473
Ah.4.17.008and2a punarnavā-nimba-paṭola-śuṇṭhī- tiktāmṛtā-dārvy-abhayā-kaṣāyaḥ |
Ah.4.17.008and2c sarvāṅga-śophodara-kāsa-śūla-śvāsānvitaṃ pāṇḍu-gadaṃ ca hanti || 8+2 ||
Ah.4.17.009a nir-āmo baddha-śamalaḥ pibec chvayathu-pīḍitaḥ |
Ah.4.17.009c tri-kaṭu-trivṛtā-dantī-citrakaiḥ sādhitaṃ payaḥ || 9 ||
Ah.4.17.010a mūtraṃ gor vā mahiṣyā vā sa-kṣīraṃ kṣīra-bhojanaḥ |
Ah.4.17.010c saptāhaṃ māsaṃ atha-vā syād uṣṭra-kṣīra-vartanaḥ || 10 || 1505
Ah.4.17.011a yavānakaṃ yava-kṣāraṃ yavānīṃ pañca-kolakam |
Ah.4.17.011c maricaṃ dāḍimaṃ pāṭhāṃ dhānakām amla-vetasam || 11 ||
Ah.4.17.012a bāla-bilvaṃ ca karṣāṃśaṃ sādhayet salilāḍhake |
Ah.4.17.012c tena pakvo ghṛta-prasthaḥ śophārśo-gulma-meha-hā || 12 ||
Ah.4.17.013a dadhnaś citraka-garbhād vā ghṛtaṃ tat-takra-saṃyutam |
Ah.4.17.013c pakvaṃ sa-citrakaṃ tad-vad guṇair yuñjyāc ca kāla-vit || 13 ||
Ah.4.17.014a dhānvantaraṃ mahā-tiktaṃ kalyāṇam abhayā-ghṛtam |
Ah.4.17.014c daśa-mūla-kaṣāyasya kaṃse pathyā-śataṃ pacet || 14 ||
Ah.4.17.015a dattvā guḍa-tulāṃ tasmin lehe dadyād vicūrṇitam |
Ah.4.17.015c tri-jātakaṃ tri-kaṭukaṃ kiñ-cic ca yava-śūka-jam || 15 ||
Ah.4.17.016a prasthārdhaṃ ca hime kṣaudrāt tan nihanty upayojitam || 16ab ||
Ah.4.17.016c pravṛddha-śopha-jvara-meha-gulma-kārśyāma-vātāmlaka-rakta-pittam || 16cd ||
Ah.4.17.016e vaivarṇya-mūtrānila-śukra-doṣa-śvāsā-ruci-plīha-garodaraṃ ca || 16ef ||
Ah.4.17.017ab purāṇa-yava-śāly-annaṃ daśa-mūlāmbu-sādhitam || 17ab ||
  1. Ah.4.17.010v/ 17-10dv syād uṣṭrī-kṣīra-vartanaḥ