Prakaraṇa 20
janaka uvāca||20||
kva bhūtāni kva deho vā kvendriyāṇi kva vā manaḥ|
                kva śūnyaṃ kva ca nairāśyaṃ matsvarūpe nirañjane||20|1||
                                                            kva śāstraṃ kvātmavijñānaṃ kva vā nirviṣayaṃ manaḥ|
                kva tṛptiḥ kva vitṛṣṇatvaṃ gatadvandvasya me sadā||20|2||
                                                            kva vidyā kva ca vā+avidyā kvāhaṃ kvedaṃ mama kva vā|
                kva bandhaḥ kva ca vā mokṣaḥ svarūpasya kva rūpatā||20|3||
                                                            kva prārabdhāni karmāṇi jīvanmuktirapi kva vā|
                kva tadvidehakaivalyaṃ nirviśeṣasya sarvadā||20|4||
                                                            kva kartā kva ca vā bhoktā niṣkriyaṃ sphuraṇaṃ kva vā|
                kvāparokṣaṃ phalaṃ vā kva niḥsvabhāvasya me sadā||20|5||
                                                            kva lokaṃ kva mumukṣurvā kva yogī jñānavānkva vā|
                kva baddhaḥ kva ca vā muktaḥ svasvarūpe+ahamadvaye||20|6||
                                                            kva sṛṣṭiḥ kva ca saṃhāraḥ kva sādhyaṃ kva ca sādhanam|
                kva sādhakaḥ kva siddhirvā svasvarūpe+ahamadvaye||20|7||
                                                            kva pramātā pramāṇaṃ vā kva prameyaṃ kva ca pramā|
                kva kiñcitkva na kiñcidvā sarvadā vimalasya me||20|8||
                                                            kva vikṣepaḥ kva caikāgryaṃ kva nirbodhaḥ kva mūḍhatā|
                kva harṣaḥ kva viṣādo vā sarvadā niṣkriyasya me||20|9||
                                                            kva caiṣa vyavahāro vā kva ca sā paramārthatā|
                kva sukhaṃ kva ca vā duḥkhaṃ nirvimarśasya me sadā||20|10||
                                                            kva māyā kva ca saṃsāraḥ kva prītirviratiḥ kva vā|
                kva jīvaḥ kva ca tadbrahma sarvadā vimalasya me||20|11||
                                                            kva pravṛttirnivṛttirvā kva muktiḥ kva ca bandhanam|
                kūṭasthanirvibhāgasya svasthasya mama sarvadā||20|12||
                                                            kvopadeśaḥ kva vā śāstraṃ kva śiṣyaḥ kva ca vā guruḥ|
                kva cāsti puruṣārtho vā nirupādheḥ śivasya me||20|13||
                                                            kva cāsti kva ca vā nāsti kvāsti caikaṃ kva ca dvayam|
                bahunā+atra kimuktena kiñcinnottiṣṭhate mama||20|14||
                                                            
                    ||iti śrīmadaṣṭāvakragītā||
                
            