Prakaraṇa 13
janaka uvāca||13||
akiñcanabhavaṃ svāsthyaṃ kaupīnatve+api durlabham|
                tyāgādāne vihāyāsmādahamāse yathāsukham||13|1||
                                                            kutrāpi khedaḥ kāyasya jihvā kutrāpi khidyate|
                manaḥ kutrāpi tattyaktvā puruṣārthe sthitaḥ sukham||13|2||
                                                            kṛtaṃ kimapi naiva syāditi saṃcintya tattvataḥ|
                yadā yatkartumāyāti tatkṛtvā+a+ase yathāsukham||13|3||
                                                            karmanaiṣkarmyanirbandhabhāvā dehasthayoginaḥ|
                saṃyogāyogavirahādahamāse yathāsukham||13|4||
                                                            arthānarthau na me sthityā gatyā na śayanena vā|
                tiṣṭhangacchansvapantasmādahamāse yathāsukham||13|5||
                                                            svapato nāsti me hāniḥ siddhiryatnavato na vā|
                nāśollāsau vihāyāsmādahamāse yathāsukham||13|6||
                                                            sukhādirūpā+aniyamaṃ bhāveṣvālokya bhūriśaḥ|
                śubhāśubhe vihāyāsmādahamāse yathāsukham||13|7||
                                                            