Chapter 10

Athagrahaṇīdoṣacikitsitādhyāyaḥ

K edn 377-383
Ah.4.10.001a grahaṇīm āśritaṃ doṣam a-jīrṇa-vad upācaret |
Ah.4.10.001c atīsārokta-vidhinā tasyāmaṃ ca vipācayet || 1 ||
Ah.4.10.002a anna-kāle yavāgv-ādi pañca-kolādibhir yutam |
Ah.4.10.002c vitaret paṭu-laghv-annaṃ punar yogāṃś ca dīpanān || 2 ||
Ah.4.10.003a dadyāt sātiviṣāṃ peyām āme sāmlāṃ sa-nāgarām |
Ah.4.10.003c pāne 'tīsāra-vihitaṃ vāri takraṃ surādi ca || 3 ||
Ah.4.10.004a grahaṇī-doṣiṇāṃ takraṃ dīpana-grāhi-lāghavāt |
Ah.4.10.004c pathyaṃ madhura-pāki-tvān na ca pitta-pradūṣaṇam || 4 ||
Ah.4.10.005a kaṣāyoṣṇa-vikāśi-tvād rūkṣa-tvāc ca kaphe hitam |
Ah.4.10.005c vāte svādv-amla-sāndra-tvāt sadyaskam a-vidāhi tat || 5 || 1388
Ah.4.10.006a caturṇāṃ prastham amlānāṃ try-ūṣaṇāc ca pala-trayam |
Ah.4.10.006c lavaṇānāṃ ca catvāri śarkarāyāḥ palāṣṭakam || 6 ||
Ah.4.10.007a tac cūrṇaṃ śāka-sūpānna-rāgādiṣv avacārayet |
Ah.4.10.007c kāsā-jīrṇā-ruci-śvāsa-hṛt-pāṇḍu-plīha-gulma-nut || 7 || 1389
Ah.4.10.008a nāgarātiviṣā-mustaṃ pākyam āma-haraṃ pibet |
Ah.4.10.008c uṣṇāmbunā vā tat-kalkaṃ nāgaraṃ vātha-vābhayām || 8 ||
414
Ah.4.10.009a sa-saindhavaṃ vacādiṃ vā tad-van madirayātha-vā |
Ah.4.10.009c varcasy āme sa-pravāhe pibed vā dāḍimāmbunā || 9 ||
Ah.4.10.010a viḍena lavaṇaṃ piṣṭaṃ bilva-citraka-nāgaram |
Ah.4.10.010c sāme kaphānile koṣṭha-ruk-kare koṣṇa-vāriṇā || 10 ||
Ah.4.10.011a kaliṅga-hiṅgv-ativiṣā-vacā-sauvarcalābhayam |
Ah.4.10.011c chardi-hṛd-roga-śūleṣu peyam uṣṇena vāriṇā || 11 ||
Ah.4.10.012a pathyā-sauvarcalājājī-cūrṇaṃ marica-saṃyutam |
Ah.4.10.012c pippalīṃ nāgaraṃ pāṭhāṃ śārivāṃ bṛhatī-dvayam || 12 ||
Ah.4.10.013a citrakaṃ kauṭajaṃ kṣāraṃ tathā lavaṇa-pañcakam |
Ah.4.10.013c cūrṇī-kṛtaṃ dadhi-surā-tan-maṇḍoṣṇāmbu-kāñjikaiḥ || 13 ||
Ah.4.10.014a pibed agni-vivṛddhy-arthaṃ koṣṭha-vāta-haraṃ param |
Ah.4.10.014c paṭūni pañca dvau kṣārau maricaṃ pañca-kolakam || 14 ||
Ah.4.10.015a dīpyakaṃ hiṅgu guṭikā bījapūra-rase kṛtā |
Ah.4.10.015c kola-dāḍima-toye vā paraṃ pācana-dīpanī || 15 ||
Ah.4.10.016a tālīśa-pattra-cavikā-maricānāṃ palaṃ palam |
Ah.4.10.016c kṛṣṇā-tan-mūlayor dve dve pale śuṇṭhī-pala-trayam || 16 ||
Ah.4.10.017a catur-jātam uśīraṃ ca karṣāṃśaṃ ślakṣṇa-cūrṇitam |
Ah.4.10.017c guḍena vaṭakān kṛtvā tri-guṇena sadā bhajet || 17 ||
Ah.4.10.018a madya-yūṣa-rasāriṣṭa-mastu-peyā-payo-'nupaḥ |
Ah.4.10.018c vāta-śleṣmātmanāṃ chardi-grahaṇī-pārśva-hṛd-rujām || 18 ||
415
Ah.4.10.019a jvara-śvayathu-pāṇḍu-tva-gulma-pānātyayārśasām |
Ah.4.10.019c praseka-pīnasa-śvāsa-kāsānāṃ ca nivṛttaye || 19 ||
Ah.4.10.020a abhayāṃ nāgara-sthāne dadyāt tatraiva viḍ-grahe |
Ah.4.10.020c chardy-ādiṣu ca paitteṣu catur-guṇa-sitānvitāḥ || 20 || 1390
Ah.4.10.021a pakvena vaṭakāḥ kāryā guḍena sitayāpi vā |
Ah.4.10.021c paraṃ hi vahni-samparkāl laghimānaṃ bhajanti te || 21 ||
Ah.4.10.022a athainaṃ paripakvāmaṃ māruta-grahaṇī-gadam |
Ah.4.10.022c dīpanīya-yutaṃ sarpiḥ pāyayed alpa-śo bhiṣak || 22 || 1391
Ah.4.10.023a kiñ-cit-sandhukṣite tv agnau sakta-viṇ-mūtra-mārutam |
Ah.4.10.023c dvy-ahaṃ try-ahaṃ vā saṃsnehya svinnābhyaktaṃ nirūhayet || 23 ||
Ah.4.10.024a tata eraṇḍa-tailena sarpiṣā tailvakena vā |
Ah.4.10.024c sa-kṣāreṇānile śānte srasta-doṣaṃ virecayet || 24 ||
Ah.4.10.025a śuddha-rūkṣāśayaṃ baddha-varcaskaṃ cānuvāsayet |
Ah.4.10.025c dīpanīyāmla-vāta-ghna-siddha-tailena taṃ tataḥ || 25 ||
Ah.4.10.026a nirūḍhaṃ ca viriktaṃ ca samyak cāpy anuvāsitam |
Ah.4.10.026c laghv-anna-pratisaṃyuktaṃ sarpir abhyāsayet punaḥ || 26 || 1392
Ah.4.10.027a pañca-mūlābhayā-vyoṣa-pippalī-mūla-saindhavaiḥ |
Ah.4.10.027c rāsnā-kṣāra-dvayājājī-viḍaṅga-śaṭhibhir ghṛtam || 27 ||
Ah.4.10.028a śuktena mātuluṅgasya sva-rasenārdrakasya ca |
Ah.4.10.028c śuṣka-mūlaka-kolāmla-cukrikā-dāḍimasya ca || 28 ||
416
Ah.4.10.029a takra-mastu-surā-maṇḍa-sauvīraka-tuṣodakaiḥ |
Ah.4.10.029c kāñjikena ca tat pakvam agni-dīpti-karaṃ param || 29 ||
Ah.4.10.030a śūla-gulmodara-śvāsa-kāsānila-kaphāpaham |
Ah.4.10.030c sa-bījapūraka-rasaṃ siddhaṃ vā pāyayed ghṛtam || 30 ||
Ah.4.10.031a tailam abhyañjanārthaṃ ca siddham ebhiś calāpaham |
Ah.4.10.031c eteṣām auṣadhānāṃ vā pibec cūrṇaṃ sukhāmbunā || 31 ||
Ah.4.10.032a vāte śleṣmāvṛte sāme kaphe vā vāyunoddhate |
Ah.4.10.032c agner nirvāpakaṃ pittaṃ rekeṇa vamanena vā || 32 ||
Ah.4.10.033a hatvā tikta-laghu-grāhi-dīpanair a-vidāhibhiḥ |
Ah.4.10.033c annaiḥ sandhukṣayed agniṃ cūrṇaiḥ snehaiś ca tiktakaiḥ || 33 ||
Ah.4.10.034a paṭola-nimba-trāyantī-tiktā-tiktaka-parpaṭam |
Ah.4.10.034c kuṭaja-tvak-phalaṃ mūrvā madhu-śigru-phalaṃ vacā || 34 ||
Ah.4.10.035a dārvī-tvak-padmakośīra-yavānī-musta-candanam |
Ah.4.10.035c saurāṣṭry-ativiṣā-vyoṣa-tvag-elā-pattra-dāru ca || 35 ||
Ah.4.10.036a cūrṇitaṃ madhunā lehyaṃ peyaṃ madyair jalena vā |
Ah.4.10.036c hṛt-pāṇḍu-grahaṇī-roga-gulma-śūlā-ruci-jvarān || 36 ||
Ah.4.10.037a kāmalāṃ sannipātaṃ ca mukha-rogāṃś ca nāśayet |
Ah.4.10.037c bhūnimba-kaṭukā-mustā-try-ūṣaṇendrayavān samān || 37 ||
Ah.4.10.038a dvau citrakād vatsaka-tvag-bhāgān ṣo-ḍaśa cūrṇayet |
Ah.4.10.038c guḍa-śītāmbunā pītaṃ grahaṇī-doṣa-gulma-nut || 38 ||
417
Ah.4.10.039a kāmalā-jvara-pāṇḍu-tva-mehā-rucy-atisāra-jit |
Ah.4.10.039c nāgarātiviṣā-mustā-pāṭhā-bilvaṃ rasāñjanam || 39 || 1393
Ah.4.10.040a kuṭaja-tvak-phalaṃ tiktā dhātakī ca kṛtaṃ rajaḥ |
Ah.4.10.040c kṣaudra-taṇḍula-vāribhyāṃ paittike grahaṇī-gade || 40 ||
Ah.4.10.041a pravāhikārśo-guda-rug-raktotthāneṣu ceṣyate |
Ah.4.10.041c candanaṃ padmakośīraṃ pāṭhāṃ mūrvāṃ kuṭannaṭam || 41 ||
Ah.4.10.042a ṣaḍgranthā-śārivāsphotā-saptaparṇāṭarūṣakān |
Ah.4.10.042c paṭolodumbarāśvattha-vaṭa-plakṣa-kapītanān || 42 || 1394
Ah.4.10.043a kaṭukāṃ rohiṇīṃ mustāṃ nimbaṃ ca dvi-palāṃśakān |
Ah.4.10.043c droṇe 'pāṃ sādhayet tena pacet sarpiḥ picūnmitaiḥ || 43 ||
Ah.4.10.044a kirātatiktendrayava-vīrā-māgadhikotpalaiḥ |
Ah.4.10.044c pitta-grahaṇyāṃ tat peyaṃ kuṣṭhoktaṃ tiktakaṃ ca yat || 44 ||
Ah.4.10.045a grahaṇyāṃ śleṣma-duṣṭāyāṃ tīkṣṇaiḥ pracchardane kṛte |
Ah.4.10.045c kaṭv-amla-lavaṇa-kṣāraiḥ kramād agniṃ vivardhayet || 45 ||
Ah.4.10.046a pañca-kolābhayā-dhānya-pāṭhā-gandha-palāśakaiḥ |
Ah.4.10.046c bījapūra-pragāḍhaiś ca siddhaiḥ peyādi kalpayet || 46 ||
Ah.4.10.047a droṇaṃ madhūka-puṣpāṇāṃ viḍaṅgaṃ ca tato 'rdhataḥ |
Ah.4.10.047c citrakasya tato 'rdhaṃ ca tathā bhallātakāḍhakam || 47 ||
Ah.4.10.048a mañjiṣṭhāṣṭa-palaṃ caitaj jala-droṇa-traye pacet |
Ah.4.10.048c droṇa-śeṣaṃ śṛtaṃ śītaṃ madhv-ardhāḍhaka-saṃyutam || 48 ||
418
Ah.4.10.049a elā-mṛṇālāgurubhiś candanena ca rūṣite |
Ah.4.10.049c kumbhe māsaṃ sthitaṃ jātam āsavaṃ taṃ prayojayet || 49 || 1395
Ah.4.10.050a grahaṇīṃ dīpayaty eṣa bṛṃhaṇaḥ pitta-rakta-nut |
Ah.4.10.050c śoṣa-kuṣṭha-kilāsānāṃ pramehāṇāṃ ca nāśanaḥ || 50 || 1396
Ah.4.10.051a madhūka-puṣpa-sva-rasaṃ śṛtam ardha-kṣayī-kṛtam |
Ah.4.10.051c kṣaudra-pāda-yutaṃ śītaṃ pūrva-vat sannidhāpayet || 51 || 1397
Ah.4.10.052a tat piban grahaṇī-doṣān jayet sarvān hitāśanaḥ |
Ah.4.10.052c tad-vad drākṣekṣu-kharjūra-sva-rasān āsutān pibet || 52 ||
Ah.4.10.053a hiṅgu-tiktā-vacā-mādrī-pāṭhendrayava-gokṣuram |
Ah.4.10.053c pañca-kolaṃ ca karṣāṃśaṃ palāṃśaṃ paṭu-pañcakam || 53 ||
Ah.4.10.054a ghṛta-taila-dvi-kuḍave dadhnaḥ prastha-dvaye ca tat |
Ah.4.10.054c āpothya kvāthayed agnau mṛdāv anugate rase || 54 ||
Ah.4.10.055a antar-dhūmaṃ tato dagdhvā cūrṇī-kṛtya ghṛtāplutam |
Ah.4.10.055c pibet pāṇi-talaṃ tasmiñ jīrṇe syān madhurāśanaḥ || 55 ||
Ah.4.10.056a vāta-śleṣmāmayān sarvān hanyād viṣa-garāṃś ca saḥ |
Ah.4.10.056c bhūnimbaṃ rohiṇīṃ tiktāṃ paṭolaṃ nimba-parpaṭam || 56 ||
Ah.4.10.057a dagdhvā māhiṣa-mūtreṇa pibed agni-vivardhanam |
Ah.4.10.057c dve haridre vacā kuṣṭhaṃ citrakaḥ kaṭu-rohiṇī || 57 ||
Ah.4.10.058a mustā ca cchāga-mūtreṇa siddhaḥ kṣāro 'gni-vardhanaḥ |
Ah.4.10.058c catuḥ-palaṃ sudhā-kāṇḍāt tri-palaṃ lavaṇa-trayāt || 58 || 1398
419
Ah.4.10.059a vārtāka-kuḍavaṃ cārkād aṣṭau dve citrakāt pale |
Ah.4.10.059c dagdhvā rasena vārtākād guṭikā bhojanottarāḥ || 59 || 1399
Ah.4.10.060a bhuktam annaṃ pacanty āśu kāsa-śvāsārśasāṃ hitāḥ |
Ah.4.10.060c viṣūcikā-pratiśyāya-hṛd-roga-śamanāś ca tāḥ || 60 ||
Ah.4.10.061a mātuluṅga-śaṭhī-rāsnā-kaṭu-traya-harītaki |
Ah.4.10.061c svarjikā-yāva-śūkākhyau kṣārau pañca-paṭūni ca || 61 || 1400
Ah.4.10.062a sukhāmbu-pītaṃ tac-cūrṇaṃ bala-varṇāgni-vardhanam |
Ah.4.10.062c ślaiṣmike grahaṇī-doṣe sa-vāte tair ghṛtaṃ pacet || 62 ||
Ah.4.10.063a dhānvantaraṃ ṣaṭ-palaṃ ca bhallātaka-ghṛtābhayam |
Ah.4.10.063c viḍa-kācoṣa-lavaṇa-svarjikā-yāva-śūka-jān || 63 ||
Ah.4.10.064a saptalāṃ kaṇṭakārīṃ ca citrakaṃ caikato dahet |
Ah.4.10.064c sapta-kṛtvaḥ srutasyāsya kṣārasyārdhāḍhake pacet || 64 ||
Ah.4.10.065a āḍhakaṃ sarpiṣaḥ peyaṃ tad agni-bala-vṛddhaye |
Ah.4.10.065c nicaye pañca karmāṇi yuñjyāc caitad yathā-balam || 65 ||
Ah.4.10.066a praseke ślaiṣmike 'lpāgner dīpanaṃ rūkṣa-tiktakam |
Ah.4.10.066c yojyaṃ kṛśasya vyatyāsāt snigdha-rūkṣaṃ kaphodaye || 66 ||
Ah.4.10.067a kṣīṇa-kṣāma-śarīrasya dīpanaṃ sneha-saṃyutam |
Ah.4.10.067c dīpanaṃ bahu-pittasya tiktaṃ madhurakair yutam || 67 ||
Ah.4.10.068a sneho 'mla-lavaṇair yukto bahu-vātasya śasyate |
Ah.4.10.068c sneham eva paraṃ vidyād dur-balānala-dīpanam || 68 ||
420
Ah.4.10.069a nālaṃ sneha-samiddhasya śamāyānnaṃ su-gurv api |
Ah.4.10.069c yo 'lpāgni-tvāt kaphe kṣīṇe varcaḥ pakvam api ślatham || 69 ||
Ah.4.10.070a muñcet paṭv-auṣadha-yutaṃ sa pibed alpa-śo ghṛtam |
Ah.4.10.070c tena sva-mārgam ānītaḥ sva-karmaṇi niyojitaḥ || 70 ||
Ah.4.10.071a samāno dīpayaty agnim agneḥ sandhukṣako hi saḥ |
Ah.4.10.071c purīṣaṃ yaś ca kṛcchreṇa kaṭhina-tvād vimuñcati || 71 || 1401
Ah.4.10.072a sa ghṛtaṃ lavaṇair yuktaṃ naro 'nnāvagrahaṃ pibet |
Ah.4.10.072c raukṣyān mande 'nale sarpis tailaṃ vā dīpanaiḥ pibet || 72 ||
Ah.4.10.073a kṣāra-cūrṇāsavāriṣṭan mande snehāti-pānataḥ |
Ah.4.10.073c udāvartāt tu yoktavyā nirūha-sneha-vastayaḥ || 73 || 1402
Ah.4.10.074a doṣāti-vṛddhyā mande 'gnau saṃśuddho 'nna-vidhiṃ caret |
Ah.4.10.074c vyādhi-muktasya mande 'gnau sarpir eva tu dīpanam || 74 || 1403
Ah.4.10.075a adhvopavāsa-kṣāma-tvair yavāgvā pāyayed ghṛtam |
Ah.4.10.075c annāvapīḍitaṃ balyaṃ dīpanaṃ bṛṃhaṇaṃ ca tat || 75 ||
Ah.4.10.076a dīrgha-kāla-prasaṅgāt tu kṣāma-kṣīṇa-kṛśān narān |
Ah.4.10.076c prasahānāṃ rasaiḥ sāmlair bhojayet piśitāśinām || 76 ||
Ah.4.10.077a laghūṣṇa-kaṭu-śodhi-tvād dīpayanty āśu te 'nalam |
Ah.4.10.077c māṃsopacita-māṃsa-tvāt paraṃ ca bala-vardhanāḥ || 77 || 1404
Ah.4.10.078a snehāsava-surāriṣṭa-cūrṇa-kvātha-hitāśanaiḥ |
Ah.4.10.078c samyak-prayuktair dehasya balam agneś ca vardhate || 78 ||
421
Ah.4.10.079a dīpto yathaiva sthāṇuś ca bāhyo 'gniḥ sāra-dārubhiḥ |
Ah.4.10.079c sa-snehair jāyate tad-vad āhāraiḥ koṣṭha-go 'nalaḥ || 79 ||
Ah.4.10.080a nā-bhojanena kāyāgnir dīpyate nāti-bhojanāt |
Ah.4.10.080c yathā nir-indhano vahnir alpo vātīndhanāvṛtaḥ || 80 || 1405
Ah.4.10.081a yadā kṣīṇe kaphe pittaṃ sva-sthāne pavanānugam |
Ah.4.10.081c pravṛddhaṃ vardhayaty agniṃ tadāsau sānilo 'nalaḥ || 81 ||
Ah.4.10.082a paktvānnam āśu dhātūṃś ca sarvān ojaś ca saṅkṣipan |
Ah.4.10.082c mārayet syāt sa nā svastho bhukte jīrṇe tu tāmyati || 82 || 1406
Ah.4.10.083a tṛṭ-kāsa-dāha-mūrchādyā vyādhayo 'ty-agni-sambhavāḥ |
Ah.4.10.083c tam aty-agniṃ guru-snigdha-manda-sāndra-hima-sthiraiḥ || 83 ||
Ah.4.10.084a anna-pānair nayec chāntiṃ dīptam agnim ivāmbubhiḥ |
Ah.4.10.084c muhur muhur a-jīrṇe 'pi bhojyāny asyopahārayet || 84 || 1407
Ah.4.10.085a nir-indhano 'ntaraṃ labdhvā yathainaṃ na vipādayet |
Ah.4.10.085c kṛśarāṃ pāyasaṃ snigdhaṃ paiṣṭikaṃ guḍa-vaikṛtam || 85 || 1408
Ah.4.10.086a aśnīyād audakānūpa-piśitāni bhṛtāni ca |
Ah.4.10.086c matsyān viśeṣataḥ ślakṣṇān sthira-toya-carāś ca ye || 86 ||
Ah.4.10.087a āvikaṃ su-bhṛtaṃ māṃsam adyād aty-agni-vāraṇam |
Ah.4.10.087c payaḥ saha-madhūcchiṣṭaṃ ghṛtaṃ vā tṛṣitaḥ pibet || 87 ||
Ah.4.10.088a godhūma-cūrṇaṃ payasā bahu-sarpiḥ-pariplutam |
Ah.4.10.088c ānūpa-rasa-yuktān vā snehāṃs taila-vivarjitān || 88 ||
422
Ah.4.10.089a śyāmā-trivṛd-vipakvaṃ vā payo dadyād virecanam |
Ah.4.10.089c a-sakṛt pitta-haraṇaṃ pāyasa-pratibhojanam || 89 ||
Ah.4.10.090a yat kiñ-cid guru medyaṃ ca śleṣma-kāri ca bhojanam |
Ah.4.10.090c sarvaṃ tad aty-agni-hitaṃ bhuktvā ca svapanaṃ divā || 90 ||
Ah.4.10.091a āhāram agniḥ pacati doṣān āhāra-varjitaḥ |
Ah.4.10.091c dhātūn kṣīṇeṣu doṣeṣu jīvitaṃ dhātu-saṅkṣaye || 91 ||
Ah.4.10.092a etat prakṛtyaiva viruddham annaṃ saṃyoga-saṃskāra-vaśena cedam |
Ah.4.10.092c ity-ādi a-vijñāya yatheṣṭa-ceṣṭāś caranti yat sāgni-balasya śaktiḥ || 92 ||
Ah.4.10.093a tasmād agniṃ pālayet sarva-yatnais tasmin naṣṭe yāti nā nāśam eva |
Ah.4.10.093c doṣair graste grasyate roga-saṅghair yukte tu syān nī-rujo dīrgha-jīvī || 93 ||
  1. Ah.4.10.005v/ 10-5av kaṣāyoṣṇa-vikāṣi-tvād
  2. Ah.4.10.007v/ 10-7dv -hṛt-pārśvāmaya-śūla-nut 10-7dv -hṛt-pāṇḍv-āmaya-śūla-nut
  3. Ah.4.10.020v/ 10-20bv dadyād atraiva viḍ-grahe
  4. Ah.4.10.022v/ 10-22av athainaṃ paripakvāma- 10-22bv -māruta-grahaṇī-gadam
  5. Ah.4.10.026v/ 10-26bv samyag vāpy anuvāsitam
  6. Ah.4.10.039v/ 10-39bv -mehā-rucy-atisāra-nut
  7. Ah.4.10.042v/ 10-42dv -vaṭa-plakṣa-kapītanam
  8. Ah.4.10.049v/ 10-49cv kumbhe māsa-sthitaṃ jātam
  9. Ah.4.10.050v/ 10-50bv bṛṃhaṇo rakta-pitta-nut
  10. Ah.4.10.051v/ 10-51av madhūka-puṣpa-kuḍavaṃ
  11. Ah.4.10.058v/ 10-58dv tri-phalā-lavaṇāni ca
  12. Ah.4.10.059v/ 10-59av vārtākāt kuḍavaṃ cārkād
  13. Ah.4.10.061v/ 10-61bv -kaṭu-traya-harītakīḥ
  14. Ah.4.10.071v/ 10-71bv agneḥ sandhukṣako hy asau
  15. Ah.4.10.073v/ 10-73cv udāvartāt prayoktavyā
  16. Ah.4.10.074v/ 10-74bv saṃśuddho 'nna-vidhiṃ bhajet
  17. Ah.4.10.077v/ 10-77av laghūṣṇa-kaṭu-śodhi-tvair
  18. Ah.4.10.080v/ 10-80dv alpo vātīndhanānvitaḥ
  19. Ah.4.10.082v/ 10-82cv mārayet taṃ sa nā svastho
  20. Ah.4.10.084v/ 10-84dv bhojyāny asyopakalpayet
  21. Ah.4.10.085v/ 10-85bv tathainaṃ na vipādayet