Chapter 11

Athamūtrāghātacikitsitādhyāyaḥ

K edn 383-387
Ah.4.11.000and1a liṅgāgra-suṣire samyag yonyāṃ vā sampraveśayet |
Ah.4.11.000and1c mūtra-duḥkha-haraṃ mukhyaṃ karpūraṃ parisaṅkṣipet || 0+1 ||
Ah.4.11.001a kṛcchre vāta-ghna-tailāktam adho nābheḥ samīra-je |
Ah.4.11.001c su-snigdhaiḥ svedayed aṅgaṃ piṇḍa-sekāvagāhanaiḥ || 1 ||
Ah.4.11.002a daśa-mūla-balairaṇḍa-yavābhīru-punarnavaiḥ |
Ah.4.11.002c kulattha-kola-pattūra-vṛścīvopalabhedakaiḥ || 2 ||
Ah.4.11.003a taila-sarpir-varāharkṣa-vasāḥ kvathita-kalkitaiḥ |
Ah.4.11.003c sa-pañca-lavaṇāḥ siddhāḥ pītāḥ śūla-harāḥ param || 3 ||
Ah.4.11.004a dravyāṇy etāni pānānne tathā piṇḍopanāhane |
Ah.4.11.004c saha tailaphalair yuñjyāt sāmlāni sneha-vanti ca || 4 ||
423
Ah.4.11.005a sauvarcalāḍhyāṃ madirāṃ piben mūtra-rujāpahām |
Ah.4.11.005c paitte yuñjīta śiśiraṃ seka-lepāvagāhanam || 5 ||
Ah.4.11.006a pibed varīṃ gokṣurakaṃ vidārīṃ sa-kaserukām |
Ah.4.11.006c tṛṇākhyaṃ pañca-mūlaṃ ca pākyaṃ sa-madhu-śarkaram || 6 ||
Ah.4.11.007a vṛṣakaṃ trapusairvāru-laṭvā-bījāni kuṅkumam |
Ah.4.11.007c drākṣāmbhobhiḥ piban sarvān mūtrāghātān apohati || 7 ||
Ah.4.11.008a ervāru-bīja-yaṣṭy-āhva-dārvīr vā taṇḍulāmbunā |
Ah.4.11.008c toyena kalkaṃ drākṣāyāḥ pibet paryuṣitena vā || 8 ||
Ah.4.11.009a kapha-je vamanaṃ svedaṃ tīkṣṇoṣṇa-kaṭu-bhojanam |
Ah.4.11.009c yavānāṃ vikṛtīḥ kṣāraṃ kālaśeyaṃ ca śīlayet || 9 ||
Ah.4.11.010a piben madyena sūkṣmailāṃ dhātrī-phala-rasena vā |
Ah.4.11.010c sārasāsthi-śvadaṃṣṭrailā-vyoṣaṃ vā madhu-mūtra-vat || 10 ||
Ah.4.11.011a sva-rasaṃ kaṇṭakāryā vā pāyayen mākṣikānvitam |
Ah.4.11.011c śitivāraka-bījaṃ vā takreṇa ślakṣṇa-cūrṇitam || 11 ||
Ah.4.11.012a dhava-saptāhva-kuṭaja-guḍūcī-caturaṅgulam |
Ah.4.11.012c kembukailā-karañjaṃ ca pākyaṃ sa-madhu sādhitām || 12 || 1409
Ah.4.11.013a tair vā peyāṃ pravālaṃ vā cūrṇitaṃ taṇḍulāmbunā |
Ah.4.11.013c sa-tailaṃ pāṭalā-kṣāraṃ sapta-kṛtvo 'tha-vā srutam || 13 ||
Ah.4.11.014a pāṭalī-yāva-śūkābhyāṃ pāribhadrāt tilād api |
Ah.4.11.014c kṣārodakena madirāṃ tvag-eloṣaṇa-saṃyutām || 14 ||
424
Ah.4.11.015a pibed guḍopadaṃśān vā lihyād etān pṛthak pṛthak |
Ah.4.11.015c sannipātātmake sarvaṃ yathāvastham idaṃ hitam || 15 ||
Ah.4.11.016a aśmany apy a-cirotthāne vāta-vasty-ādikeṣu ca |
Ah.4.11.016c aśmarī dāruṇo vyādhir antaka-pratimo mataḥ || 16 || 1410
Ah.4.11.017a taruṇo bheṣajaiḥ sādhyaḥ pravṛddhaś chedam arhati |
Ah.4.11.017c tasya pūrveṣu rūpeṣu snehādi-krama iṣyate || 17 ||
Ah.4.11.018a pāṣāṇabhedo vasuko vaśiro 'śmantako varī |
Ah.4.11.018c kapotavaṅkātibalā-bhallūkośīra-kacchakam || 18 || 1411
Ah.4.11.019a vṛkṣādanī śāka-phalaṃ vyāghryau guṇṭhas trikaṇṭakaḥ |
Ah.4.11.019c yavāḥ kulatthāḥ kolāni varuṇaḥ katakāt phalam || 19 ||
Ah.4.11.020a ūṣakādi-pratīvāpam eṣāṃ kvāthe śṛtaṃ ghṛtam |
Ah.4.11.020c bhinatti vāta-sambhūtāṃ tat pītaṃ śīghram aśmarīm || 20 ||
Ah.4.11.021a gandharvahasta-bṛhatī-vyāghrī-gokṣurakekṣurāt |
Ah.4.11.021c mūla-kalkaṃ pibed dadhnā madhureṇāśma-bhedanam || 21 ||
Ah.4.11.022a kuśaḥ kāśaḥ śaro guṇṭha itkaṭo moraṭo 'śmabhit |
Ah.4.11.022c darbho vidārī vārāhī śāli-mūlaṃ trikaṇṭakaḥ || 22 ||
Ah.4.11.023a bhallūkaḥ pāṭalī pāṭhā pattūraḥ sa-kuraṇṭakaḥ |
Ah.4.11.023c punarnave śirīṣaś ca teṣāṃ kvāthe paced ghṛtam || 23 ||
Ah.4.11.024a piṣṭena trapusādīnāṃ bījenendīvareṇa ca |
Ah.4.11.024c madhukena śilā-jena tat pittāśmari-bhedanam || 24 ||
425
Ah.4.11.025a varuṇādiḥ samīra-ghnau gaṇāv elā hareṇukā |
Ah.4.11.025c guggulur maricaṃ kuṣṭhaṃ citrakaḥ sa-surāhvayaḥ || 25 ||
Ah.4.11.026a taiḥ kalkitaiḥ kṛtāv āpam ūṣakādi-gaṇena ca |
Ah.4.11.026c bhinatti kapha-jām āśu sādhitaṃ ghṛtam aśmarīm || 26 ||
Ah.4.11.027a kṣāra-kṣīra-yavāgv-ādi dravyaiḥ svaiḥ svaiś ca kalpayet |
Ah.4.11.027c picukāṅkolla-kataka-śākendīvara-jaiḥ phalaiḥ || 27 ||
Ah.4.11.028a pītam uṣṇāmbu sa-guḍaṃ śarkarā-pātanaṃ param |
Ah.4.11.028c krauñcoṣṭra-rāsabhāsthīni śvadaṃṣṭrā tālapattrikā || 28 || 1412
Ah.4.11.029a ajamodā kadambasya mūlaṃ viśvasya cauṣadham |
Ah.4.11.029c pītāni śarkarāṃ bhindyuḥ surayoṣṇodakena vā || 29 || 1413
Ah.4.11.030a nṛtyakuṇḍaka-bījānāṃ cūrṇaṃ mākṣika-saṃyutam |
Ah.4.11.030c avi-kṣīreṇa saptāhaṃ pītam aśmari-pātanaḥ || 30 || 1414
Ah.4.11.031a kvāthaś ca śigru-mūlotthaḥ kad-uṣṇo 'śmarī-pātanaḥ |
Ah.4.11.031c tilāpāmārga-kadalī-palāśa-yava-sambhavaḥ || 31 ||
Ah.4.11.032a kṣāraḥ peyo 'vi-mūtreṇa śarkarāsv aśmarīṣu ca |
Ah.4.11.032c kapotavaṅkā-mūlaṃ vā pibed ekaṃ surādibhiḥ || 32 ||
Ah.4.11.033a tat-siddhaṃ vā pibet kṣīraṃ vedanābhir upadrutaḥ |
Ah.4.11.033c harītaky-asthi-siddhaṃ vā sādhitaṃ vā punarnavaiḥ || 33 ||
Ah.4.11.034a kṣīrānna-bhug barhi-śikhā-mūlaṃ vā taṇḍulāmbunā |
Ah.4.11.034c mūtrāghāteṣu vibhajed ataḥ śeṣeṣv api kriyām || 34 ||
426
Ah.4.11.035a bṛhaty-ādi-gaṇe siddhaṃ dvi-guṇī-kṛta-gokṣure |
Ah.4.11.035c toyaṃ payo vā sarpir vā sarva-mūtra-vikāra-jit || 35 ||
Ah.4.11.036a devadāruṃ ghanaṃ mūrvāṃ yaṣṭīmadhu harītakīm |
Ah.4.11.036c mūtrāghāteṣu sarveṣu surā-kṣīra-jalaiḥ pibet || 36 ||
Ah.4.11.037a rasaṃ vā dhanvayāsasya kaṣāyaṃ kakubhasya vā |
Ah.4.11.037c sukhāmbhasā vā tri-phalāṃ piṣṭāṃ saindhava-saṃyutām || 37 ||
Ah.4.11.038a vyāghrī-gokṣuraka-kvāthe yavāgūṃ vā sa-phāṇitām |
Ah.4.11.038c kvāthe vīratarāder vā tāmra-cūḍa-rase 'pi vā || 38 ||
Ah.4.11.039a adyād vīratarādyena bhāvitaṃ vā śilā-jatu |
Ah.4.11.039c madyaṃ vā nigadaṃ pītvā rathenāśvena vā vrajet || 39 || 1415
Ah.4.11.040a śīghra-vegena saṅkṣobhāt tathāsya cyavate 'śmarī |
Ah.4.11.040c sarva-thā copayoktavyo vargo vīratarādikaḥ || 40 ||
Ah.4.11.041a rekārthaṃ tailvakaṃ sarpir vasti-karma ca śīlayet |
Ah.4.11.041c viśeṣād uttarān vastīñ chukrāśmaryāṃ tu śodhite || 41 || 1416
Ah.4.11.042a tair mūtra-mārge bala-vān śukrāśaya-viśuddhaye |
Ah.4.11.042c pumān su-tṛpto vṛṣyāṇāṃ māṃsānāṃ kukkuṭasya ca || 42 ||
Ah.4.11.043a kāmaṃ sa-kāmaḥ seveta pramadā mada-dāyinīḥ |
Ah.4.11.043c siddhair upakramair ebhir na cec chāntis tadā bhiṣak || 43 || 1417
Ah.4.11.044a iti rājānam āpṛcchya śastraṃ sādhv avacārayet |
Ah.4.11.044c a-kriyāyāṃ dhruvo mṛtyuḥ kriyāyāṃ saṃśayo bhavet || 44 ||
427
Ah.4.11.045a niścitasyāpi vaidyasya bahu-śaḥ siddha-karmaṇaḥ |
Ah.4.11.045c athāturam upasnigdha-śuddham īṣac ca karśitam || 45 || 1418
Ah.4.11.046a abhyakta-svinna-vapuṣam a-bhuktaṃ kṛta-maṅgalam |
Ah.4.11.046c ā-jānu-phalaka-sthasya narasyāṅke vyapāśritam || 46 ||
Ah.4.11.047a pūrveṇa kāyenottānaṃ niṣaṇṇaṃ vastra-cumbhale |
Ah.4.11.047c tato 'syākuñcite jānu-kūrpare vāsasā dṛḍham || 47 ||
Ah.4.11.048a sahāśraya-manuṣyeṇa baddhasyāśvāsitasya ca |
Ah.4.11.048c nābheḥ samantād abhyajyād adhas tasyāś ca vāmataḥ || 48 ||
Ah.4.11.049a mṛditvā muṣṭinākrāmed yāvad aśmary adho-gatā |
Ah.4.11.049c tailākte vardhita-nakhe tarjanī-madhyame tataḥ || 49 ||
Ah.4.11.050a a-dakṣiṇe gude 'ṅgulyau praṇidhāyānu-sevani |
Ah.4.11.050c āsādya bala-yatnābhyām aśmarīṃ guda-meḍhrayoḥ || 50 || 1419
Ah.4.11.051a kṛtvāntare tathā vastiṃ nir-valīkam an-āyatam |
Ah.4.11.051c utpīḍayed aṅgulībhyāṃ yāvad granthir ivonnatam || 51 ||
Ah.4.11.052a śalyaṃ syāt sevanīṃ muktvā yava-mātreṇa pāṭayet |
Ah.4.11.052c aśma-mānena na yathā bhidyate sā tathāharet || 52 ||
Ah.4.11.053a samagraṃ sarpa-vaktreṇa strīṇāṃ vastis tu pārśva-gaḥ |
Ah.4.11.053c garbhāśayāśrayas tāsāṃ śastram utsaṅga-vat tataḥ || 53 ||
Ah.4.11.054a nyased ato 'nya-thā hy āsāṃ mūtra-srāvī vraṇo bhavet |
Ah.4.11.054c mūtra-praseka-kṣaṇanān narasyāpy api caika-dhā || 54 ||
428
Ah.4.11.055a vasti-bhedo 'śmarī-hetuḥ siddhiṃ yāti na tu dvi-dhā |
Ah.4.11.055c vi-śalyam uṣṇa-pānīya-droṇyāṃ tam avagāhayet || 55 ||
Ah.4.11.056a tathā na pūryate 'sreṇa vastiḥ pūrṇe tu pīḍayet |
Ah.4.11.056c meḍhrāntaḥ kṣīri-vṛkṣāmbu mūtra-saṃśuddhaye tataḥ || 56 || 1420
Ah.4.11.057a kuryād guḍasya sauhityaṃ madhv-ājyākta-vraṇaḥ pibet |
Ah.4.11.057c dvau kālau sa-ghṛtāṃ koṣṇāṃ yavāgūṃ mūtra-śodhanaiḥ || 57 ||
Ah.4.11.058a try-ahaṃ daśāhaṃ payasā guḍāḍhyenālpam odanam |
Ah.4.11.058c bhuñjītordhvaṃ phalāmlaiś ca rasair jāṅgala-cāriṇām || 58 ||
Ah.4.11.059a kṣīri-vṛkṣa-kaṣāyeṇa vraṇaṃ prakṣālya lepayet |
Ah.4.11.059c prapauṇḍarīka-mañjiṣṭhā-yaṣṭy-āhva-nayanauṣadhaiḥ || 59 ||
Ah.4.11.060a vraṇābhyaṅge pacet tailam ebhir eva niśānvitaiḥ |
Ah.4.11.060c daśāhaṃ svedayec cainaṃ sva-mārgaṃ sapta-rātrataḥ || 60 || 1421
Ah.4.11.061a mūtre tv a-gacchati dahed aśmarī-vraṇam agninā |
Ah.4.11.061c sva-mārga-pratipattau tu svādu-prāyair upācaret || 61 ||
Ah.4.11.062a taṃ vastibhir na cārohed varṣaṃ rūḍha-vraṇo 'pi saḥ |
Ah.4.11.062c naga-nāgāśva-vṛkṣa-strī-rathān nāpsu plaveta ca || 62 ||
Ah.4.11.063a mūtra-śukra-vahau vasti-vṛṣaṇau sevanīṃ gudam |
Ah.4.11.063c mūtra-prasekaṃ yoniṃ ca śastreṇāṣṭau vivarjayet || 63 ||
  1. Ah.4.11.012v/ 11-12cv kaṭukailā-karañjaṃ ca
  2. Ah.4.11.016v/ 11-16bv vāta-vasty-ādikeṣv api
  3. Ah.4.11.018v/ 11-18dv -bhallūkośīra-kantakam
  4. Ah.4.11.028v/ 11-28av pītam uṣṇāmbu sa-ghṛtaṃ
  5. Ah.4.11.029v/ 11-29bv mūlaṃ bilvasya cauṣadham
  6. Ah.4.11.030v/ 11-30av nṛtyakuṇḍala-bījānāṃ 11-30av markaṭakasya bījānāṃ
  7. Ah.4.11.039v/ 11-39cv madyaṃ vā nir-gadaṃ pītvā
  8. Ah.4.11.041v/ 11-41dv chukrāśmaryāṃ ca śodhite
  9. Ah.4.11.043v/ 11-43dv na cec chāntis tato bhiṣak
  10. Ah.4.11.045v/ 11-45cv athāturam upasnigdhaṃ 11-45dv -śuddham īṣac ca karṣitam 11-45dv śuddham īṣac ca karśitam
  11. Ah.4.11.050v/ 11-50bv praṇidhāyānu-sevanīm
  12. Ah.4.11.056v/ 11-56cv meḍhrataḥ kṣīri-vṛkṣāmbu 11-56cv meḍhre 'ntaḥ kṣīri-vṛkṣāmbu
  13. Ah.4.11.060v/ 11-60cv daśāhaṃ svedayec caiva 11-60cv daśāhaṃ svedayec caivaṃ