422
Ah.4.10.089a śyāmā-trivṛd-vipakvaṃ vā payo dadyād virecanam |
Ah.4.10.089c a-sakṛt pitta-haraṇaṃ pāyasa-pratibhojanam || 89 ||
Ah.4.10.090a yat kiñ-cid guru medyaṃ ca śleṣma-kāri ca bhojanam |
Ah.4.10.090c sarvaṃ tad aty-agni-hitaṃ bhuktvā ca svapanaṃ divā || 90 ||
Ah.4.10.091a āhāram agniḥ pacati doṣān āhāra-varjitaḥ |
Ah.4.10.091c dhātūn kṣīṇeṣu doṣeṣu jīvitaṃ dhātu-saṅkṣaye || 91 ||
Ah.4.10.092a etat prakṛtyaiva viruddham annaṃ saṃyoga-saṃskāra-vaśena cedam |
Ah.4.10.092c ity-ādi a-vijñāya yatheṣṭa-ceṣṭāś caranti yat sāgni-balasya śaktiḥ || 92 ||
Ah.4.10.093a tasmād agniṃ pālayet sarva-yatnais tasmin naṣṭe yāti nā nāśam eva |
Ah.4.10.093c doṣair graste grasyate roga-saṅghair yukte tu syān nī-rujo dīrgha-jīvī || 93 ||

Chapter 11

Athamūtrāghātacikitsitādhyāyaḥ

K edn 383-387
Ah.4.11.000and1a liṅgāgra-suṣire samyag yonyāṃ vā sampraveśayet |
Ah.4.11.000and1c mūtra-duḥkha-haraṃ mukhyaṃ karpūraṃ parisaṅkṣipet || 0+1 ||
Ah.4.11.001a kṛcchre vāta-ghna-tailāktam adho nābheḥ samīra-je |
Ah.4.11.001c su-snigdhaiḥ svedayed aṅgaṃ piṇḍa-sekāvagāhanaiḥ || 1 ||
Ah.4.11.002a daśa-mūla-balairaṇḍa-yavābhīru-punarnavaiḥ |
Ah.4.11.002c kulattha-kola-pattūra-vṛścīvopalabhedakaiḥ || 2 ||
Ah.4.11.003a taila-sarpir-varāharkṣa-vasāḥ kvathita-kalkitaiḥ |
Ah.4.11.003c sa-pañca-lavaṇāḥ siddhāḥ pītāḥ śūla-harāḥ param || 3 ||
Ah.4.11.004a dravyāṇy etāni pānānne tathā piṇḍopanāhane |
Ah.4.11.004c saha tailaphalair yuñjyāt sāmlāni sneha-vanti ca || 4 ||