472
Ah.4.16.057and1a ayas-tila-try-ūṣaṇa-kola-bhāgaiḥ sarvaiḥ samaṃ mākṣika-dhātu-cūrṇam |
Ah.4.16.057and1c tair modakaḥ kṣaudra-yuto 'nu-takraḥ pāṇḍv-āmaye dūra-gate 'pi śastaḥ || 57+1 ||

Chapter 17

Athaśvayathucikitsitādhyāyaḥ

K edn 410-412
Ah.4.17.001a sarva-tra sarvāṅga-sare doṣa-je śvayathau purā |
Ah.4.17.001c sāme viśoṣito bhuktvā laghu koṣṇāmbhasā pibet || 1 ||
Ah.4.17.002a nāgarātiviṣā-dāru-viḍaṅgendrayavoṣaṇam |
Ah.4.17.002c atha-vā vijayā-śuṇṭhī-devadāru-punarnavam || 2 ||
Ah.4.17.003a navāyasaṃ vā doṣāḍhyaḥ śuddhyai mūtra-harītakīḥ |
Ah.4.17.003c varā-kvāthena kaṭukā-kumbhāyas-try-ūṣaṇāni ca || 3 || 1504
Ah.4.17.004a atha-vā gugguluṃ tad-vaj jatu vā śaila-sambhavam |
Ah.4.17.004c mandāgniḥ śīlayed āma-guru-bhinna-vibandha-viṭ || 4 ||
Ah.4.17.005a takraṃ sauvarcala-vyoṣa-kṣaudra-yuktaṃ guḍābhayām |
Ah.4.17.005c takrānu-pānām atha-vā tad-vad vā guḍa-nāgaram || 5 ||
Ah.4.17.006a ārdrakaṃ vā sama-guḍaṃ prakuñcārdha-vivardhitam |
Ah.4.17.006c paraṃ pañca-palaṃ māsaṃ yūṣa-kṣīra-rasāśanaḥ || 6 ||
Ah.4.17.007a gulmodarārśaḥ-śvayathu-pramehāñ chvāsa-pratiśyālasakā-vipākān |
Ah.4.17.007c sa-kāmalā-śoṣa-mano-vikārān kāsaṃ kaphaṃ caiva jayet prayogaḥ || 7 ||
Ah.4.17.008a ghṛtam ārdraka-nāgarasya kalka-sva-rasābhyāṃ payasā ca sādhayitvā |
Ah.4.17.008c śvayathu-kṣavathūdarāgni-sādair abhibhūto 'pi piban bhavaty a-rogaḥ || 8 ||
Ah.4.17.008and1a rasas tathaivārdraka-nāgarasya peyo 'tha jīrṇe payasānnam adyāt |
Ah.4.17.008and1c śilāhvayaṃ vā tri-phalā-rasena hanyāt tri-doṣaṃ śvayathuṃ prasahya || 8+1 ||
  1. Ah.4.17.003v/ 17-3bv śuddhyai mūtra-harītakīm