Chapter 13

Atha vidradhivṛddhicikitsitādhyāyaḥ

K edn 390-393
Ah.4.13.001a vidradhiṃ sarvam evāmaṃ śopha-vat samupācaret |
Ah.4.13.001c pratataṃ ca hared raktaṃ pakve tu vraṇa-vat kriyā || 1 ||
Ah.4.13.002a pañca-mūla-jalair dhautaṃ vātikaṃ lavaṇottaraiḥ |
Ah.4.13.002c bhadrādi-varga-yaṣṭy-āhva-tilair ālepayed vraṇam || 2 ||
Ah.4.13.003a vairecanika-yuktena traivṛtena viśodhya ca |
Ah.4.13.003c vidārī-varga-siddhena traivṛtenaiva ropayet || 3 ||
Ah.4.13.004a kṣālitaṃ kṣīri-toyena limped yaṣṭy-amṛtā-tilaiḥ |
Ah.4.13.004c paittaṃ ghṛtena siddhena mañjiṣṭhośīra-padmakaiḥ || 4 ||
434
Ah.4.13.005a payasyā-dvi-niśā-śreṣṭhā-yaṣṭī-dugdhaiś ca ropayet |
Ah.4.13.005c nyagrodhādi-pravāla-tvak-phalair vā kapha-jaṃ punaḥ || 5 ||
Ah.4.13.006a āragvadhādinā dhautaṃ saktu-kumbha-niśā-tilaiḥ |
Ah.4.13.006c limpet kulatthikā-dantī -trivṛc-chyāmāgni-tilvakaiḥ || 6 || 1429
Ah.4.13.007a sa-saindhavaiḥ sa-go-mūtrais tailaṃ kurvīta ropaṇam |
Ah.4.13.007c raktāgantūdbhave kāryā pitta-vidradhi-vat kriyā || 7 ||
Ah.4.13.008a varuṇādi-gaṇa-kvātham a-pakve 'bhyantarotthite |
Ah.4.13.008c ūṣakādi-pratīvāpaṃ pūrvāhṇe vidradhau pibet || 8 || 1430
Ah.4.13.009a ghṛtaṃ virecana-dravyaiḥ siddhaṃ tābhyāṃ ca pāyayet |
Ah.4.13.009c nirūhaṃ sneha-vastiṃ ca tābhyām eva prakalpayet || 9 ||
Ah.4.13.010a pāna-bhojana-lepeṣu madhu-śigruḥ prayojitaḥ |
Ah.4.13.010c dattāvāpo yathā-doṣam a-pakvaṃ hanti vidradhim || 10 ||
Ah.4.13.011a trāyantī-tri-phalā-nimba-kaṭukā-madhukaṃ samam |
Ah.4.13.011c trivṛt-paṭola-mūlābhyāṃ catvāro 'ṃśāḥ pṛthak pṛthak || 11 ||
Ah.4.13.012a masūrān nis-tuṣād aṣṭau tat-kvāthaḥ sa-ghṛto jayet |
Ah.4.13.012c vidradhi-gulma-vīsarpa-dāha-moha-mada-jvarān || 12 ||
Ah.4.13.013a tṛṇ-mūrchā-chardi-hṛd-roga-pittāsṛk-kuṣṭha-kāmalāḥ |
Ah.4.13.013c kuḍavaṃ trāyamāṇāyāḥ sādhyam aṣṭa-guṇe 'mbhasi || 13 ||
Ah.4.13.014a kuḍavaṃ tad-rasād dhātrī-sva-rasāt kṣīrato ghṛtāt |
Ah.4.13.014c karṣāṃśaṃ kalkitaṃ tiktā-trāyantī-dhanvayāsakam || 14 ||
435
Ah.4.13.015a mustā-tāmalakī-vīrā-jīvantī-candanotpalam |
Ah.4.13.015c paced eka-tra saṃyojya tad ghṛtaṃ pūrva-vad guṇaiḥ || 15 ||
Ah.4.13.016a drākṣā madhūkaṃ kharjūraṃ vidārī sa-śatāvarī |
Ah.4.13.016c parūṣakāṇi tri-phalā tat-kvāthe pācayed ghṛtam || 16 ||
Ah.4.13.017a kṣīrekṣu-dhātrī-niryāsa-prāṇadā-kalka-saṃyutam |
Ah.4.13.017c tac chītaṃ śarkarā-kṣaudra-pādikaṃ pūrva-vad guṇaiḥ || 17 || 1431
Ah.4.13.018a harec chṛṅgādibhir asṛk sirayā vā yathāntikam |
Ah.4.13.018c vidradhiṃ pacyamānaṃ ca koṣṭha-sthaṃ bahir-unnatam || 18 ||
Ah.4.13.019a jñātvopanāhayet śūle sthite tatraiva piṇḍite |
Ah.4.13.019c tat-pārśva-pīḍanāt suptau dāhādiṣv alpakeṣu ca || 19 ||
Ah.4.13.020a pakvaḥ syād vidradhiṃ bhittvā vraṇa-vat tam upācaret |
Ah.4.13.020c antar-bhāgasya cāpy etac cihnaṃ pakvasya vidradeḥ || 20 ||
Ah.4.13.021a pakvaḥ srotāṃsi sampūrya sa yāty ūrdhvam adho 'tha-vā |
Ah.4.13.021c svayam-pravṛttaṃ taṃ doṣam upekṣeta hitāśinaḥ || 21 || 1432
Ah.4.13.022a daśāhaṃ dvā-daśāhaṃ vā rakṣan bhiṣag upadravāt |
Ah.4.13.022c a-samyag vahati klede varuṇādiṃ sukhāmbhasā || 22 || 1433
Ah.4.13.023a pāyayen madhu-śigruṃ vā yavāgūṃ tena vā kṛtām |
Ah.4.13.023c yava-kola-kulatthottha-yūṣair annaṃ ca śasyate || 23 ||
Ah.4.13.024a ūrdhvaṃ daśāhāt trāyantī-sarpiṣā tailvakena vā |
Ah.4.13.024c śodhayed balataḥ śuddhaḥ sa-kṣaudraṃ tiktakaṃ pibet || 24 ||
436
Ah.4.13.025a sarva-śo gulma-vac cainaṃ yathā-doṣam upācaret |
Ah.4.13.025c sarvāvasthāsu sarvāsu gugguluṃ vidradhīṣu ca || 25 || 1434
Ah.4.13.026a kaṣāyair yaugikair yuñjyāt svaiḥ svais tad-vac chilā-jatu |
Ah.4.13.026c pākaṃ ca vārayed yatnāt siddhiḥ pakve hi daivikī || 26 ||
Ah.4.13.027a api cāśu vidāhi-tvād vidradhiḥ so 'bhidhīyate |
Ah.4.13.027c sati cālocayen mehe pramehāṇāṃ cikitsitam || 27 ||
Ah.4.13.027and1a śaubhāñjanaka-niryūho hiṅgu-saindhava-saṃyutaḥ |
Ah.4.13.027and1c a-cirād vidradhiṃ hanti prātaḥ prātar niṣevitaḥ || 27+1 ||
Ah.4.13.027and2a kaṭu-trikaṃ tiktaka-rohiṇī ghanaṃ kirātatikto 'tha śatakrator yavāḥ |
Ah.4.13.027and2c sa-saptaparṇātiviṣā durālabhā paṭola-mūlaṃ saha trāyamāṇayā || 27+2 ||
Ah.4.13.027and3a guḍūcī-cavyaṃ sa-viḍaṅga-nimbaṃ priyaṅgu-nīlotpala-lodhram añjanam |
Ah.4.13.027and3c sa-dhātakī-moca-rasaṃ phala-trikaṃ sa-nāgaraṃ bilva-kapittha-śārivāḥ || 27+3 ||
Ah.4.13.027and4a samāḥ syur ete dvi-guṇaṃ tu citrakaṃ dvir aṣṭa-bhāgaṃ kuṭaja-tvacaṃ syāt |
Ah.4.13.027and4c su-sūkṣma-piṣṭaṃ śiśirāmbu-yojitaṃ piben manuṣyo 'rdha-palaṃ guḍānvitam || 27+4 ||
Ah.4.13.027and5a bubhukṣite syān mṛdu bhojanaṃ hitaṃ śaśaiḥ sa-lāvair atha-vā 'pi tittiraiḥ |
Ah.4.13.027and5c nihanti gulmān kapha-pitta-sambhavān virājate śārada-pūrṇa-candra-vat || 27+5 ||
Ah.4.13.027and6a a-jīrṇa-kāsaṃ kṣaya-pāṇḍu-te tathā jvarātisāra-grahaṇī-gadāpacīḥ |
Ah.4.13.027and6c prameha-mūtra-kṣaya-vardhma-vidradhīñ jayet prayuktaḥ sa-guḍaḥ kaṭu-trikaḥ || 27+6 ||
Ah.4.13.027and7a bhūnimbārdha-palaṃ niśā-pala-yuktaṃ dārvī-pale dve tathā || 27+7a ||
Ah.4.13.027and7b dārvy-ardhena punarnavāṃ kuru tathā dārvyā samaḥ pragrahaḥ || 27+7b ||
Ah.4.13.027and7c sārdhaṃ duḥsparśataḥ palaṃ tu kaṭukā yojyā tad-ardhena vā || 27+7c ||
Ah.4.13.027and7d aśvāhvaṃ niśayā samānam amṛtā-pādādhikaṃ syāt palam || 27+7d ||
437
Ah.4.13.027and8a etad vatsaka-sapta-karṣa-sahitaṃ su-ślakṣṇa-cūrṇī-kṛtaṃ || 27+8a ||
Ah.4.13.027and8b vāsāyāḥ sva-rasena pañca caturas trīn vā pibed vāsarān || 27+8b ||
Ah.4.13.027and8c bhūyas tad guḍa-vāriṇā prati-dinaṃ peyaṃ puraḥ-sthe ravau || 27+8c ||
Ah.4.13.027and8d etad vidradhi-rogiṇāṃ ni-ruja-kṛc cūrṇaṃ tu guhyottamam || 27+8d ||
Ah.4.13.027and9a nā-putrāya na cā-bhrātre nā-śiṣyāyā-hitaiṣiṇe |
Ah.4.13.027and9c ārogya-śāstra-sarva-svaṃ deyam etat kathañ-ca-na || 27+9 ||
Ah.4.13.028a stana-je vraṇa-vat sarvaṃ na tv enam upanāhayet |
Ah.4.13.028c pāṭayet pālayan stanya-vāhinīḥ kṛṣṇa-cūcukau || 28 ||
Ah.4.13.029a sarvāsv āmādy-avasthāsu nirduhīta ca tat stanam |
Ah.4.13.029c śodhayet tri-vṛtā snigdhaṃ vṛddhau snehaiś calātmake || 29 ||
Ah.4.13.030a kauśāmra-tilvakairaṇḍa-su-kumāraka-miśrakaiḥ |
Ah.4.13.030c tato 'nila-ghna-niryūha-kalka-snehair nirūhayet || 30 ||
Ah.4.13.031a rasena bhojitaṃ yaṣṭī-tailenānvāsayed anu |
Ah.4.13.031c sveda-pralepā vāta-ghnāḥ pakve bhittvā vraṇa-kriyām || 31 ||
Ah.4.13.032a pitta-raktodbhave vṛddhāv āma-pakve yathā-yatham |
Ah.4.13.032c śopha-vraṇa-kriyāṃ kuryāt pratataṃ ca hared asṛk || 32 ||
Ah.4.13.033a go-mūtreṇa pibet kalkaṃ ślaiṣmike pītadāru-jam |
Ah.4.13.033c vimlāpanād ṛte cāsya śleṣma-granthi-kramo hitaḥ || 33 || 1435
Ah.4.13.034a pakve ca pāṭite tailam iṣyate vraṇa-śodhanam |
Ah.4.13.034c sumano-'ruṣkarāṅkolla-saptaparṇeṣu sādhitam || 34 ||
Ah.4.13.035a paṭola-nimba-rajanī-viḍaṅga-kuṭajeṣu ca |
Ah.4.13.035c medo-jaṃ mūtra-piṣṭena su-svinnaṃ surasādinā || 35 ||
438
Ah.4.13.036a śiro-vireka-dravyair vā varjayan phala-sevanīm |
Ah.4.13.036c dārayed vṛddhi-pattreṇa samyaṅ medasi sūddhṛte || 36 || 1436
Ah.4.13.037a vraṇaṃ mākṣika-kāsīsa-saindhava-pratisāritam |
Ah.4.13.037c sīvyed abhyañjanaṃ cāsya yojyaṃ medo-viśuddhaye || 37 ||
Ah.4.13.038a manaḥśilailā-sumano-granthi-bhallātakaiḥ kṛtam |
Ah.4.13.038c tailam ā-vraṇa-sandhānāt sneha-svedau ca śīlayet || 38 ||
Ah.4.13.039a mūtra-jaṃ sveditaṃ snigdhair vastra-paṭṭena veṣṭitam |
Ah.4.13.039c vidhyed adhas-tāt sevanyāḥ srāvayec ca yathodaram || 39 ||
Ah.4.13.040a vraṇaṃ ca sthagikā-baddhaṃ ropayed antra-hetuke |
Ah.4.13.040c phala-kośam a-samprāpte cikitsā vāta-vṛddhi-vat || 40 ||
Ah.4.13.041a pacet punarnava-tulāṃ tathā daśa-palāḥ pṛthak |
Ah.4.13.041c daśa-mūla-payasyāśvagandhairaṇḍa-śatāvarīḥ || 41 ||
Ah.4.13.042a dvi-darbha-śara-kāśekṣu-mūla-poṭagalānvitāḥ |
Ah.4.13.042c vahe 'pām aṣṭa-bhāga-sthe tatra triṃśat-palaṃ guḍāt || 42 ||
Ah.4.13.043a prastham eraṇḍa-tailasya dvau ghṛtāt payasas tathā |
Ah.4.13.043c āvaped dvi-palāṃśaṃ ca kṛṣṇā-tan-mūla-saindhavam || 43 ||
Ah.4.13.044a yaṣṭīmadhuka-mṛdvīkā-yavānī-nāgarāṇi ca |
Ah.4.13.044c tat-siddhaṃ su-kumārākhyaṃ su-kumāraṃ rasāyanam || 44 ||
Ah.4.13.045a vātātapādhva-yānādi-parihāryeṣv a-yantraṇam |
Ah.4.13.045c prayojyaṃ su-kumārāṇām īśvarāṇām sukhātmanām || 45 ||
439
Ah.4.13.046a nṛṇāṃ strī-vṛnda-bhartṝṇām a-lakṣmī-kali-nāśanam |
Ah.4.13.046c sarva-kālopayogena kānti-lāvaṇya-puṣṭi-dam || 46 ||
Ah.4.13.047a vardhma-vidradhi-gulmārśo-yoni-meḍhrānilārtiṣu |
Ah.4.13.047c śophodara-khuḍa-plīha-viḍ-vibandheṣu cottamam || 47 ||
Ah.4.13.047and1a rāsnā-yaṣṭy-amṛtairaṇḍa-balā-gokṣura-sādhitaḥ |
Ah.4.13.047and1c kvātho 'ntra-vṛddhiṃ hanty āśu rubu-tailena miśritaḥ || 47+1 ||
Ah.4.13.048a yāyād vardhma na cec chāntiṃ sneha-rekānuvāsanaiḥ |
Ah.4.13.048c vasti-karma puraḥ kṛtvā vaṅkṣaṇa-sthaṃ tato dahet || 48 ||
Ah.4.13.049a agninā mārga-rodhārthaṃ maruto 'rdhendu-vakrayā |
Ah.4.13.049c aṅguṣṭhasyopari snāva pītaṃ tantu-samaṃ ca yat || 49 ||
Ah.4.13.050a utkṣipya sūcyā tat tiryag dahec chittvā yato gadaḥ |
Ah.4.13.050c tato 'nya-pārśve 'nye tv āhur dahed vānāmikāṅguleḥ || 50 ||
Ah.4.13.051a gulme 'nyair vāta-kapha-je plīhni cāyaṃ vidhiḥ smṛtaḥ |
Ah.4.13.051c kaniṣṭhikānāmikayor viśvācyāṃ ca yato gadaḥ || 51 ||
Ah.4.13.051and1a mūlaṃ bilva-kapitthayoḥ aralukasyāgner bṛhatyor dvayoḥ || 51+1a ||
Ah.4.13.051and1b śyāmā-pūti-karañja-śigruka-taror viśvauṣadhāruṣkaram || 51+1b ||
Ah.4.13.051and1c kṛṣṇā-granthika-vella-pañca-lavaṇa-kṣārājamodānvitaṃ || 51+1c ||
Ah.4.13.051and1d pītaṃ kāñjika-toya-----mathitaiś cūrṇī-kṛtaṃ vardhma-jit || 51+1d ||
Ah.4.13.051and2a ajājī-kuṣṭha-gomeda-hapuṣā-badarāṇi ca |
Ah.4.13.051and2c āranālena lepaḥ syād vardhma-jit param auṣadham || 51+2 ||
Ah.4.13.051and3a avi-kṣīreṇa godhūma-cūrṇaṃ kandurukasya ca |
Ah.4.13.051and3c pralepanaṃ sukhoṣṇaṃ syād vardhma-jit param auṣadham || 51+3 ||
440
Ah.4.13.051and4a mṛta-mātre tu vai kāke viśastena pralepayet |
Ah.4.13.051and4c muhūrtaṃ vardhma medhāvī tat-kṣaṇād a-rujo bhavet || 51+4 ||
  1. Ah.4.13.006v/ 13-6av āragvadhāmbunā dhautaṃ
  2. Ah.4.13.008v/ 13-8bv a-pakve 'bhyantara-sthite
  3. Ah.4.13.017v/ 13-17av kṣīrekṣu-dhātrī-niryāse 13-17bv prāṇadā-kalka-saṃyutam
  4. Ah.4.13.021v/ 13-21bv sa yāty ūrdhvam adho 'pi vā
  5. Ah.4.13.022v/ 13-22bv rakṣed bhiṣag upadravāt
  6. Ah.4.13.025v/ 13-25cv sarvāvasthāsu sarveṣu
  7. Ah.4.13.033v/ 13-33cv vimlāpanād ṛte cātra
  8. Ah.4.13.036v/ 13-36dv samyaṅ medasi coddhṛte