tṛtīyo 'dhyāyaḥ

AS.Sū.3.1 athāto dinacaryāṃ nāmādhyāyaṃ vyākhyāsyāmaḥ |

iti ha smā 'hurātreyādayo maharṣayaḥ ||

AS.Sū.3.2 brāhme muhūrte uttiṣṭhejjīrṇājīrṇaṃ nirūpayan |

rakṣārthamāyuṣaḥ svastho jātavegaḥ samutsṛjet ||

AS.Sū.3.3 udaṅmukho mūtraśakṛddakṣiṇābhimukho niśi |

vācaṃ niyamya prayataḥ saṃvītāṅgo 'vaguṇṭhitaḥ ||

AS.Sū.3.4 pravarttayet pracalitaṃ na tu yatnādudīrayet |

nāmedhyamārgamṛtbhasmagosthānākīrṇagomaye ||

AS.Sū.3.5 purāntikāgnivalmīkaramyotkṛṣṭacitidrume |

na nārīpūjyagorkenduvāyvannāgnijalaṃ prati ||

AS.Sū.3.6 na cātiraskṛtya mahīṃ bhayāśaktyostu kāmataḥ |

navegito 'nyakāryaḥ syānnājitvāsādhyamāmayam ||

AS.Sū.3.7 niḥśalyāduṣṭamṛtpiṇḍīparimṛṣṭamalāyanaḥ |

abhyuddhṛtābhiḥ śucibhiradbhirmṛdbhiśca yojayet ||

AS.Sū.3.8 lepagandhāpahaṃ śaucamanutpatitābindubhiḥ |

spṛṣṭvā dhātūn malānaśruvasākeśanakhāṃśyuctān ||

AS.Sū.3.9 snātvā bhoktumanā bhuktvā suptvā kṣutvā surārccane |

rathyāmākramya cācāmedupaviṣṭa udaṅmukhaḥ ||

AS.Sū.3.10 prāṅmukho vā viviktastho na bahirjānu nānyadṛk |

ajalpannuttarāsaṅgī svacchairaṅguṣṭhamūlagaiḥ ||

AS.Sū.3.11 noddhṛtairnānato nordhvaṃ nāgnipakvairnna pūtibhiḥ |

na phenabulbudakṣārairnaikahastārpitairjalaiḥ ||

AS.Sū.3.12 nādraikapāṇirnnāmedhyahastapādo na śabdavat |

vaṭāsanārkakhadirakarañjakaravīrajam ||

AS.Sū.3.13 sarjārimedāpāmārgamālatīkakubhodbhavam |

kaṣāyatiktakaṭukaṃ mūlamanyadapīdṛśam ||

AS.Sū.3.14 vijñātavṛkṣaṃ kṣuṇṇāgramṛjvagranthi subhūmijam |

kanīnyagrasamasthaulyaṃ sukūrccaṃ dvādaśāṅgulam ||

AS.Sū.3.15 prātarbhuktvā ca yatavāgbhakṣayeddantadhāvanam |

vāpyatrivargatritayakṣaudrāktena ca gharṣayet ||

AS.Sū.3.16 śanaistena tato dantān dantamāṃsānyabādhayan |

likhedanusukhaṃ jihvāṃ jihvānirlekhanena ca ||

AS.Sū.3.17 tathāsyamalavairasyagandhā jihvāsyadantajāḥ |

rucivaiśadyalaghutā na bhavanti bhavanti ca ||

AS.Sū.3.18 nādyādajīrṇavamathuśvāsakāsajvarārditī |

tṛṣṇāsyapākahṛnnetraśiraḥkarṇāmayī ca tat ||

AS.Sū.3.19 naiva śleṣmātakāriṣṭabibhītadhavadhanvajān |

bilvavañculanirguṇḍīśigrutilvakatindukān ||

AS.Sū.3.20 kovidāraśamīpīlupippaleṅgudagulgulūn |

pāribhadrakamamlīkāmocakyau śālmalīṃ śaṇam ||

AS.Sū.3.21 svādvamlalavaṇaṃ śuṣkaṃ suṣiraṃ pūti picchilam |

pālāśamāsanaṃ dantadhāvanaṃ pāduke tyajet ||

AS.Sū.3.22 dantān pūrvamadho gharṣet prātaḥ siñcecca locanaṃ |

toyapūrṇamukho grīṣmaśaradoḥ śītavāriṇā ||

AS.Sū.3.23 praṇamya devān vṛddhāṃśca maṅgalāṣṭaśataṃ śubham |

śṛṇvan kāñcanavinyastaṃ sarpiḥ paśyedanantaram ||

AS.Sū.3.24 sauvīramañjanaṃ nityaṃ hitamakṣṇostato bhajet |

locane tena bhavato manojñe sūkṣmadarśane ||

AS.Sū.3.25 vyaktatrivarṇe vimale susnigdhaghanapakṣmaṇī |

cakṣustejomayaṃ tasya viśeṣātcchelaṣmato bhayam ||

AS.Sū.3.26 yojayetsaptarātre 'smāt srāvaṇātha rasāñjanam |

aṇutailaṃ tato nasyaṃ tato gaṇḍūṣadhāraṇam ||

AS.Sū.3.27 ghanonnataprasannatvakrakandhagrīvāsyavakṣasaḥ |

sugandhivadanāḥ snigdhanisvanā vimalendriyāḥ ||

AS.Sū.3.28 nirvalīpalitavyaṅgā bhaveyurnasyaśīlinaḥ |

oṣṭhasphuṭanapāruṣyamukhaśoṣadvijāmayāḥ ||

AS.Sū.3.29 na syuḥ svaropaghātāśca snehagaṇḍūṣadhāraṇāt |

khadirakṣīrivṛkṣārimedāmbukavalagrahaḥ ||

AS.Sū.3.30 arocakāsyavairasyamalapūtiprasekajit |

sukhoṣṇodakagaṇḍūṣairjāyate vaktralāghavam ||

AS.Sū.3.31 prāyogikaṃ tato dhūmaṃ gandhamālyādi cācaret |

dhūmādasyordhvajatrūtthā na syurvātakaphāmayāḥ ||

AS.Sū.3.32 añjanotkleśitaṃ nasyaiḥ kavalairnāvaneritam |

dhūmena kavalotkliṣṭaṃ kramādvātakaphaṃ jayet ||

AS.Sū.3.33 gandhamālyādikaṃ vṛṣyamalakṣmīghnaṃ prasādhanam |

vāso na dhārayejjīrṇaṃ malinaṃ raktamulbaṇam ||

AS.Sū.3.34 mālyaṃ na lambaṃ na bahirna raktaṃ jalajāddate |

naiva cānyena vidhṛtaṃ vastraṃ puṣpamupānahau ||

AS.Sū.3.35 rucivaiśadyasaugandhyamicchanvaktreṇa dhārayet |

jātīlavaṅgakarpūrakaṅkolakaṭukaiḥ saha ||

AS.Sū.3.36 tāmbūlīnāṃ kisalayaṃ hṛdyaṃ pūgaphalānvitam |

raktapittakṣatakṣīṇarūkṣotkupitacakṣuṣām |

AS.Sū.3.37 viṣamūrcchāmadārtānāmapathyaṃ śoṣiṇāṃ ca tat |

pathyaṃ suptotthite bhukte snāte vānte ca mānave ||

AS.Sū.3.38 dvipatraṃekaṃ pūgaṃ ca sacūrṇakhadiraṃ ca tat |

uttiṣṭheta tatotyarthamartheṣvarthānubandhiṣu ||

AS.Sū.3.39 ninditaṃ dīrghamapyāyurasannihitasādhanam |

kṛṣiṃ vāṇijyāṃ gorakṣāmupāyairguṇinaṃ nṛpam ||

AS.Sū.3.40 lokadvayāviruddhāṃ ca dhanārthī saṃśrayet kriyām |

muktavegaśca gamanasvapnāhārasabhāstriyaḥ ||

AS.Sū.3.41 pāṇinā 'labhya niṣkrāmedratnapūjyājyamaṅgalam |

sātapatrapadatrāṇo vicaredyugamātraddak ||

AS.Sū.3.42 niśi cātyayike kārye daṇḍī maulī sahāyavān |

prāvṛtya paryaṭedrātrau na prāvṛtya śiro 'hani ||

AS.Sū.3.43 caityapūjyadhvajāśastaccāyābhasmatuṣāśucīn |

nākrāmeccharkarāloṣṭabalisnānabhuvo na ca ||

AS.Sū.3.44 madhyāhne sandhyayo rātrāvardharātre catuṣpatham |

na seveta na śarvaryāṃ vṛkṣacaityaṃ na catvaram ||

AS.Sū.3.45 sūnāṭavīśūnyagṛhaśmaśānāni divā 'pi na |

na huṃkuryācchavaṃ pūjyaṃ praśastānmaṅgalāni ca ||

AS.Sū.3.46 nāpasavyaṃ parikrāmennetarāṇyanudakṣiṇam |

catuṣpathaṃ namaskuryāt prajñātāṃśca vanaspatīn ||

AS.Sū.3.47 na vyālavyādhitāśastairnādāndakṣutpipāsitaiḥ |

na cchinnapucchairnaikākṣaigāpṛṣṭhena ca na vrajet ||

AS.Sū.3.48 nā 'tiprage 'tisāyaṃ vā na nabhomadhyage ravau |

nāsannihitapānīyo nātitūrṇaṃ na santatam ||

AS.Sū.3.49 na śatruṇā nāviditairnaiko nādhārmikaiḥ saha |

dadyādvartmā 'rtavṛddhastrībhāricakradvijanmane ||

AS.Sū.3.50 srānabhojanapānāni vāhebhyo na+ācaret puraḥ |

nadīṃ tarenna bāhubhyāṃ nāgniskandhamabhivrajet ||

AS.Sū.3.51 nā 'rohodviṣamaṃ śailaṃ nāvaṃ saṃśayitāṃ tarum |

nipātayenna loṣṭena na phalena phalaṃ drumāt ||

AS.Sū.3.52 na vāryamāṇaḥ praviśennādvāreṇa nā ca+āsane |

svayaṃ tiṣṭhet paragṛhe yuktaniṃdraṃ na bodhayet ||

AS.Sū.3.53 na+ācaret pāṇivākpādaddaṅmeḍhredaracāpalam |

triḥ pakṣasya kacaśmaśrunakharomāṇi vardhayet ||

AS.Sū.3.54 na svahastena dantairvā snānaṃ cānu samācaret |

atha jātānnapāneccho mārutaghnaiḥ sugandhibhiḥ ||

AS.Sū.3.55 yathartusaṃsparśasukhaistailairabhyaṅgamācaret |

abhyaṅgo vātahā puṣṭisvapnadārḍhyabṛhatvakṛt ||

AS.Sū.3.56 dagdhabhagnakṣatarujāklamaśramajarāpahaḥ |

rathākṣacarmaghaṭavat bhavantyabhyaṅgato guṇāḥ ||

AS.Sū.3.57 sparśane 'bhyādhiko vāyuḥsparśanaṃ ca tvagāśrayam |

tvacyaśca paramabhyaṅgo yasmāttaṃ śīlayedataḥ ||

AS.Sū.3.58 śiraḥ śravaṇapādeṣu taṃ viśeṣeṇa śīlayet |

sa keśyaḥ śīlito mūrdhni kapālendiryatarpaṇaḥ ||

AS.Sū.3.59 hanumanyāśiraḥ karṇaśūlaghnaṃ karṇapūraṇam |

pādābhyaṅgastu tatsthairyanidrāddaṣṭi prasādakṛt ||

AS.Sū.3.60 pādasuptiśramastambhasaṅkocasphuṭanapraṇut |

varjyobhyaṅgaḥ kaphagrastaktasaṃśuddhyajīrṇibhiḥ ||

AS.Sū.3.61 śarīrāyāsajananaṃ karma vyāyāma ucyate |

lāghavaṃ karmasāmarthyaṃ dīpto 'gnirmedasaḥ kṣayaḥ ||

AS.Sū.3.62 vibhaktaghanagātratvaṃ vyāyāmādupajāyate |

vātapittāmayī bālo vṛddho 'jīrṇī ca taṃ tyajet ||

AS.Sū.3.63 arddhaśaktyāniṣevyastu balibhiḥ snigdhabhojibhiḥ |

śītakāle vasante ca mandameva tato 'nyadā ||

AS.Sū.3.64 taṃ kṛtvā 'nusukhaṃ dehaṃ marddayecca samantataḥ |

tṛṣṇā kṣayaḥ pratamako raktapittaṃ śramaḥ klamaḥ ||

AS.Sū.3.65 ativyāyāmataḥ kāso jvaraścchardiśca jāyate |

vyāyāmajāgarādhvastrīhāsyabhāṣyādi sāhasaṃ ||

AS.Sū.3.66 gajaṃ siṃha iva+ākarṣan bhajannati vinaśyati |

udvarttanaṃ kaphaharaṃ medasaḥ pravilāyanam ||

AS.Sū.3.67 sthirīkaraṇamaṅgānāṃ tvakprasādakaraṃ param |

dīpanaṃ vṛṣyamāyuṣyaṃ snānamūrjābalapradam ||

AS.Sū.3.68 kaṇḍūmalaśramasvedatandrātṛṅdāhapāpmajit |

uṣṇāmbunā 'dhaḥkāyasya pariṣeko balāvahaḥ ||

AS.Sū.3.69 tenaiva tūttamāṅgasya balahṛt keśacakṣuṣām |

nā 'nāplutya śiraḥ snāyānna jale 'lpe na śītale ||

AS.Sū.3.70 nodakāvataraṇasvapnān nagno na ca+ācaret |

pañcapiṇḍānanuddhṛtya na snāyāt paravāriṇi ||

AS.Sū.3.71 nātmānamīkṣeta jale na taṭastho jalāśayam |

na pratisphālayedambu pāṇinā caraṇena vā ||

AS.Sū.3.72 snātvā na mṛjyāt gātrāṇi dhunuyānna śiroruhān |

nivasītā 'rdra eva+āśu soṣṇīṣe dhautavāsasī ||

AS.Sū.3.73 na tvambaraṃ pūrvadhṛtaṃ na ca tailavase spṛśet |

vāso 'nyadanyacchayane nirgame devatārccane ||

AS.Sū.3.74 snānamarditanetrāsyakarṇarogātisāriṣu |

ādhmānapīnasājīrṇabhuktavatsu ca garhitam ||

AS.Sū.3.75 annapānavidhānena bhuñjītānnaṃ vinā 'tyayāt |

abhinandya prasannātmā hutvā datvā ca śaktitaḥ ||

AS.Sū.3.76 pākaṃ sajalamekānte yathāsukhamitiśruvan |

prayacchetsarvamuddiśya pācayennā 'nnamātmane ||

AS.Sū.3.77 nā 'nnamadyānmumūrṣūṇāṃ mṛtānāṃ duḥkhajīvināṃ |

strījitaklībapatitakrūraduṣkṛtakāriṇāṃ ||

AS.Sū.3.78 gaṇārigaṇikāsatradhūrttānnāpaṇikañca na |

notsaṅge bhakṣayet bhakṣyān jalaṃ nāñjalinā pibet ||

AS.Sū.3.79 sarvañca tilasambaddhaṃ nā 'dyādastamite ravau |

na bhuktamātra āsyenna niṣiddhaṃ bhajetsukhaṃ ||

AS.Sū.3.80 dharmottarābhirarthyābhiḥ kathābhistriguṇātmabhiḥ |

madhyaṃ dinasya gamayediṣṭaśiṣṭasahāyavān ||

AS.Sū.3.81 na lokabhūpavidviṣṭairna saṅgaccheta nāstikaiḥ |

kalivairarucirna syāt dhīraḥ sampadvipattiṣu ||

AS.Sū.3.82 śrutādanyatra santuṣṭastatraiva ca kutūhalī |

kṣāntimān dakṣiṇo dakṣaḥ susamīkṣitakāryakṛt ||

AS.Sū.3.83 hrīmān dhīmān mahotsāhaḥ saṃvibhāgī priyātithiḥ |

akṣudravṛttirgambhīraḥ sādhurāśritavatsalaḥ ||

AS.Sū.3.84 dātā pitṛbhyaḥ piṇḍasya yaṣṭā hotā kṛpātmakaḥ |

anujñātā suvārtānāṃ dīnānāmanukampakaḥ ||

AS.Sū.3.85 āśvāsakārī bhītānāṃ kruddhānāmanunāyakaḥ |

pūrvābhibhāṣī sumukhaḥ suśīlaḥ pūjyapūjakaḥ ||

AS.Sū.3.86 vittabandhuvayovidyāvṛttaiḥ pūjyā yathottaram |

ātmadruhamamaryādaṃ mūḍhamujjhitasatpatham ||

AS.Sū.3.87 sutarāmanukampeta narakārciṣmadindhanam |

dharmyamarthyaṃ priyaṃ tathyaṃ mitaṃ pathyaṃ vadedvacaḥ ||

AS.Sū.3.88 nā+ātmānamavajānīyānna stūyānna ca pīḍayet |

na hīnānavamanyet vṛttārthāṅgabalaśrutaiḥ ||

AS.Sū.3.89 nā 'runtudaḥ syānna krūro na tīkṣṇo no 'patāpavān |

hetāvīrṣyenna tu phale pāpaṃ pāpe 'pi nācaret ||

AS.Sū.3.90 parasya daṇḍaṃ nodyacchet kruddho nainaṃ nipātayet |

anyatraputrācchiṣyādvā śāsanārhāddhitāśayaḥ ||

AS.Sū.3.91 nṛtyavāditragītādi nolbaṇāmācaret kriyām |

prasiddhakeśavāgveṣaśamasāntvaparāyaṇaḥ ||

AS.Sū.3.92 ūrdhvaṃ nābheḥ śarīrasya spṛśonnā 'dharavāsasā |

na kuryānmithunībhūya śaucaṃ prati vilambanam ||

AS.Sū.3.93 nā 'saṃvṛtamukho hāsyakṣavotgāravijṛmbhaṇam |

pāṇidvayena yugapat kaṇḍūyennātmanaḥ śiraḥ ||

AS.Sū.3.94 vahenna bhāraṃ śirasā yugapaccāgnivāhiṇī |

nāsikāṃ na vikuṣṇīyāddaśanānna vighaṭṭayet ||

AS.Sū.3.95 kuryādvilekhanacchedabhedāsphoṭanamardanam |

pādaṃ pādena nā 'krāmenna kaṇḍūyenna śaucayet ||

AS.Sū.3.96 na kāṃsyabhājane tau ca nopaviṣṭaḥ prasādhayet |

abhīkṣṇaṃ nirmalān dadhyānnakhapādamalāśayān ||

AS.Sū.3.97 nā 'samiddhamupāsīta hutāśaṃ naiva cāśuciḥ |

nā 'nuvātaṃ na vivṛto na klānto nā 'nyamānasaḥ ||

AS.Sū.3.98 dhamennā 'syena na skandennā 'dhaḥ kuryānna pādataḥ |

satataṃ na nirīkṣeta calasūkṣmāpriyāṇi ca ||

AS.Sū.3.99 nāpraśastaṃ na viṇmūtraṃ na darpaṇamamārjitam |

udyantamastamāyāntaṃ tapantaṃ pratimāgatam ||

AS.Sū.3.100 uparaktaṃ ca bhāsvantaṃ vāsasā vā tirohitam |

nā 'nyadapyatitejasvi na kruddhabhya gurormukham ||

AS.Sū.3.101 striyaṃ stravantīṃ nodakyāṃ na nagnāṃ nā 'nyasaṅgatām |

na patnīṃ bhojanasvapnakṣutajṛmbhādurāsane ||

AS.Sū.3.102 śayīta naikaśayane na cāśnīyāstayā saha |

tāmanīrṣyaṃśca gopāyet svairiṇīṃ nādhivāsayet ||

AS.Sū.3.103 nocchiṣṭastārakārāhutuhināśudivākarān |

paśyenna yāyānna paṭhenna svapyānna spṛśechiraḥ ||

AS.Sū.3.104 pāyayantīṃ carantīṃ vā nānyasmai gāṃ nivedayet |

arkendupariveṣolkāśatakratudhanūṃṣi ca ||

AS.Sū.3.105 nānyaddevārcane karma kuryāddhāvenna varṣati |

tithiṃ pakṣasya na brūyāt nakṣatrāṇi na nirdiśet ||

AS.Sū.3.106 na+ātmano janmalagnarkṣadhanasāraṃ gṛhe malam |

prakāśayennāvamānaṃ na ca niḥsneatāṃ prabhoḥ ||

AS.Sū.3.107 purovātātaparajastuṣāraparuṣānilān |

anṛjuḥ kṣavathūdrārakāsasvapnānnamaithunam ||

AS.Sū.3.108 saśabdamalinaṃ hastabhrūnetrotkṣepavāditām |

kūlacchāyāṃ surāpānaṃ vyāladaṃṣṭriviṣāṇinaḥ ||

AS.Sū.3.109 hīnānāryātinipuṇasevāṃ vigrahamuttamaiḥ |

sandhyāsvabhyavahārastrīsvapnādhyayanacintanam ||

AS.Sū.3.110 ārogyajīvitaiśvaryavidyāsu sthiramānitām |

toyāgni pūjyamadhyena yānaṃ dhūmaṃ śavāśrayam ||

AS.Sū.3.111 madyātisaktiṃ vistraṃbhasvātantrye strīṣu ca tyajet |

naikāhamapyadhivasedvāstu tacchāstragarhitam ||

AS.Sū.3.112 na deśaṃ vyādhibahulaṃ nāvaidyaṃ nāpyanāyakam |

nādharmijanabhūyiṣṭhaṃ nopasṛṣṭaṃ na parvatam ||

AS.Sū.3.113 vaset prājyāmbubhaiṣajyasamit puṣpatṛṇendhane |

subhikṣakṣemaramyānte paṇḍitairmaṇḍite pure ||

AS.Sū.3.114 narāmarāṇāṃ siddhānāṃ śāstrāṇāñcājugupsakaḥ |

ādhārakastrivargasya yathāyogyaṃ janasya ca ||

AS.Sū.3.115 daśa karmapatānrakṣan jayannabhyantarānarīn |

hiṃsāsteyānyathākāmaṃ paiśunyaṃ paruṣānṛtam ||

AS.Sū.3.116 saṃbhinnalāpaṃ vyāpādamabhidhyāṃ dṛgviparyayam |

pāpaṃ karmetidaśadhā kāyavāṅmānasaistyayet ||

AS.Sū.3.117 paropaghātakriyayā varjayedārjanaṃ śriyaḥ |

arthānāṃ dharmalabdhānāmadātā 'pihyasambhavāt ||

AS.Sū.3.118 svargāpavargavibhavānayatnenādhitiṣṭhati |

sāyaṃ bhuktvā laghu hitaṃ samāhitamanāḥ śuciḥ ||

AS.Sū.3.119 śāstāramanusaṃsmṛtya svacaryāṃ cātha saṃviśet |

deśe śucāvanākīrṇe dvitrāptaparicārakaḥ ||

AS.Sū.3.120 yuktopadhānaṃ svāstīrṇaṃ vistīrṇāviṣamaṃ sukham |

jānutulyaṃ mṛdu śubhaṃ seveta śayanāsanam ||

AS.Sū.3.121 prāgdakṣiṇaśirāḥ pādāvakurvāṇo gurūn prati |

pūrvāparadiśo bhāge dharmamevānucintayan ||

AS.Sū.3.122 ādadīta sadā dehāditthaṃ sāramasārataḥ |

bibhyat pratikṣaṇaṃ mṛtyorayathātathaceṣṭitāt ||

AS.Sū.3.123 ārogyavibhavaprajñāvayodharmakriyāvataḥ |

sukhamāyurhitaṃ coktaṃ viparītaṃ viparyaye ||

AS.Sū.3.124 sarvatejonidhānaṃ hi nṛpa ityucyate bhuvi |

adūṣayanmanastasmāt bhaktimāṃstamupācaret ||

AS.Sū.3.125 paryastikopāśrayakopahāsavivādaniṣṭhīvanajṛmbhaṇāni |

sarvāḥ prakṛtyabhyadhikāśca ceṣṭāstatsannidhāne parivarjayettu ||

AS.Sū.3.126 satvādyavasthā vividhāśca tāstāḥ samyak samīkṣyā+ātmahitaṃ vidadhyāt |

anyo 'pi yaḥ kaścidihā 'sti mārgo hitopadeśeṣu bhajeta taṃ ca ||

AS.Sū.3.127 iti caritamupetaḥ sarvajīvopajīvyaṃ prathitapṛthuguṇaudho rakṣito devatābhiḥ |

samadhikaśatajīvī nirvṛtaḥ puṇyakarmā vrajati sugatinimno dehabhede 'pi tuṣṭim ||

iti tṛtīyo 'dhyāyaḥ