṣa-bahulo dīptāgnir yo 'tisāryate |
Ah.4.9.015c kṛṣṇā-viḍaṅga-tri-phalā-kaṣāyais taṃ virecayet || 15 ||
Ah.4.9.016a peyāṃ yuñjyād viriktasya vāta-ghnair dīpanaiḥ kṛtām |
Ah.4.9.016c āme pariṇate yas tu dīpte 'gnāv upaveśyate || 16 ||
Ah.4.9.017a sa-phena-picchaṃ sa-rujaṃ sa-vibandhaṃ punaḥ punaḥ |
Ah.4.9.017c alpālpam alpa-śamalaṃ nir-viḍ vā sa-pravāhikam || 17 || 1360
Ah.4.9.018a dadhi-taila-ghṛta-kṣīraiḥ sa śuṇṭhīṃ sa-guḍāṃ pibet |
Ah.4.9.018c svinnāni guḍa-tailena bhakṣayed badarāṇi vā || 18 ||
Ah.4.9.019a gāḍha-viḍ-vihitaiḥ śākair bahu-snehais tathā rasaiḥ |
Ah.4.9.019c kṣudhitaṃ bhojayed enaṃ dadhi-dāḍima-sādhitaiḥ || 19 || 1361
Ah.4.9.020a śāly-odanaṃ tilair māṣair mudgair vā sādhu sādhitam |
Ah.4.9.020c śaṭhyā mūlaka-potāyāḥ pāṭhāyāḥ svastikasya vā || 20 || 1362
Ah.4.9.021a sūṣā-yavānī-karkāru-kṣīriṇī-cirbhaṭasya vā |
Ah.4.9.021c upodakāyā jīvantyā vākucyā vāstukasya vā || 21 ||
Ah.4.9.022a suvarcalāyāś cuñcor vā loṇikāyā rasair api |
Ah.4.9.022c kūrma-vartaka-lopāka-śikhi-tittiri-kaukkuṭaiḥ || 22 || 1363
Ah.4.9.023a bilva-mustākṣi-bhaiṣajya-dhātakī-puṣpa-nāgaraiḥ |
Ah.4.9.023c pakvātīsāra-jit takre yavāgūr dādhikī tathā || 23 ||
402
Ah.4.9.024a kapittha-kacchurā-phañjī-yūthikā-vaṭa-śelu-jaiḥ |
Ah.4.9.024c dāḍimī-śaṇa-kārpāsī-śālmalīnāṃ ca pallavaiḥ || 24 || 1364
Ah.4.9.025a kalko bilva-śalāṭūnāṃ tila-kalkaś ca tat-samaḥ |
Ah.4.9.025c dadhnaḥ saro 'mlaḥ sa-snehaḥ khalo hanti pravāhikām || 25 ||
Ah.4.9.026a maricaṃ dhanikājājī tintiḍīkaṃ śaṭhī viḍam |
Ah.4.9.026c dāḍimaṃ dhātakī pāṭhā tri-phalā pañca-kolakam || 26 ||
Ah.4.9.027a yāva-śūkaṃ kapitthāmra-jambū-madhyaṃ sa-dīpyakam |
Ah.4.9.027c piṣṭaiḥ ṣaḍ-guṇa-bilvais tair dadhni mudga-rase guḍe || 27 ||
Ah.4.9.028a snehe ca yamake siddhaḥ khalo 'yam a-parājitaḥ |
Ah.4.9.028c dīpanaḥ pācano grāhī rucyo bimbiśi-nāśanaḥ || 28 ||
Ah.4.9.029a kolānāṃ bāla-bilvānāṃ kalkaiḥ śāli-yavasya ca |
Ah.4.9.029c mudga-māṣa-tilānāṃ ca dhānya-yūṣaṃ prakalpayet || 29 ||
Ah.4.9.030a aikadhyaṃ yamake bhṛṣṭaṃ dadhi-dāḍima-sārikam |
Ah.4.9.030c varcaḥ-kṣaye śuṣka-mukhaṃ śāly-annaṃ tena bhojayet || 30 ||
Ah.4.9.031a dadhnaḥ saraṃ vā yamake bhṛṣṭaṃ sa-guḍa-nāgaram |
Ah.4.9.031c surāṃ vā yamake bhṛṣṭāṃ vyañjanārthaṃ prayojayet || 31 ||
Ah.4.9.032a phalāmlaṃ yamake bhṛṣṭaṃ yūṣaṃ gṛñjanakasya vā |
Ah.4.9.032c bhṛṣṭān vā yamake saktūn khāded vyoṣāvacūrṇitān || 32 ||
Ah.4.9.033a māṣān su-siddhāṃs tad-vad vā ghṛta-maṇḍopasevanān |
Ah.4.9.033c rasaṃ su-siddha-pūtaṃ vā chāga-meṣāntar-ādhi-jam || 33 || 1365
403
Ah.4.9.034a paced dāḍima-sārāmlaṃ sa-dhānya-sneha-nāgaram |
Ah.4.9.034c rakta-śāly-odanaṃ tena bhuñjānaḥ prapibaṃś ca tam || 34 ||
Ah.4.9.035a varcaḥ-kṣaya-kṛtair āśu vikāraiḥ parimucyate |
Ah.4.9.035c bāla-bilvaṃ guḍaṃ tailaṃ pippalīṃ viśva-bheṣajam || 35 || 1366
Ah.4.9.036a lihyād vāte pratihate sa-śūlaḥ sa-pravāhikaḥ |
Ah.4.9.036c valkalaṃ śābaraṃ puṣpaṃ dhātakyā badarī-dalam || 36 || 1367
Ah.4.9.036.1and1a eraṇḍa-bilva-yava-gokṣurakāmla-siddhāṃ pathyāṃ lihan madhu-yutām atha vā guḍena |
Ah.4.9.036.1and1c kṛcchra-pravṛttam ati-śūlam asṛg-vimiśraṃ hanyād avaśyam atisāram udīrṇa-vegam || 36-1+1 ||
Ah.4.9.037a pibed dadhi-sara-kṣaudra-kapittha-sva-rasāplutam |
Ah.4.9.037c vibaddha-vāta-varcās tu bahu-śūla-pravāhikaḥ || 37 ||
Ah.4.9.038a sa-rakta-picchas tṛṣṇārtaḥ kṣīra-sauhityam arhati |
Ah.4.9.038c yamakasyopari kṣīraṃ dhāroṣṇaṃ vā prayojayet || 38 ||
Ah.4.9.039a śṛtam eraṇḍa-mūlena bāla-bilvena vā punaḥ |
Ah.4.9.039c payasy utkvāthya mustānāṃ viṃśatiṃ tri-guṇe 'mbhasi || 39 || 1368
Ah.4.9.040a kṣīrāvaśiṣṭaṃ tat pītaṃ hanyād āmaṃ sa-vedanam |
Ah.4.9.040c pippalyāḥ pibataḥ sūkṣmaṃ rajo marica-janma vā || 40 ||
Ah.4.9.041a cira-kālānuṣaktāpi naśyaty āśu pravāhikā |
Ah.4.9.041c nir-āma-rūpaṃ śūlārtaṃ laṅghanādyaiś ca karṣitam || 41 ||
Ah.4.9.042a rūkṣa-koṣṭham apekṣyāgniṃ sa-kṣāraṃ pāyayed ghṛtam |
Ah.4.9.042c siddhaṃ dadhi-surā-maṇḍe daśa-mūlasya cāmbhasi || 42 || 1369
404
Ah.4.9.043a sindhūttha-pañca-kolābhyāṃ tailaṃ sadyo 'rti-nāśanam |
Ah.4.9.043c ṣaḍbhiḥ śuṇṭhyāḥ palair dvābhyāṃ dvābhyāṃ granthy-agni-saindhavāt || 43 ||
Ah.4.9.044a taila-prasthaṃ paced dadhnā niḥ-sāraka-rujāpaham |
Ah.4.9.044c ekato māṃsa-dugdhājyaṃ purīṣa-graha-śūla-jit || 44 ||
Ah.4.9.045a pānānuvāsanābhyaṅga-prayuktaṃ tailam ekataḥ |
Ah.4.9.045c tad dhi vāta-jitām agryaṃ śūlaṃ ca vi-guṇo 'nilaḥ || 45 ||
Ah.4.9.046a dhātv-antaropamardeddhaś calo vyāpī sva-dhāma-gaḥ |
Ah.4.9.046c tailaṃ mandānalasyāpi yuktyā śarma-karaṃ param || 46 || 1370
Ah.4.9.046ū̆ab vāyv-āśaye sa-taile hi bimbiśir nāvatiṣṭhate || 46ū̆ab ||
Ah.4.9.047a kṣīṇe male svāyatana-cyuteṣu doṣāntareṣv īraṇa eka-vīre |
Ah.4.9.047c ko niṣṭanan prāṇiti koṣṭha-śūlī nāntar-bahis-taila-paro yadi syāt || 47 ||
Ah.4.9.048ab guda-rug-bhraṃśayor yuñjyāt sa-kṣīraṃ sādhitaṃ haviḥ || 48ab ||
Ah.4.9.049a rase kolāmla-cāṅgeryor dadhni piṣṭe ca nāgare |
Ah.4.9.049c tair eva cāmlaiḥ saṃyojya siddhaṃ su-ślakṣṇa-kalkitaiḥ || 49 || 1371
Ah.4.9.050a dhānyoṣaṇa-viḍājājī-pañca-kolaka-dāḍimaiḥ |
Ah.4.9.050c yojayet sneha-vastiṃ vā daśa-mūlena sādhitam || 50 ||
Ah.4.9.051a śaṭhī-śatāhvā-kuṣṭhair vā vacayā citrakeṇa vā |
Ah.4.9.051c pravāhaṇe guda-bhraṃśe mūtrāghāte kaṭī-grahe || 51 ||
405
Ah.4.9.052a madhurāmlaiḥ śṛtaṃ tailaṃ ghṛtaṃ vāpy anuvāsanam |
Ah.4.9.052c praveśayed gudaṃ dhvastam abhyaktaṃ sveditaṃ mṛdu || 52 ||
Ah.4.9.053a kuryāc ca go-phaṇā-bandhaṃ madhya-cchidreṇa carmaṇā |
Ah.4.9.053c pañca-mūlasya mahataḥ kvāthaṃ kṣīre vipācayet || 53 || 1372
Ah.4.9.054a unduruṃ cāntra-rahitaṃ tena vāta-ghna-kalka-vat |
Ah.4.9.054c tailaṃ paced guda-bhraṃśaṃ pānābhyaṅgena taj jayet || 54 ||
Ah.4.9.055a paitte tu sāme tīkṣṇoṣṇa-varjyaṃ prāg iva laṅghanam |
Ah.4.9.055c tṛḍ-vān pibet ṣaḍ-aṅgāmbu sa-bhūnimbaṃ sa-śārivam || 55 ||
Ah.4.9.056a peyādi kṣudhitasyānnam agni-sandhukṣaṇaṃ hitam |
Ah.4.9.056c bṛhaty-ādi-gaṇābhīru-dvi-balā-śūrpaparṇibhiḥ || 56 ||
Ah.4.9.057a pāyayed anubandhe tu sa-kṣaudraṃ taṇḍulāmbhasā |
Ah.4.9.057c kuṭajasya phalaṃ piṣṭaṃ sa-valkaṃ sa-ghuṇapriyam || 57 || 1373
Ah.4.9.058a pāṭhā-vatsaka-bīja-tvag-dārvī-granthika-śuṇṭhi vā |
Ah.4.9.058c kvāthaṃ vātiviṣā-bilva-vatsakodīcya-musta-jam || 58 ||
Ah.4.9.059a atha-vātiviṣā-mūrvā-niśendrayava-tārkṣya-jam |
Ah.4.9.059c sa-madhv-ativiṣā-śuṇṭhī-mustendrayava-kaṭphalam || 59 ||
Ah.4.9.060a palaṃ vatsaka-bījasya śrapayitvā rasaṃ pibet |
Ah.4.9.060c yo rasāśī jayec chīghraṃ sa paittaṃ jaṭharāmayam || 60 ||
Ah.4.9.061a mustā-kaṣāyam evaṃ vā piben madhu-samāyutam |
Ah.4.9.061c sa-kṣaudraṃ śālmalī-vṛnta-kaṣāyaṃ vā himāhvayam || 61 ||
406
Ah.4.9.062a kirātatiktakaṃ mustaṃ vatsakaṃ sa-rasāñjanam |
Ah.4.9.062c kaṭaṅkaṭerī hrīveraṃ bilva-madhyaṃ durālabhā || 62 ||
Ah.4.9.063a tilā moca-rasaṃ lodhraṃ samaṅgā kamalotpalam |
Ah.4.9.063c nāgaraṃ dhātakī-puṣpaṃ dāḍimasya tvag utpalam || 63 ||
Ah.4.9.064a ardha-ślokaiḥ smṛtā yogāḥ sa-kṣaudrās taṇḍulāmbunā |
Ah.4.9.064c niśendrayava-lodhrailā-kvāthaḥ pakvātisāra-jit || 64 || 1374
Ah.4.9.064and1a nāgarātiviṣā-mustā-bhūnimbāmṛta-vatsakaiḥ |
Ah.4.9.064and1c sarva-jvara-haraḥ kvāthaḥ sarvātīsāra-nāśanaḥ || 64+1 ||
Ah.4.9.064and2a guḍūcy-ativiṣā-dhānya-śuṇṭhī-bilvābda-vālakaiḥ |
Ah.4.9.064and2c pāṭhā-bhūnimba-kuṭaja-candanośīra-padmakaiḥ || 64+2 ||
Ah.4.9.064and3a kaṣāyaḥ śitalaḥ peyo jvarātīsāra-śāntaye |
Ah.4.9.064and3c hṛl-lāsā-rocaka-cchardi-pipāsā-dāha-nāśanaḥ || 64+3 ||
Ah.4.9.065a lodhrāmbaṣṭhā-priyaṅgv-ādi-gaṇāṃs tad-vat pṛthak pibet |
Ah.4.9.065c kaṭvaṅga-valka-yaṣṭy-āhva-phalinī-dāḍimāṅkuraiḥ || 65 ||
Ah.4.9.066a peyā-vilepī-khalakān kuryāt sa-dadhi-dāḍimān |
Ah.4.9.066c tad-vad dadhittha-bilvāmra-jambū-madhyaiḥ prakalpayet || 66 ||
Ah.4.9.067a ajā-payaḥ prayoktavyaṃ nir-āme tena cec chamaḥ |
Ah.4.9.067c doṣādhikyān na jāyeta balinaṃ taṃ virecayet || 67 ||
Ah.4.9.068a vyatyāsena śakṛd-raktam upaveśyeta yo 'pi vā |
Ah.4.9.068c palāśa-phala-niryūhaṃ yuktaṃ vā payasā pibet || 68 ||
407
Ah.4.9.069a tato 'nu koṣṇaṃ pātavyaṃ kṣīram eva yathā-balam |
Ah.4.9.069c pravāhite tena male praśāmyaty udarāmayaḥ || 69 ||
Ah.4.9.070a palāśa-vat prayojyā vā trāyamāṇā viśodhanī |
Ah.4.9.070c saṃsargyāṃ kriyamāṇāyāṃ śūlaṃ yady anuvartate || 70 || 1375
Ah.4.9.071a sruta-doṣasya taṃ śīghraṃ yathā-vahny anuvāsayet |
Ah.4.9.071c śatapuṣpā-varībhyāṃ ca bilvena madhukena ca || 71 ||
Ah.4.9.072a taila-pādaṃ payo-yuktaṃ pakvam anvāsanaṃ ghṛtam |
Ah.4.9.072c a-śāntāv ity atīsāre picchā-vastiḥ paraṃ hitaḥ || 72 ||
Ah.4.9.073a pariveṣṭya kuśair ārdrair ārdra-vṛntāni śālmaleḥ |
Ah.4.9.073c kṛṣṇa-mṛttikayālipya svedayed go-mayāgninā || 73 ||
Ah.4.9.074a mṛc-choṣe tāni saṅkṣudya tat-piṇḍaṃ muṣṭi-sammitam |
Ah.4.9.074c mardayet payasaḥ prasthe pūtenāsthāpayet tataḥ || 74 ||
Ah.4.9.075a nata-yaṣṭy-āhva-kalkājya-kṣaudra-taila-vatānu ca |
Ah.4.9.075c snāto bhuñjīta payasā jāṅgalena rasena vā || 75 ||
Ah.4.9.076a pittātisāra-jvara-śopha-gulma-samīraṇāsra-grahaṇī-vikārān |
Ah.4.9.076c jayaty ayaṃ śīghram ati-pravṛttiṃ virecanāsthāpanayoś ca vastiḥ || 76 ||
Ah.4.9.076and1a kaṭvaṅga-bilva-jaṃ tv asthi kapitthaṃ surasāñjanam |
Ah.4.9.076and1c lākṣā-haridre hrīveraṃ kaṭphalaṃ śukanāsikā || 76+1 ||
Ah.4.9.076and2a lodhraṃ moca-rasaṃ mustaṃ dhātakī vaṭa-śuṅgakān |
Ah.4.9.076and2c piṣṭvā taṇḍula-toyena vaṭakān akṣa-sammitān || 76+2 ||
408
Ah.4.9.076and3a pibet tenaiva toyena jvarātīsāra-nāśanaḥ |
Ah.4.9.076and3c rakta-prasādano hy eṣa śophātīsāra-nāśanaḥ || 76+3 ||
Ah.4.9.077a phāṇitaṃ kuṭajotthaṃ ca sarvātīsāra-nāśanam |
Ah.4.9.077c vatsakādi-samāyuktaṃ sāmbaṣṭhādi sa-mākṣikam || 77 ||
Ah.4.9.078a nī-ruṅ-nir-āmaṃ dīptāgner api sāsraṃ cirotthitam |
Ah.4.9.078c nānā-varṇam atīsāraṃ puṭa-pākair upācaret || 78 ||
Ah.4.9.079a tvak-piṇḍād dīrghavṛntasya śrīparṇī-pattra-saṃvṛtāt |
Ah.4.9.079c mṛl-liptād agninā svinnād rasaṃ niṣpīḍitaṃ himam || 79 ||
Ah.4.9.080a atīsārī pibed yuktaṃ madhunā sitayātha-vā |
Ah.4.9.080c evaṃ kṣīri-druma-tvagbhis tat-prarohaiś ca kalpayet || 80 || 1376
Ah.4.9.081a kaṭvaṅga-tvag-ghṛta-yutā sveditā saliloṣmaṇā |
Ah.4.9.081c sa-kṣaudrā hanty atīsāraṃ bala-vantam api drutam || 81 ||
Ah.4.9.082a pittātīsārī seveta pittalāny eva yaḥ punaḥ |
Ah.4.9.082c raktātīsāraṃ kurute tasya pittaṃ sa-tṛḍ-jvaram || 82 ||
Ah.4.9.083a dāruṇaṃ guda-pākaṃ ca tatra cchāgaṃ payo hitam |
Ah.4.9.083c padmotpala-samaṅgābhiḥ śṛtaṃ moca-rasena ca || 83 ||
Ah.4.9.084a śārivā-yaṣṭi-lodhrair vā prasavair vā vaṭādi-jaiḥ |
Ah.4.9.084c sa-kṣaudra-śarkaraṃ pāne bhojane guda-secane || 84 ||
Ah.4.9.085a tad-vad rasādayo 'n-amlāḥ sājyāḥ pānānnayor hitāḥ |
Ah.4.9.085c kāśmarya-phala-yūṣaś ca kiñ-cid-amlaḥ sa-śarkaraḥ || 85 ||
409
Ah.4.9.086a payasy ardhodake chāge hrīverotpala-nāgaraiḥ |
Ah.4.9.086c peyā raktātisāra-ghnī pṛśniparṇī-rasānvitā || 86 ||
Ah.4.9.087a prāg-bhaktaṃ nava-nītaṃ vā lihyān madhu-sitā-yutam |
Ah.4.9.087c baliny asre 'sram evājaṃ mārgaṃ vā ghṛta-bharjitam || 87 ||
Ah.4.9.088a kṣīrānu-pānaṃ kṣīrāśī try-ahaṃ kṣīrodbhavaṃ ghṛtam |
Ah.4.9.088c kapiñjala-rasāśī vā lihann ārogyam aśnute || 88 ||
Ah.4.9.089a pītvā śatāvarī-kalkaṃ kṣīreṇa kṣīra-bhojanaḥ |
Ah.4.9.089c raktātīsāraṃ hanty āśu tayā vā sādhitaṃ ghṛtam || 89 ||
Ah.4.9.090a lākṣā-nāgara-vaidehī-kaṭukā-dārvi-valkalaiḥ |
Ah.4.9.090c sarpiḥ sendrayavaiḥ siddhaṃ peyā-maṇḍāvacāritam || 90 ||
Ah.4.9.091a atīsāraṃ jayec chīghraṃ tri-doṣam api dāruṇam |
Ah.4.9.091c kṛṣṇa-mṛc-chaṅkha-yaṣṭy-āhva-kṣaudrāsṛk-taṇḍulodakam || 91 ||
Ah.4.9.092a jayaty asraṃ priyaṅguś ca taṇḍulāmbu-madhu-plutā |
Ah.4.9.092c kalkas tilānāṃ kṛṣṇānāṃ śarkarā-pāñcabhāgikaḥ || 92 || 1377
Ah.4.9.093a ājena payasā pītaḥ sadyo raktaṃ niyacchati |
Ah.4.9.093c pītvā sa-śarkarā-kṣaudraṃ candanaṃ taṇḍulāmbunā || 93 ||
Ah.4.9.094a dāha-tṛṣṇā-pramohebhyo rakta-srāvāc ca mucyate |
Ah.4.9.094c gudasya dāhe pāke vā seka-lepā hitā himāḥ || 94 || 1378
Ah.4.9.095a alpālpaṃ bahu-śo raktaṃ sa-śūlam upaveśyate |
Ah.4.9.095c yadā vibaddho vāyuś ca kṛcchrāc carati vā na vā || 95 ||
410
Ah.4.9.096a picchā-vastiṃ tadā tasya pūrvoktam upakalpayet |
Ah.4.9.096c pallavān jarjarī-kṛtya śiṃśipā-kovidārayoḥ || 96 ||
Ah.4.9.097a paced yavāṃś ca sa kvāthe ghṛta-kṣīra-samanvitaḥ |
Ah.4.9.097c picchā-srutau guda-bhraṃśe pravāhaṇa-rujāsu vā || 97 ||
Ah.4.9.098a picchā-vastiḥ prayoktavyaḥ kṣata-kṣīṇa-balāvahaḥ |
Ah.4.9.098c prapauṇḍarīka-siddhena sarpiṣā cānuvāsanam || 98 ||
Ah.4.9.099a raktaṃ viṭ-sahitaṃ pūrvaṃ paścād vā yo 'tisāryate |
Ah.4.9.099c śatāvarī-ghṛtaṃ tasya lehārtham upakalpayet || 99 ||
Ah.4.9.100a śarkarārdhāṃśakaṃ līḍhaṃ nava-nītaṃ navoddhṛtam |
Ah.4.9.100c kṣaudra-pādaṃ jayec chīghraṃ taṃ vikāraṃ hitāśinaḥ || 100 ||
Ah.4.9.101a nyagrodhodumbarāśvattha-śuṅgān āpothya vāsayet |
Ah.4.9.101c aho-rātraṃ jale tapte ghṛtaṃ tenāmbhasā pacet || 101 ||
Ah.4.9.102a tad ardha-śarkarā-yuktaṃ lehayet kṣaudra-pādikam |
Ah.4.9.102c adho vā yadi vāpy urdhvaṃ yasya raktaṃ pravartate || 102 || 1379
Ah.4.9.103a śleṣmātīsāre vātoktaṃ viśeṣād āma-pācanam |
Ah.4.9.103c kartavyam anubandhe 'sya pibet paktvāgni-dīpanam || 103 ||
Ah.4.9.104a bilva-karkaṭikā-musta-prāṇadā-viśva-bheṣajam |
Ah.4.9.104c vacā-viḍaṅga-bhūtīka-dhānakāmaradāru vā || 104 || 1380
Ah.4.9.105a atha-vā pippalī-mūla-pippalī-dvaya-citrakam |
Ah.4.9.105c pāṭhāgni-vatsaka-granthi-tiktā-śuṇṭhī-vacābhayāḥ || 105 || 1381
411
Ah.4.9.106a kvathitā yadi vā piṣṭāḥ śleṣmātīsāra-bheṣajam |
Ah.4.9.106c sauvarcala-vacā-vyoṣa-hiṅgu-prativiṣābhayāḥ || 106 ||
Ah.4.9.107a pibec chleṣmātisārārtaś cūrṇitāḥ koṣṇa-vāriṇā |
Ah.4.9.107c madhyaṃ līḍhvā kapitthasya sa-vyoṣa-kṣaudra-śarkaram || 107 || 1382
Ah.4.9.108a kaṭphalaṃ madhu-yuktaṃ vā mucyate jaṭharāmayāt |
Ah.4.9.108c kaṇāṃ madhu-yutāṃ līḍhvā takraṃ pītvā sa-citrakam || 108 ||
Ah.4.9.109a bhuktvā vā bāla-bilvāni vyapohaty udarāmayam |
Ah.4.9.109c pāṭhā-moca-rasāmbhoda-dhātakī-bilva-nāgaram || 109 ||
Ah.4.9.110a su-kṛcchram apy atīsāraṃ guḍa-takreṇa nāśayet |
Ah.4.9.110c yavānī-pippalī-mūla-cāturjātaka-nāgaraiḥ || 110 ||
Ah.4.9.111a maricāgni-jalājājī-dhānya-sauvarcalaiḥ samaiḥ |
Ah.4.9.111c vṛṣāmla-dhātakī-kṛṣṇā-bilva-dāḍima-dīpyakaiḥ || 111 || 1383
Ah.4.9.112a tri-guṇaiḥ ṣaḍ-guṇa-sitaiḥ kapitthāṣṭa-guṇaiḥ kṛtaḥ |
Ah.4.9.112c cūrṇo 'tīsāra-grahaṇī-kṣaya-gulma-galāmayān || 112 || 1384
Ah.4.9.113a kāsa-śvāsāgni-sādārśaḥ-pīnasā-rocakāñ jayet |
Ah.4.9.113c karṣonmitā tavakṣīrī cāturjātaṃ dvi-kārṣikam || 113 || 1385
Ah.4.9.114a yavānī-dhānyakājājī-granthi-vyoṣaṃ palāṃśakam |
Ah.4.9.114c palāni dāḍimād aṣṭau sitāyāś caikataḥ kṛtaḥ || 114 || 1386
Ah.4.9.115a guṇaiḥ kapitthāṣṭaka-vac cūrṇo 'yaṃ dāḍimāṣṭakaḥ |
Ah.4.9.115c bhojyo vātātisāroktair yathāvasthaṃ khalādibhiḥ || 115 ||
412
Ah.4.9.116a sa-viḍaṅgaḥ sa-maricaḥ sa-kapitthaḥ sa-nāgaraḥ |
Ah.4.9.116c cāṅgerī-takra-kolāmlaḥ khalaḥ śleṣmātisāra-jit || 116 ||
Ah.4.9.117a kṣīṇe śleṣmaṇi pūrvoktam amlaṃ lākṣādi ṣaṭ-palam |
Ah.4.9.117c purāṇaṃ vā ghṛtaṃ dadyād yavāgū-maṇḍa-miśritam || 117 ||
Ah.4.9.117and1a kaṭphalaṃ madhukaṃ lodhraṃ tvag-dāḍima-phalasya ca |
Ah.4.9.117and1c vāta-pittātisāra-ghnaṃ pibet taṇḍula-vāriṇā || 117+1 ||
Ah.4.9.117and2a mustaṃ sātiviṣā dārvī vacā śuṇṭhī ca tat-samam |
Ah.4.9.117and2c kaṣāyaṃ kṣaudra-saṃyuktaṃ śleṣma-vātātisāriṇe || 117+2 ||
Ah.4.9.117and3a pītadāru vacā lodhraṃ kaliṅga-phala-nāgaram |
Ah.4.9.117and3c dāḍimāmbu-yutaṃ dadyāt pitta-śleṣmātisāriṇe || 117+3 ||
Ah.4.9.118a vāta-śleṣma-vibandhe vā sravaty ati kaphe 'pi vā |
Ah.4.9.118c śūle pravāhikāyāṃ vā picchā-vastiḥ praśasyate || 118 || 1387
Ah.4.9.119a vacā-bilva-kaṇā-kuṣṭha-śatāhvā-lavaṇānvitaḥ |
Ah.4.9.119c bilva-tailena tailena vacādyaiḥ sādhitena vā || 119 ||
Ah.4.9.120a bahu-śaḥ kapha-vātārte koṣṇenānvāsanaṃ hitam |
Ah.4.9.120c kṣīṇe kaphe gude dīrgha-kālātīsāra-dur-bale || 120 ||
Ah.4.9.121a anilaḥ prabalo 'vaśyaṃ sva-sthāna-sthaḥ prajāyate |
Ah.4.9.121c sa balī sahasā hanyāt tasmāt taṃ tvarayā jayet || 121 ||
Ah.4.9.122a vāyor an-antaraṃ pittaṃ pittasyān-antaraṃ kapham |
Ah.4.9.122c jayet pūrvaṃ trayāṇāṃ vā bhaved yo bala-vat-tamaḥ || 122 ||
413
Ah.4.9.123a bhī-śokābhyām api calaḥ śīghraṃ kupyaty atas tayoḥ |
Ah.4.9.123c kāryā kriyā vāta-harā harṣaṇāśvāsanāni ca || 123 ||
Ah.4.9.124a yasyoccārād vinā mūtraṃ pavano vā pravartate |
Ah.4.9.124c dīptāgner laghu-koṣṭhasya śāntas tasyodarāmayaḥ || 124 ||
  1. Ah.4.9.001v/ 9-1dv prāg asmil̐ laṅghanaṃ hitam
  2. Ah.4.9.004v/ 9-4av prayojyaṃ na tu saṅgrāhi 9-4bv pūrvam āmolbaṇe na tu
  3. Ah.4.9.009v/ 9-9dv laghv annaṃ pratibhojayet
  4. Ah.4.9.011v/ 9-11av surayā madhunā cātha
  5. Ah.4.9.017v/ 9-17cv alpālpam alpaṃ sa-malaṃ
  6. Ah.4.9.019v/ 9-19dv dadhi-dāḍima-saṃskṛtaiḥ
  7. Ah.4.9.020v/ 9-20cv śuṇṭhyā mūlaka-potāyāḥ
  8. Ah.4.9.022v/ 9-22dv -śikhi-tittiri-dakṣa-jaiḥ
  9. Ah.4.9.024v/ 9-24dv -śālmalī-moca-pallavaiḥ
  10. Ah.4.9.033v/ 9-33cv rasaṃ su-siddhaṃ pūtaṃ vā
  11. Ah.4.9.035v/ 9-35dv pippalī-viśva-bheṣajam
  12. Ah.4.9.036v/ 9-36bv sa-śūle sa-pravāhike 9-36dv dhātakyā badarī-phalam
  13. Ah.4.9.039v/ 9-39dv viṃśatiṃ tri-guṇāmbhasi
  14. Ah.4.9.042v/ 9-42dv daśa-mūlasya vāmbhasi
  15. Ah.4.9.046v/ 9-46av dhātv-antaropamardād vai 9-46av dhātv-antaropamardena
  16. Ah.4.9.049v/ 9-49cv tair eva cāmlaiḥ saṃyuktaiḥ
  17. Ah.4.9.053v/ 9-53dv kvāthaṃ kṣīreṇa pācayet
  18. Ah.4.9.057v/ 9-57bv sa-kṣaudraṃ taṇḍulāmbunā 9-57cv vatsakasya phalaṃ piṣṭaṃ
  19. Ah.4.9.064v/ 9-64dv -kvāthaḥ pakvātisāra-nut
  20. Ah.4.9.070v/ 9-70bv trāyamāṇā viśodhane
  21. Ah.4.9.080v/ 9-80cv evaṃ kṣīra-druma-tvagbhis
  22. Ah.4.9.092v/ 9-92dv śarkarā-bhāga-saṃyutaḥ
  23. Ah.4.9.094v/ 9-94av dāha-tṛṣṇā-pramehebhyo 9-94dv sekā lepā hitā himāḥ
  24. Ah.4.9.102v/ 9-102cv adho vā yadi vāty-urdhvaṃ
  25. Ah.4.9.104v/ 9-104dv -dhānyakāmaradāru vā
  26. Ah.4.9.105v/ 9-105bv -pippalī-dvaya-citrakān
  27. Ah.4.9.107v/ 9-107dv sa-kṣaudraṃ vyoṣa-śarkaram
  28. Ah.4.9.111v/ 9-111cc vṛkṣāmla-dhātakī-kṛṣṇā- 9-111dc -bilva-dāḍima-tindukaiḥ
  29. Ah.4.9.112v/ 9-112av tri-guṇaiḥ ṣaḍ-guṇa-site 9-112bv kapitthe 'ṣṭa-guṇe kṛtaḥ 9-112dv -kṣaya-gulmodarāmayān
  30. Ah.4.9.113v/ 9-113cv karṣonmitaṃ tavakṣīrī- 9-113dv -cāturjātaṃ dvi-kārṣikam
  31. Ah.4.9.114v/ 9-114av yavānī-dhānyakājāji 9-114bv granthi-vyoṣaṃ palāṃśakam
  32. Ah.4.9.118v/ 9-118av vāta-śleṣma-vibandhe ca