Chapter 22

Athavātaśoṇitacikitsitādhyāyaḥ

K edn 428-432
Ah.4.22.001a vāta-śoṇitino raktaṃ snigdhasya bahu-śo haret |
Ah.4.22.001c alpālpaṃ pālayan vāyuṃ yathā-doṣaṃ yathā-balam || 1 ||
Ah.4.22.002a rug-rāga-toda-dāheṣu jalaukobhir vinirharet |
Ah.4.22.002c śṛṅga-tumbaiś cimicimā-kaṇḍū-rug-dūyanānvitam || 2 ||
Ah.4.22.003a pracchānena sirābhir vā deśād deśāntaraṃ vrajat |
Ah.4.22.003c aṅga-glānau tu na srāvyaṃ rūkṣe vātottare ca yat || 3 || 1572
Ah.4.22.004a gambhīraṃ śvayathuṃ stambhaṃ kampaṃ snāyu-sirāmayān |
Ah.4.22.004c glānim anyāṃś ca vātotthān kuryād vāyur asṛk-kṣayāt || 4 ||
504
Ah.4.22.005a virecyaḥ snehayitvā tu sneha-yuktair virecanaiḥ |
Ah.4.22.005c vātottare vāta-rakte purāṇaṃ pāyayed ghṛtam || 5 ||
Ah.4.22.006a śrāvaṇī-kṣīra-kākolī-kṣīriṇī-jīvakaiḥ samaiḥ |
Ah.4.22.006c siddhaṃ sarṣabhakaiḥ sarpiḥ sa-kṣīraṃ vāta-rakta-nut || 6 ||
Ah.4.22.007a drākṣā-madhūka-vāribhyāṃ siddhaṃ vā sa-sitopalam |
Ah.4.22.007c ghṛtaṃ pibet tathā kṣīraṃ guḍūcī-sva-rase śṛtam || 7 ||
Ah.4.22.008a tailaṃ payaḥ śarkarāṃ ca pāyayed vā su-mūrchitam |
Ah.4.22.008c balā-śatāvarī-rāsnā-daśa-mūlaiḥ sa-pīlubhiḥ || 8 ||
Ah.4.22.009a śyāmairaṇḍa-sthirābhiś ca vātārti-ghnaṃ śṛtaṃ payaḥ |
Ah.4.22.009c dhāroṣṇaṃ mūtra-yuktaṃ vā kṣīraṃ doṣānulomanam || 9 ||
Ah.4.22.010a paitte paktvā varī-tiktā-paṭola-tri-phalāmṛtāḥ |
Ah.4.22.010c pibed ghṛtaṃ vā kṣīraṃ vā svādu-tiktaka-sādhitam || 10 ||
Ah.4.22.011a kṣīreṇairaṇḍa-tailaṃ ca prayogeṇa piben naraḥ |
Ah.4.22.011c bahu-doṣo virekārthaṃ jīrṇe kṣīraudanāśanaḥ || 11 ||
Ah.4.22.012a kaṣāyam abhayānāṃ vā pāyayed ghṛta-bharjitam |
Ah.4.22.012c kṣīrānu-pānaṃ trivṛtā-cūrṇaṃ drākṣā-rasena vā || 12 ||
Ah.4.22.013a nirhared vā malaṃ tasya sa-ghṛtaiḥ kṣīra-vastibhiḥ |
Ah.4.22.013c na hi vasti-samaṃ kiñ-cid vāta-rakta-cikitsitam || 13 ||
Ah.4.22.014a viśeṣāt pāyu-pārśvoru-parvāsthi-jaṭharārtiṣu |
Ah.4.22.014c mustā-dhātrī-haridrāṇāṃ pibet kvāthaṃ kapholbaṇe || 14 || 1573
505
Ah.4.22.015a sa-kṣaudraṃ tri-phalāyā vā guḍūcīṃ vā yathā tathā |
Ah.4.22.015c yathārha-sneha-pītaṃ ca vāmitaṃ mṛdu rūkṣayet || 15 || 1574
Ah.4.22.016a tri-phalā-vyoṣa-pattrailā-tvakkṣīrī-citrakaṃ vacām |
Ah.4.22.016c viḍaṅgaṃ pippalī-mūlaṃ romaśāṃ vṛṣakaṃ tvacam || 16 || 1575
Ah.4.22.017a ṛddhiṃ lāṅgalikīṃ cavyaṃ sama-bhāgāni peṣayet |
Ah.4.22.017c kalye liptvāyasīṃ pātrīṃ madhyāhne bhakṣayed idam || 17 ||
Ah.4.22.018a vātāsre sarva-doṣe 'pi paraṃ śūlānvite hitam |
Ah.4.22.018c kokilākṣaka-niryūhaḥ pītas tac chāka-bhojinā || 18 || 1576
Ah.4.22.019a kṛpābhyāsa iva krodhaṃ vāta-raktaṃ niyacchati |
Ah.4.22.019c pañca-mūlasya dhātryā vā rasair lelītakīṃ vasām || 19 ||
Ah.4.22.020a khuḍaṃ su-rūḍham apy aṅge brahma-cārī piban jayet |
Ah.4.22.020c ity ābhyantaram uddiṣṭaṃ karma bāhyam ataḥ param || 20 ||
Ah.4.22.020.1and1a tri-phalāṣṭa-palaṃ kvāthya pāda-śeṣaṃ jalāḍhake |
Ah.4.22.020.1and1c ṣo-ḍaśaiva palāny atra prakṣipec chuddha-gugguloḥ || 20-1+1 ||
Ah.4.22.020.1and2a tatas tasmin ghanī-bhūte kalkī-kṛtya dvi-kārṣikāḥ |
Ah.4.22.020.1and2c pathyā-viḍaṅga-kaṭukā guḍūcī pala-sammitā || 20-1+2 ||
Ah.4.22.020.1and3a karṣāṃśe trivṛtā dantī khāded iṣṭānu-pānataḥ |
Ah.4.22.020.1and3c vividham api vāta-raktaṃ sruta-śuṣka-sphuṭitam api hanti || 20-1+3 ||
Ah.4.22.020.1and4a vraṇa-kāsa-kuṣṭha-gulma-śvayathūdara-pāṇḍu-meham arśāṃsi |
Ah.4.22.020.1and4c abhibhūya jarā-doṣaṃ karoti kaiśorakaṃ kāyam || 20-1+4 ||
506
Ah.4.22.021a āranālāḍhake tailaṃ pāda-sarja-rasaṃ śṛtam |
Ah.4.22.021c prabhūte khajitaṃ toye jvara-dāhārti-nut param || 21 ||
Ah.4.22.022a sa-madhūcchiṣṭa-mañjiṣṭhaṃ sa-sarja-rasa-śārivam |
Ah.4.22.022c piṇḍa-tailaṃ tad abhyaṅgād vāta-rakta-rujāpaham || 22 ||
Ah.4.22.023a daśa-mūla-śṛtaṃ kṣīraṃ sadyaḥ śūla-nivāraṇam |
Ah.4.22.023c pariṣeko 'nila-prāye tad-vat koṣṇena sarpiṣā || 23 ||
Ah.4.22.024a snehair madhura-siddhair vā caturbhiḥ pariṣecayet |
Ah.4.22.024c stambhākṣepaka-śūlārtaṃ koṣṇair dāhe tu śītalaiḥ || 24 ||
Ah.4.22.025a tad-vad gavyāvika-cchāgaiḥ kṣīrais taila-vimiśritaiḥ |
Ah.4.22.025c niḥkvāthair jīvanīyānāṃ pañca-mūlasya vā laghoḥ || 25 ||
Ah.4.22.026a drākṣekṣu-rasa-madyāni dadhi-mastv-amla-kāñjikam |
Ah.4.22.026c sekārthaṃ taṇḍula-kṣaudra-śarkarāmbhaś ca śasyate || 26 ||
Ah.4.22.027a priyāḥ priyaṃ-vadāḥ nāryāś candanārdra-kara-stanāḥ |
Ah.4.22.027c sparśa-śītāḥ sukha-sparśā ghnanti dāhaṃ rujaṃ klamam || 27 ||
Ah.4.22.028a sa-rāge sa-ruje dāhe raktaṃ hṛtvā pralepayet |
Ah.4.22.028c prapauṇḍarīka-mañjiṣṭhā-dārvī-madhuka-candanaiḥ || 28 ||
Ah.4.22.029a sitopalairakā-saktu-masūrośīra-padmakaiḥ |
Ah.4.22.029c lepo rug-dāha-vīsarpa-rāga-śopha-nibarhaṇaḥ || 29 || 1577
Ah.4.22.030a vāta-ghnaiḥ sādhitaḥ snigdhaḥ kṛśaro mudga-pāyasaḥ |
Ah.4.22.030c tila-sarṣapa-piṇḍaiś ca śūla-ghnam upanāhanam || 30 || 1578
507
Ah.4.22.031a audaka-prasahānūpa-vesavārāḥ su-saṃskṛtāḥ |
Ah.4.22.031c jīvanīyauṣadhaiḥ sneha-yuktāḥ syur upanāhane || 31 || 1579
Ah.4.22.032a stambha-toda-rug-āyāma-śophāṅga-graha-nāśanāḥ |
Ah.4.22.032c jīvanīyauṣadhaiḥ siddhā sa-payaskā vasāpi vā || 32 ||
Ah.4.22.033a ghṛtaṃ sahacarān mūlaṃ jīvantī chāgalaṃ payaḥ |
Ah.4.22.033c lepaḥ piṣṭās tilās tad-vad bhṛṣṭāḥ payasi nirvṛtāḥ || 33 ||
Ah.4.22.034a kṣīra-piṣṭa-kṣumāṃ lepam eraṇḍasya phalāni vā |
Ah.4.22.034c kuryāc chūla-nivṛtty-arthaṃ śatāhvāṃ vānile 'dhike || 34 || 1580
Ah.4.22.035a mūtra-kṣāra-surā-pakvaṃ ghṛtam abhyañjane hitam |
Ah.4.22.035c siddhaṃ sa-madhu śuktaṃ vā sekābhyaṅge kaphottare || 35 || 1581
Ah.4.22.036a gṛha-dhūmo vacā kuṣṭhaṃ śatāhvā rajanī-dvayam |
Ah.4.22.036c pralepaḥ śūla-nud vāta-rakte vāta-kaphottare || 36 ||
Ah.4.22.037a madhu-śigror hitaṃ tad-vad bījaṃ dhānyāmla-saṃyutam |
Ah.4.22.037c muhūrta-liptam amlaiś ca siñced vāta-kaphottare || 37 ||
Ah.4.22.038a uttānaṃ lepanābhyaṅga-pariṣekāvagāhanaiḥ |
Ah.4.22.038c virekāsthāpana-sneha-pānair gambhīram ācaret || 38 ||
Ah.4.22.039a vāta-śleṣmottare koṣṇā lepādyās tatra śītalaiḥ |
Ah.4.22.039c vidāha-śopha-ruk-kaṇḍū-vivṛddhiḥ stambhanād bhavet || 39 ||
Ah.4.22.040a pitta-raktottare vāta-rakte lepādayo himāḥ |
Ah.4.22.040c uṣṇaiḥ ploṣoṣa-rug-rāga-svedāvadaraṇodbhavaḥ || 40 ||
508
Ah.4.22.041a madhuyaṣṭyāḥ pala-śataṃ kaṣāye pāda-śeṣite |
Ah.4.22.041c tailāḍhakaṃ sama-kṣīraṃ pacet kalkaiḥ palonmitaiḥ || 41 ||
Ah.4.22.042a sthirā-tāmalakī-dūrvā-payasyābhīru-candanaiḥ |
Ah.4.22.042c loha-haṃsapadī-māṃsī-dvi-medā-madhuparṇibhiḥ || 42 ||
Ah.4.22.043a kākolī-kṣīra-kākolī-śatapuṣparddhi-padmakaiḥ |
Ah.4.22.043c jīvakarṣabha-jīvantī-tvak-pattra-nakha-vālakaiḥ || 43 ||
Ah.4.22.044a prapauṇḍarīka-mañjiṣṭhā-śārivaindrī-vitunnakaiḥ |
Ah.4.22.044c catuṣ-prayogaṃ vātāsṛk-pitta-dāha-jvarārti-nut || 44 || 1582
Ah.4.22.044and1a sopadravaṃ sāṅga-śūlaṃ sarva-gātrānugaṃ tathā |
Ah.4.22.044and1c vātāsṛk-pitta-dāhārti-jvara-ghnaṃ bala-varṇa-kṛt || 44+1 ||
Ah.4.22.045a balā-kaṣāya-kalkābhyāṃ tailaṃ kṣīra-samaṃ pacet |
Ah.4.22.045c sahasra-śata-pākaṃ tad vātāsṛg-vāta-roga-nut || 45 ||
Ah.4.22.046a rasāyanaṃ mukhya-tamam indriyāṇāṃ prasādanam |
Ah.4.22.046c jīvanaṃ bṛṃhaṇaṃ svaryaṃ śukrāsṛg-doṣa-nāśanam || 46 ||
Ah.4.22.047a kupite mārga-saṃrodhān medaso vā kaphasya vā |
Ah.4.22.047c ati-vṛddhyānile śastaṃ nādau snehana-bṛṃhaṇam || 47 ||
Ah.4.22.048a kṛtvā tatrāḍhya-vātoktaṃ vāta-śoṇitikaṃ tataḥ |
Ah.4.22.048c bheṣajaṃ snehanaṃ kuryād yac ca rakta-prasādanam || 48 ||
Ah.4.22.049a prāṇādi-kope yuga-pad yathoddiṣṭaṃ yathāmayam |
Ah.4.22.049c yathāsannaṃ ca bhaiṣajyaṃ vikalpyaṃ syād yathā-balam || 49 ||
509
Ah.4.22.050a nīte nir-āma-tāṃ sāme sveda-laṅghana-pācanaiḥ |
Ah.4.22.050c rūkṣaiś cālepa-sekādyaiḥ kuryāt kevala-vāta-nut || 50 ||
Ah.4.22.051a śoṣākṣepaṇa-saṅkoca-stambha-svapana-kampanam |
Ah.4.22.051c hanu-sraṃso 'rditaṃ khāñjyaṃ pāṅgulyaṃ khuḍa-vāta-tā || 51 ||
Ah.4.22.052a sandhi-cyutiḥ pakṣa-vadho medo-majjāsthi-gā gadāḥ |
Ah.4.22.052c ete sthānasya gāmbhīryāt sidhyeyur yatnato navāḥ || 52 ||
Ah.4.22.053a tasmāj jayen navān etān balino nir-upadravān |
Ah.4.22.053c vāyau pittāvṛte śītām uṣṇāṃ ca bahu-śaḥ kriyām || 53 ||
Ah.4.22.054a vyatyāsād yojayet sarpir jīvanīyaṃ ca pāyayet |
Ah.4.22.054c dhanva-māṃsaṃ yavāḥ śālir virekaḥ kṣīra-vān mṛduḥ || 54 ||
Ah.4.22.055a sa-kṣīrā vastayaḥ kṣīraṃ pañca-mūla-balā-śṛtam |
Ah.4.22.055c kāle 'nuvāsanaṃ tailair madhurauṣadha-sādhitaiḥ || 55 || 1583
Ah.4.22.056a yaṣṭīmadhu-balā-taila-ghṛta-kṣīraiś ca secanam |
Ah.4.22.056c pañca-mūla-kaṣāyeṇa vāriṇā śītalena vā || 56 || 1584
Ah.4.22.057a kaphāvṛte yavānnāni jāṅgalā mṛga-pakṣiṇaḥ |
Ah.4.22.057c svedās tīkṣṇā nirūhāś ca vamanaṃ sa-virecanam || 57 ||
Ah.4.22.058a purāṇa-sarpis tailaṃ ca tila-sarṣapa-jaṃ hitam |
Ah.4.22.058c saṃsṛṣṭe kapha-pittābhyāṃ pittam ādau vinirjayet || 58 ||
Ah.4.22.059a kārayed rakta-saṃsṛṣṭe vāta-śoṇitikīṃ kriyām |
Ah.4.22.059c svedābhyaṅga-rasāḥ kṣīraṃ sneho māṃsāvṛte hitam || 59 || 1585
510
Ah.4.22.060a prameha-medo-vāta-ghnam āḍhya-vāte bhiṣag-jitam |
Ah.4.22.060c mahā-sneho 'sthi-majja-sthe pūrvoktaṃ retasāvṛte || 60 ||
Ah.4.22.061a annāvṛte pācanīyaṃ vamanaṃ dīpanaṃ laghu |
Ah.4.22.061c mūtrāvṛte mūtralāni svedāś cottara-vastayaḥ || 61 || 1586
Ah.4.22.062a eraṇḍa-tailaṃ varcaḥ-sthe vasti-snehāś ca bhedinaḥ |
Ah.4.22.062c kapha-pittā-viruddhaṃ yad yac ca vātānulomanam || 62 ||
Ah.4.22.063a sarva-sthānāvṛte 'py āśu tat kāryaṃ mātariśvani |
Ah.4.22.063c an-abhiṣyandi ca snigdhaṃ srotasāṃ śuddhi-kāraṇam || 63 || 1587
Ah.4.22.064a yāpanā vastayaḥ prāyo madhurāḥ sānuvāsanāḥ |
Ah.4.22.064c prasamīkṣya balādhikyaṃ mṛdu kāryaṃ virecanam || 64 || 1588
Ah.4.22.065a rasāyanānāṃ sarveṣām upayogaḥ praśasyate |
Ah.4.22.065c śilāhvasya viśeṣeṇa payasā śuddha-gugguloḥ || 65 ||
Ah.4.22.066a leho vā bhārgavas tad-vad ekā-daśa-sitāśitaḥ |
Ah.4.22.066c apāne tv āvṛte sarvaṃ dīpanaṃ grāhi bheṣajam || 66 || 1589
Ah.4.22.067a vātānulomanaṃ kāryaṃ mūtrāśaya-viśodhanam |
Ah.4.22.067c iti saṅkṣepataḥ proktam āvṛtānāṃ cikitsitam || 67 ||
Ah.4.22.068a prāṇādīnāṃ bhiṣak kuryād vitarkya svayam eva tat |
Ah.4.22.068c udānaṃ yojayed ūrdhvam apānaṃ cānulomayet || 68 ||
Ah.4.22.069a samānaṃ śamayed vidvāṃs tri-dhā vyānaṃ tu yojayet |
Ah.4.22.069c prāṇo rakṣyaś caturbhyo 'pi tat-sthitau deha-saṃsthitiḥ || 69 || 1590
511
Ah.4.22.070a svaṃ svaṃ sthānaṃ nayed evaṃ vṛtān vātān vi-mārga-gān |
Ah.4.22.070c sarvaṃ cāvaraṇam pitta-rakta-saṃsarga-varjitam || 70 ||
Ah.4.22.071a rasāyana-vidhānena laśuno hanti śīlitaḥ |
Ah.4.22.071c pittāvṛte pitta-haraṃ marutaś cānulomanam || 71 ||
Ah.4.22.072a raktāvṛte 'pi tad-vac ca khuḍoktaṃ yac ca bheṣajam |
Ah.4.22.072c rakta-pittānila-haraṃ vividhaṃ ca rasāyanam || 72 ||
Ah.4.22.073a yathā-nidānaṃ nirdiṣṭam iti samyak cikitsitam |
Ah.4.22.073c āyur-veda-phalaṃ sthānam etat sadyo 'rti-nāśanāt || 73 || 1591
Ah.4.22.074a cikitsitaṃ hitaṃ pathyaṃ prāyaścittaṃ bhiṣag-jitam |
Ah.4.22.074c bheṣajaṃ śamanaṃ śastaṃ paryāyaiḥ smṛtam auṣadham || 74 ||
  1. Ah.4.22.003v/ 22-3cv aṅga-mlānau tu na srāvyaṃ 22-3dv rūkṣaṃ vātottaraṃ ca yat
  2. Ah.4.22.014v/ 22-14cv musta-drākṣā-haridrāṇāṃ
  3. Ah.4.22.015v/ 22-15bv guḍūcīṃ vā yathā-balam 22-15bv guḍūcīṃ vā yathā-yatham
  4. Ah.4.22.016v/ 22-16dv romaśaṃ vṛṣakaṃ tvacam
  5. Ah.4.22.018v/ 22-18dv pītas tac chāka-bhakṣiṇā
  6. Ah.4.22.029v/ 22-29av sa-sitopala-kāsekṣu- 22-29bv -masūrairaka-saktubhiḥ
  7. Ah.4.22.030v/ 22-30cv tila-sarṣapa-piṇḍaś ca
  8. Ah.4.22.031v/ 22-31cv jīvanīyauṣadha-sneha-
  9. Ah.4.22.034v/ 22-34av kṣīra-piṣṭām umāṃ lepam
  10. Ah.4.22.035v/ 22-35av musta-kṣāra-sitā-pakvaṃ 22-35dv sekābhyaṅgaḥ kaphottare
  11. Ah.4.22.044v/ 22-44cv catuṣ-prayogāt tad dhanti 22-44dv tailaṃ māruta-śoṇitam
  12. Ah.4.22.055v/ 22-55cv kāle 'nuvāsanaṃ tailaṃ 22-55dv madhurauṣadha-sādhitam
  13. Ah.4.22.056v/ 22-56dv vāriṇā śītalena ca
  14. Ah.4.22.059v/ 22-59dv sneho māṃsāvṛte hitaḥ
  15. Ah.4.22.061v/ 22-61dv svedā uttara-vastayaḥ
  16. Ah.4.22.063v/ 22-63av sarva-sthānāvṛte cāśu 22-63av sarva-sthānāvṛte tv āśu
  17. Ah.4.22.064v/ 22-64dv mṛdu kāya-virecanam
  18. Ah.4.22.066v/ 22-66bv ekā-daśa-sitāsitaḥ
  19. Ah.4.22.069v/ 22-69bv tri-dhā vyānaṃ ca yojayet
  20. Ah.4.22.073v/ 22-73dv etat sadyo 'rti-nāśanam