Prakaraṇa 15

aṣṭāvakra uvāca||15||

yathātathopadeśena kṛtārthaḥ sattvabuddhimān|
ājīvamapi jijñāsuḥ parastatra vimuhyati||15|1||
mokṣo viṣayavairasyaṃ bandho vaiṣayiko rasaḥ|
etāvadeva vijñānaṃ yathecchasi tathā kuru||15|2||
vāgmiprājñamahodyogaṃ janaṃ mūkajaḍālasam|
karoti tattvabodho+ayamatastyakto bubhukṣubhiḥ||15|3||
na tvaṃ deho na te deho bhoktā kartā na vā bhavān|
cidrūpo+asi sadā sākṣī nirapekṣaḥ sukhaṃ cara||15|4||
rāgadveṣau manodharmau na manaste kadācana|
nirvikalpo+asi bodhātmā nirvikāraḥ sukhaṃ cara||15|5||
sarvabhūteṣu cātmānaṃ sarvabhūtāni cātmani|
vijñāya nirahaṃkāro nirmamastvaṃ sukhī bhava||15|6||
viśvaṃ sphurati yatredaṃ taraṅgā iva sāgare|
tattvameva na sandehaścinmūrte vijvaro bhava||15|7||
śraddhatsva tāta śraddhatsva nātra mohaṃ kuruṣva bhoḥ|
jñānasvarūpo bhagavānātmā tvaṃ prakṛteḥ paraḥ||15|8||
guṇaiḥ saṃveṣṭito dehastiṣṭhatyāyāti yāti ca|
ātmā na gantā nāgantā kimenamanuśocasi||15|9||
dehastiṣṭhatu kalpāntaṃ gacchatvadyaiva vā punaḥ|
kva vṛddhiḥ kva ca vā hānistava cinmātrarūpiṇaḥ||15|10||
tvayyanantamahāmbhodhau viśvavīciḥ svabhāvataḥ|
udetu vā+astamāyātu na te vṛddhirna vā kṣatiḥ||15|11||
tāta cinmātrarūpo+asi na te bhinnamidaṃ jagat|
ataḥ kasya kathaṃ kutra heyopādeyakalpanā||15|12||
ekasminnavyaye śānte cidākāśe+amale tvayi|
kuto janma kuto karma kuto+ahaṃkāra eva ca||15|13||
yattvaṃ paśyasi tatraikastvameva pratibhāsase|
kiṃ pṛthagbhāsate svarṇātkaṭakāṅgadanūpuram||15|14||
ayaṃ so+ahamayaṃ nāhaṃ vibhāgamiti saṃtyaja|
sarvamātmeti niścitya niḥsaṃkalpaḥ sukhī bhava||15|15||
tavaivājñānato viśvaṃ tvamekaḥ paramārthataḥ|
tvatto+anyo nāsti saṃsārī nāsaṃsārī ca kaścana||15|16||
bhrāntimātramidaṃ viśvaṃ na kiñciditi niścayī|
nirvāsanaḥ sphūrtimātro na kiñcidiva śāmyati||15|17||
eka eva bhavāmbhodhāvāsīdasti bhaviṣyati|
na te bandho+asti mokṣo vā kṛtakṛtyaḥ sukhaṃ cara||15|18||
mā saṃkalpavikalpābhyāṃ cittaṃ kṣobhaya cinmaya|
upaśāmya sukhaṃ tiṣṭha svātmanyānandavigrahe||15|19||
tyajaiva dhyānaṃ sarvatra mā kiñciddhṛdi dhāraya|
ātmā tvaṃ mukta evāsi kiṃ vimṛśya kariṣyasi||15|20||