Prakaraṇa 10
aṣṭāvakra uvāca||10||
vihāya vairiṇaṃ kāmamarthaṃ cānarthasaṃkulam|
                dharmamapyetayorhetuṃ sarvatrānādaraṃ kuru||10|1||
                                                            svapnendrajālavatpaśya dināni trīṇi pañca vā|
                mitrakṣetradhanāgāradāradāyādisaṃpadaḥ||10|2||
                                                            yatra yatra bhavettṛṣṇā saṃsāraṃ viddhi tatra vai|
                prauḍhavairāgyamāśritya vītatṛṣṇaḥ sukhī bhava||10|3||
                                                            tṛṣṇāmātrātmako bandhastannāśo mokṣa ucyate|
                bhavāsaṃsaktimātreṇa prāptituṣṭirmuhurmuhuḥ||10|4||
                                                            tvamekaścetanaḥ śuddho jaḍaṃ viśvamasattathā|
                avidyāpi na kiñcitsā kā bubhutsā tathāpi te||10|5||
                                                            rājyaṃ sutāḥ kalatrāṇi śarīrāṇi sukhāni ca|
                saṃsaktasyāpi naṣṭāni tava janmani janmani||10|6||
                                                            alamarthena kāmena sukṛtenāpi karmaṇā|
                ebhyaḥ saṃsārakāntāre na viśrāntamabhūnmanaḥ||10|7||
                                                            kṛtaṃ na kati janmāni kāyena manasā girā|
                duḥkhamāyāsadaṃ karma tadadyāpyuparamyatām||10|8||