471
Ah.4.16.048a daurbalyālpāgni-pārśvārti-hidhmā-śvāsā-ruci-jvaraiḥ |
Ah.4.16.048c krameṇālpe 'nuṣajyeta pitte śākhā-samāśrite || 48 ||
Ah.4.16.049a rasais taṃ rūkṣa-kaṭv-amlaiḥ śikhi-tittiri-dakṣa-jaiḥ |
Ah.4.16.049c śuṣka-mūlaka-jair yūṣaiḥ kulatthotthaiś ca bhojayet || 49 ||
Ah.4.16.050a bhṛśāmla-tīkṣṇa-kaṭuka-lavaṇoṣṇaṃ ca śasyate |
Ah.4.16.050c sa-bījapūraka-rasaṃ lihyād vyoṣaṃ tathāśayam || 50 ||
Ah.4.16.051a svaṃ pittam eti tenāsya śakṛd apy anurajyate |
Ah.4.16.051c vāyuś ca yāti praśamaṃ sahāṭopādy-upadravaiḥ || 51 ||
Ah.4.16.052a nivṛttopadravasyāsya kāryaḥ kāmaliko vidhiḥ |
Ah.4.16.052c go-mūtreṇa pibet kumbha-kāmalāyāṃ śilā-jatu || 52 ||
Ah.4.16.053a māsaṃ mākṣika-dhātuṃ vā kiṭṭaṃ vātha hiraṇya-jam |
Ah.4.16.053c guḍūcī-sva-rasa-kṣīra-sādhitena halīmakī || 53 ||
Ah.4.16.054a mahiṣī-haviṣā snigdhaḥ pibed dhātrī-rasena tu |
Ah.4.16.054c trivṛtāṃ tad-virikto 'dyāt svādu pittānilāpaham || 54 ||
Ah.4.16.055a drākṣā-lehaṃ ca pūrvoktaṃ sarpīṃṣi madhurāṇi ca |
Ah.4.16.055c yāpanān kṣīra-vastīṃś ca śīlayet sānuvāsanān || 55 ||
Ah.4.16.056a mārdvīkāriṣṭa-yogāṃś ca pibed yuktyāgni-vṛddhaye |
Ah.4.16.056c kāsikaṃ cābhayā-lehaṃ pippalīṃ madhukaṃ balām || 56 || 1503
Ah.4.16.057a payasā ca prayuñjīta yathā-doṣaṃ yathā-balam |
Ah.4.16.057c pāṇḍu-rogeṣu kuśalaḥ śophoktaṃ ca kriyā-kramam || 57 ||
  1. Ah.4.16.056v/ 16-56cv kāsikaṃ vābhayā-lehaṃ