atha dvādaśo 'dhyāyaḥ |

AS.ni.12.1 athāta udaranidānaṃ nāmādhyāyaṃ vyākhyāsyāmaḥ |

iti ha smāhurātreyādayo maharṣayaḥ ||

AS.ni.12.2 rogāḥ sarve 'pi mande 'gnau sutarāmudarāṇi tu |

ajīrṇānmalinaiścānnairjāyante malasañcayāt ||

AS.ni.12.3 ūrdhvādho dhātavo rudhvā vāhinīrambuvāhinīḥ |

prāṇāgnyapānān sandūṣya kuryustvaṅmāṃsasandhigāḥ ||

AS.ni.12.4 ādhmāpya kukṣimudaram aṣṭadhā tacca bhidyate ||

AS.ni.12.5 pṛthagdoṣaiḥ samastaiśca plīhabaddhakṣatodakaiḥ |

tenārtāḥ śuṣkatālvoṣṭhāḥ śūnapādakarodarāḥ ||

AS.ni.12.6 naṣṭaceṣṭābalāhārāḥ kṛśāḥ pradhmātakukṣayaḥ |

syuḥ pretarūpāḥ puruṣā bhāvinastasya lakṣaṇam ||

AS.ni.12.7 kṣunnāśo 'nnaṃ cirātsarvaṃ savidāhaṃ ca pacyate |

jīrṇājīrṇaṃ na jānāti sauhityaṃ sahate na ca ||

AS.ni.12.8 kṣīyate balataḥ śaśvacchvasityalpe 'pi ceṣṭite |

vṛddhirviśo 'pravṛttiśca kiñcicchophaśca pādayoḥ ||

AS.ni.12.9 rugbastisandhau tatatā laghvalpābhojanairapi |

rājījanma valīnāśo jaṭhare jaṭhareṣu tu ||

AS.ni.12.10 sarveṣu tandrā sadanaṃ malasaṅgo 'lpavahnitā |

dāhaḥ śvayathurādhmānamante salilasambhavaḥ ||

AS.ni.12.11 sarvaṃ tvatoyamaruṇamaśophaṃ nātibhārikam |

gavākṣitaṃ sirājālaḥ sadā guḍuguḍāyate ||

AS.ni.12.12 nābhimantraṃ ca viṣṭabhya vegaṃ kṛtvā praṇaśyati |

māruto hṛtkaṭīnābhipāyuvaṅkṣaṇavedanaḥ ||

AS.ni.12.13 saśabdo niścaredvāyurviḍ baddhā mūtrmalpakam |

nātimando 'nalo laulyaṃ na ca syādvirasaṃ mukham ||

AS.ni.12.14 tatra vātodare śophaḥ pāṇipānmuṣkasandhiṣu |

kukṣipārśvodarakaṭīpṛṣṭharuk parvabhedanam ||

AS.ni.12.15 śuṣkakāso 'ṅgamardo 'dhogurutā malasaṅgrahaḥ |

śyāvāruṇatvagāditvamakasmāddhrāsavṛddhimat ||

AS.ni.12.16 satodabhedamudaraṃ tanukṛṣṇasirātatam |

ādhmātadṛtivacchabdamāhaṃtaṃ prakaroti ca ||

AS.ni.12.17 vāyuścātra sarukśabdo vicaretsarvatogatiḥ |

pittodare jvaro mūrcchā dāhastṛṭ kaṭukāsyatā ||

AS.ni.12.18 bhramo 'tisāraḥ pītatvaṃ tvagādāvudaraṃ harit |

pītatāmrasirānaddhaṃ sasvedaṃ soṣma dahyate ||

AS.ni.12.19 dhūmāyati mṛdusparśaṃ kṣiprapākaṃ pradūyate |

śleṣmodare 'ṅgasadanaṃ svāpaḥ śvayathugauravam ||

AS.ni.12.20 nidrotkleśāruciśvāsakāsaśuklatvagāditā |

udaraṃ stimitaṃ snigdhaṃ śuklarājītataṃ mahat ||

AS.ni.12.21 cirābhivṛddhi kaṭhinaṃ śītasparśaṃ guru sthiram |

tridoṣakopanaistaistaiḥstrīdattaiśca rajomalaiḥ ||

AS.ni.12.22 garadūṣīviṣādyaiśca saraktāḥ sañcitā malāḥ |

koṣṭhaṃ prāpya vikurvāṇāḥ śophamūrcchābhramānvitam ||

AS.ni.12.23 kuryustriliṅgamudaraṃ śīghrapākaṃ sudāruṇam |

bādhate tacca sutarāṃ śītavātābhradarśane ||

AS.ni.12.24 atyāśitasya saṅkṣobhādyānayānādiceṣṭitaiḥ |

ativyavāyabhārādhvagamanavyādhikarśanaiḥ ||

AS.ni.12.25 vāmapārśvāśritaḥ plīhā cyutaḥ sthānādvivarddhate |

śoṇitaṃ vā rasādibhyo vivṛddhaṃ taṃ vivarddhayet ||

AS.ni.12.26 so 'ṣṭhīlevātikaṭhinaḥ pronnataḥ kūrmapṛṣṭhavat |

krameṇa vardhamānaśca kukṣāvudaramāvahet ||

AS.ni.12.27 śvāsakāsapipāsāsyavairasyādhmānarugjvaraiḥ |

pāṇḍutvamūrcchācchardībhirdāhamohaiśca saṃyutam ||

AS.ni.12.28 aruṇābhaṃ vivarṇaṃ vā nīlahāridrarājimat |

udāvartarujānāhairmohatṛḍdahanajvaraiḥ ||

AS.ni.12.29 gauravārucikāṭhinyairvidyāttatra malān kramāt |

plīhavaddakṣiṇāt pārśvāt kuryādyakṛdapi cyutam ||

AS.ni.12.30 pakṣmavālaiḥ sahānnena bhuktairbaddhāyane gude |

durnāmabhirudāvartairannairvāntropalepibhiḥ ||

AS.ni.12.31 varcaḥ pittakaphān rudhvā karoti kupito 'nilaḥ |

apāno jaṭharaṃ tena syurdāhajvaratṛṭkṣavāḥ ||

AS.ni.12.32 kāsaśvāsorusadanaṃ śirohṛnnābhipāyuruk

malasaṅgo 'rucicchardirudaraṃ mūḍhamārutam ||

AS.ni.12.33 sthiraṃ nīlāruṇasirārājīnaddhamarāji vā |

nābherupari ca prāyo gopucchākṛti jāyate ||

AS.ni.12.34 asthyādiśalyaiḥ sānnaiśca bhuktairatyaśanena vā |

bhidyate pacyate cāntraṃ tacchidraiśca sravan bahiḥ ||

AS.ni.12.35 āma eva gudādeti tatolpālpaṃ saviḍrasaḥ |

tulyaḥ kuṇapagandhena picchilaḥ pītalohitaḥ ||

AS.ni.12.36 śeṣaścāpūrya jaṭharaṃ jaṭharaṃ ghoramāvahet |

vardhate tadadhonābherāśu caiti jalātmatām ||

AS.ni.12.37 udriktadoṣarūpaṃ ca vyāptaṃ ca śvāsatṛṭbhramaiḥ |

chidrodaramidaṃ prāhuḥ parisrāvīti cāpare ||

AS.ni.12.38 pravṛttasnehapānādeḥ sahasāmāmbupāyinaḥ |

atyambupānānmandāgreḥ kṣīṇasyātikṛśasya vā ||

AS.ni.12.39 rudhvāmbumārgānanilaḥ kaphaśca jalamūrcchitaḥ |

varddhayetāṃ tadevāmbu tatsthānādudarāśritau ||

AS.ni.12.40 tataḥ syādudaraṃ tṛṣṇāgudasrutirujānvitam |

kāsaśvāsāruciyutaṃ nāvaṇasirātatam ||

AS.ni.12.41 toyapūrṇadṛtisparśaśabdaprakṣobhavepathu |

dakodaraṃ mahat snigdhaṃ sthiramāvṛttanābhi tat ||

AS.ni.12.42 upekṣayā ca sarveṣu doṣāḥ svasthānataścyutāḥ |

pākāddravā dravīkuryuḥ sandhisrotomukhānyapi ||

AS.ni.12.43 svedaśca bāhyasrotassu vihatastiryagāsthitaḥ |

tadevodakamāpyāyya picchāṃ kuryāttadā bhavet ||

AS.ni.12.44 gurūdaraṃ sthiraṃ vṛttamāhataṃ ca na śabdavat |

mṛdu vyapetarājīkaṃ nābhyāṃ spṛṣṭaṃ ca sarpati ||

AS.ni.12.45 tadanūdakajanmāsmin kukṣivṛddhistato 'dhikam |

sirāntarddhānamudakajaṭharoktaṃ ca lakṣaṇam ||

AS.ni.12.46 vātapittakaphaplīhasannipātadakodaram |

kṛcchraṃ yathottaraṃ pakṣāt paraṃ prāyo 'pare hataḥ ||

AS.ni.12.47 sarvaṃ ca jātasalilaṃ riṣṭhoktopadravānvitam |

janmanaivodaraṃ sarvaṃ prāyaḥ kṛcchratamaṃ matam ||

AS.ni.12.48 balinastadajātāmbu yatnasādhyaṃ navotthitam ||

iti dvādaśo 'dhyāyaḥ ||