Prakaraṇa 12

janaka uvāca||12||

kāyakṛtyāsahaḥ pūrvaṃ tato vāgvistarāsahaḥ|
atha cintāsahastasmādevamevāhamāsthitaḥ||12|1||
prītyabhāvena śabdāderadṛśyatvena cātmanaḥ|
vikṣepaikāgryahṛdaya evamevāhamāsthitaḥ||12|2||
samādhyāsādivikṣiptau vyavahāraḥ samādhaye|
evaṃ vilokya niyamamevamevāhamāsthitaḥ||12|3||
heyopādeyavirahādevaṃ harṣaviṣādayoḥ|
abhāvādadya he brahmannevamevāhamāsthitaḥ||12|4||
āśramānāśramaṃ dhyānaṃ cittasvīkṛtavarjanam|
vikalpaṃ mama vīkṣyaitairevamevāhamāsthitaḥ||12|5||
karmānuṣṭhānamajñānādyathaivoparamastathā|
budhvā samyagidaṃ tattvamevamevāhamāsthitaḥ||12|6||
acintyaṃ cintyamāno+api cintārūpaṃ bhajatyasau|
tyaktvā tadbhāvanaṃ tasmādevamevāhamāsthitaḥ||12|7||
evameva kṛtaṃ yena sa kṛtārtho bhavedasau|
evameva svabhāvo yaḥ sa kṛtārtho bhavedasau||12|8||