atha daśamo 'dhyāyaḥ |

AS.ni.10.1 athātaḥ pramehanidānaṃ nāmādhyāyaṃ vyākhyāsyāmaḥ |

iti ha smāhurātreyādayo maharṣayaḥ ||

AS.ni.10.2 viṃśatiḥ pramehā bhavanti |

tadyathā |

kaphādudakekṣusāndrasurāpiṣṭaśukrasikatāśītaśanairlālāpramehāḥ daśa |

pittāt kṣārakālanīlahāridramāñjiṣṭhaśoṇitamehāḥ ṣaṭ |

vātādvasāmajjahastimadhumehāścatvāra iti ||

AS.ni.10.3 teṣāṃ yatkiñcidāhāravihārajātaṃ śleṣmamedomūtrajananaṃ sa hetuḥ |

tatra vātapittamedaḥkledamāṃsaśukrarasairanvito bastigataḥ śleṣmā pramehān janayati |

taiḥ kaphaśoṇitābhyāṃ ca yuktaṃ pittam |

tairvasālasīkāmajjaujobhiśca vāyuḥ ||

AS.ni.10.4 trayāṇāmapi doṣāṇāṃ śleṣmā prameheṣu prāk prakopamāpadyate śleṣmādhiṣṭhānatvānmūtrasya |

tadvṛddhermeda eva ca tena prathamaṃ dūṣyate 'tyantasabhāgatvāt |

tadanantaraṃ dehakledādayaḥ |

tataḥ śleṣmādikṣaye pittaṃ prabalībhavacchoṇitamapi dūṣayati |

tatkṣaye 'pi vāyurvasādīn dhātūn śarīrasya paramasārabhūtān bastimākṛṣya mūtreṇa saha visṛjati ||

AS.ni.10.5 tasmāt kaphapittavātajāḥ krameṇa sādhyayāpyāsādhyāḥ |

tathā pittajāḥ saṃsṛṣṭadoṣamedaḥsthānatvādviruddhopakramatvācca |

vātajaḥ punaḥ kṣīṇeṣu dhātuṣu mahātyayatayā viruddhopakramatvācca |

medasi tu nātiduṣṭe pittajā api sādhyatāṃ gaccheyuḥ ||

AS.ni.10.6 dhātusamparkāt punaḥ sarvameheṣu mūtramāvilaṃ bhūri ca bhavati |

doṣāṇāṃ dūṣyāṇāṃ cotkṛṣṭāpakṛṣṭasaṃyogena mūtravarṇarasasparśagandhaviśeṣādvarṇānāmiva śuklakṛṣṇādīnāṃ śabalakalmāṣādayaḥ pramehāṇāṃ prabhedā bhavanti ||

AS.ni.10.7 teṣāṃ pūrvarūpāṇyativṛddhirnakhādīnāṃ jaṭilībhāvaśca keśānāṃ mādhuryamāsyasya tālukaṇṭhaśoṣaḥ |

pipāsā malādhikyaṃ bahiḥkāye kāyachidreṣu ca śītecchā snehaḥ svedaḥ suptatā cāṅgeṣu pāṇipādadāhotimādhuryāt pipīlikopasarpaṇaṃ visragandhatā ca mūtraśarīrayoḥ śuklatā ca mūtre śvāsanidrātandrālasyaprakarṣaśca ||

AS.ni.10.8 tatra śītaṃ śvetamagandhamacchamudakamivodakamehī mehati |

ikṣurasamivātimadhuraṃ śītamīṣatpicchilāvilāmikṣumehī |

paryuṣitaṃ sāndrībhavat sāndramehī |

surātulyamupari prasannamadhaḥsāndraṃ surāmehī |

hṛṣṭaromā piṣṭamiva sāndraṃ sitaṃ ca piṣṭamehī |

śukrābhaṃ śukramiśraṃ vā śukramehī |

sarujaṃ sasikataṃ sikatāmehī |

prāyo madhuramatiśītaṃ śītamehī |

mandaṃmandaṃ śanaiḥśanaiḥ śanairmehī |

picchilaṃ tantubaddhamiva lālāmehī |

varṇagandharasasparśaiḥ srutakṣāropamaṃ kṣāramehī |

uṣṇaṃ maṣīkālaṃ kālamehī |

saphenamacchamamlaṃ cāṣapatranīlaṃ nīlamehī |

kaṭukaṃ sadāhaṃ haridrāyuktamiva hāridramehī |

visraṃ mañjiṣṭhodakavarṇamiva mañjiṣṭhāmehī |

visramuṣṇaṃ salavaṇaṃ śoṇitasaṅkāśaṃ śoṇitamehī |

vasāmiśraṃ vasāṃ vā vasāmehī |

majjamiśraṃ majjānaṃ vā majjamehī |

salasīkaṃ madhuramavegaṃ lasīkayaiva ca vibaddhamanubaddhamajasraṃ matta iva hastī sravati hastimehī ||

AS.ni.10.9 aujaḥ snigdhamadhuraṃ tadraukṣyādvāyuḥ kaṣāyatvenopasṛjati tena kaṣāyamadhurānuyātaṃ madhviva mehati madhumehī |

sa tu dvidhā kaiścidiṣyate |

dhātukṣayeṇānilakopāddoṣāvaraṇena vā |

tadāvṛto hi vāyurāhāraprasādamādāya muhurmuhuranimittaṃ doṣaliṅgāni vṛddhikṣayau cāvirbhāvayan kṛcchrasādhyaṃ madhumehaṃ pravartayati |

sarva eva copekṣyamāṇā madhumehatvamāyānti |

tasmātsarve 'pi madhumehaśabdenocyante |

yataḥ sarveṣvapi prāṅmadhiviva madhuraṃ mehati madhurarasaścāsya deho bhavatīti ||

AS.ni.10.10 tatra pratiśyāyaḥ śarīraśaithilyamarocakāvipākau prasekacchardirnidrā kāsaśca śleṣmajānāmupadravā bhavanti |

vṛṣaṇāvadaraṇaṃ bastirmeḍhratodo 'mlakaḥ pipāsā jvaro dāho mūrcchātīsāraḥ pāṇḍurogaśca pittajānām |

hṛdgraho laulyamanidratā kampaḥ śūlaṃ baddhapurīṣatvaṃ śoṣaḥ kāsaḥ śvāsaśca vātajānām ||

AS.ni.10.11 athaivamasya medaḥkledādibhirabhiṣyaṇṇadahesya doṣairanugatadhātoḥ pramehābhivṛddhau māṃsaleṣvavakāśeṣu sandhimarmasu ca pradeśaviśeṣāśrayatvāt prāṇāpahāriṇyo bhūyaḥ kaṣṭatamopadravā daśa piṭakā jāyante |

sutarāṃ cādhaḥkāye |

tadabhimukhā hi pramehiṇāṃ doṣāḥ |

tadyathā |

śarāvikā kacchapikā jālinī putriṇī vidārikā sarṣapikā masūrikālajī vinatā vidradhiśca ||

AS.ni.10.12 tatra śyāvā kledavedanāyuktā nimnamadhyonnatauṣṭhā śarāvasaṃsthānapramāṇā śarāvikā |

mahāmūlāvagāḍhārtitodā ślakṣṇā kacchapapṛṣṭhanibhā kacchapikā |

mahāśayārtitodā stabdhā snigdhasrāviṇī sūkṣmacchidrā māṃsasirājālāvṛtā jālinī |

mahatī piṭakābhiralpābhirācitā putriṇī |

kaṃṭhinā vidārīkandavadvṛttā vidārikā |

śīghrapākā mahāvedanā sarṣapākṛtipramāṇā tadvidhābhiśca piṭakābhiścitā sarṣapikā |

masūrākāra pramāṇā masūrikā |

tvacamutthāna eva dahantī sphoṭairāvṛtā visarpantī raktā kṛṣṇātitṛṇmohajvarakarī dāhabhūyiṣṭhātikaṣṭā cālajī |

mahatī nīlāvagāḍharujākledā pṛṣṭhodarānyatarādhiṣṭhānā vinatā vinatā |

vidradhistu vakṣyate pṛthageva ||

AS.ni.10.13 tāsāmādyāḥ pañcātibalaśleṣmamedaḥsambhavena mūlavyādhyekarūpatvāttadvṛddhikāritayā duḥsahāḥ |

na tvitarāḥ pittolbaṇatayālpakaphamedobhāvāt |

pramehavaśācca piṭakāsu yathāsvaṃ doṣodreko bhavatīti |

bhavati cātra ślokaḥ ||

AS.ni.10.14 prameheṇa vināpyetā jāyante duṣṭamedasaḥ |

tāvacca nopalakṣyante yāvadvastuparigrahaḥ ||

AS.ni.10.15 hāridravarṇaṃ raktaṃ vā mehaprāgrūpavarjitam |

yo mūtrayenna taṃ mehaṃ raktapittaṃ tu taṃ viduḥ ||

AS.ni.10.16 dṛṣṭvā pramehaṃ madhuraṃ sapicchaṃ madhūpamaṃ syāt dvividho vicāraḥ |

sampūraṇācchraleṣmasamudbhavaḥ syāt kṣīṇeṣu doṣoṣvanilātmako vā ||

AS.ni.10.17 sapūrvarūpāḥ kaphapittamehāḥ krameṇa ye vātakṛtāśca mehāḥ |

sādhyā na te pittakṛtāstu yāpyāḥ sādhyāstu medo yadi nātiduṣṭam ||

iti daśamo 'dhyāyaḥ ||