411
Ah.4.9.106a kvathitā yadi vā piṣṭāḥ śleṣmātīsāra-bheṣajam |
Ah.4.9.106c sauvarcala-vacā-vyoṣa-hiṅgu-prativiṣābhayāḥ || 106 ||
Ah.4.9.107a pibec chleṣmātisārārtaś cūrṇitāḥ koṣṇa-vāriṇā |
Ah.4.9.107c madhyaṃ līḍhvā kapitthasya sa-vyoṣa-kṣaudra-śarkaram || 107 || 1382
Ah.4.9.108a kaṭphalaṃ madhu-yuktaṃ vā mucyate jaṭharāmayāt |
Ah.4.9.108c kaṇāṃ madhu-yutāṃ līḍhvā takraṃ pītvā sa-citrakam || 108 ||
Ah.4.9.109a bhuktvā vā bāla-bilvāni vyapohaty udarāmayam |
Ah.4.9.109c pāṭhā-moca-rasāmbhoda-dhātakī-bilva-nāgaram || 109 ||
Ah.4.9.110a su-kṛcchram apy atīsāraṃ guḍa-takreṇa nāśayet |
Ah.4.9.110c yavānī-pippalī-mūla-cāturjātaka-nāgaraiḥ || 110 ||
Ah.4.9.111a maricāgni-jalājājī-dhānya-sauvarcalaiḥ samaiḥ |
Ah.4.9.111c vṛṣāmla-dhātakī-kṛṣṇā-bilva-dāḍima-dīpyakaiḥ || 111 || 1383
Ah.4.9.112a tri-guṇaiḥ ṣaḍ-guṇa-sitaiḥ kapitthāṣṭa-guṇaiḥ kṛtaḥ |
Ah.4.9.112c cūrṇo 'tīsāra-grahaṇī-kṣaya-gulma-galāmayān || 112 || 1384
Ah.4.9.113a kāsa-śvāsāgni-sādārśaḥ-pīnasā-rocakāñ jayet |
Ah.4.9.113c karṣonmitā tavakṣīrī cāturjātaṃ dvi-kārṣikam || 113 || 1385
Ah.4.9.114a yavānī-dhānyakājājī-granthi-vyoṣaṃ palāṃśakam |
Ah.4.9.114c palāni dāḍimād aṣṭau sitāyāś caikataḥ kṛtaḥ || 114 || 1386
Ah.4.9.115a guṇaiḥ kapitthāṣṭaka-vac cūrṇo 'yaṃ dāḍimāṣṭakaḥ |
Ah.4.9.115c bhojyo vātātisāroktair yathāvasthaṃ khalādibhiḥ || 115 ||
  1. Ah.4.9.107v/ 9-107dv sa-kṣaudraṃ vyoṣa-śarkaram
  2. Ah.4.9.111v/ 9-111cc vṛkṣāmla-dhātakī-kṛṣṇā- 9-111dc -bilva-dāḍima-tindukaiḥ
  3. Ah.4.9.112v/ 9-112av tri-guṇaiḥ ṣaḍ-guṇa-site 9-112bv kapitthe 'ṣṭa-guṇe kṛtaḥ 9-112dv -kṣaya-gulmodarāmayān
  4. Ah.4.9.113v/ 9-113cv karṣonmitaṃ tavakṣīrī- 9-113dv -cāturjātaṃ dvi-kārṣikam
  5. Ah.4.9.114v/ 9-114av yavānī-dhānyakājāji 9-114bv granthi-vyoṣaṃ palāṃśakam