Prakaraṇa 20

janaka uvāca||20||

kva bhūtāni kva deho vā kvendriyāṇi kva vā manaḥ|
kva śūnyaṃ kva ca nairāśyaṃ matsvarūpe nirañjane||20|1||
kva śāstraṃ kvātmavijñānaṃ kva vā nirviṣayaṃ manaḥ|
kva tṛptiḥ kva vitṛṣṇatvaṃ gatadvandvasya me sadā||20|2||
kva vidyā kva ca vā+avidyā kvāhaṃ kvedaṃ mama kva vā|
kva bandhaḥ kva ca vā mokṣaḥ svarūpasya kva rūpatā||20|3||
kva prārabdhāni karmāṇi jīvanmuktirapi kva vā|
kva tadvidehakaivalyaṃ nirviśeṣasya sarvadā||20|4||
kva kartā kva ca vā bhoktā niṣkriyaṃ sphuraṇaṃ kva vā|
kvāparokṣaṃ phalaṃ vā kva niḥsvabhāvasya me sadā||20|5||
kva lokaṃ kva mumukṣurvā kva yogī jñānavānkva vā|
kva baddhaḥ kva ca vā muktaḥ svasvarūpe+ahamadvaye||20|6||
kva sṛṣṭiḥ kva ca saṃhāraḥ kva sādhyaṃ kva ca sādhanam|
kva sādhakaḥ kva siddhirvā svasvarūpe+ahamadvaye||20|7||
kva pramātā pramāṇaṃ vā kva prameyaṃ kva ca pramā|
kva kiñcitkva na kiñcidvā sarvadā vimalasya me||20|8||
kva vikṣepaḥ kva caikāgryaṃ kva nirbodhaḥ kva mūḍhatā|
kva harṣaḥ kva viṣādo vā sarvadā niṣkriyasya me||20|9||
kva caiṣa vyavahāro vā kva ca sā paramārthatā|
kva sukhaṃ kva ca vā duḥkhaṃ nirvimarśasya me sadā||20|10||
kva māyā kva ca saṃsāraḥ kva prītirviratiḥ kva vā|
kva jīvaḥ kva ca tadbrahma sarvadā vimalasya me||20|11||
kva pravṛttirnivṛttirvā kva muktiḥ kva ca bandhanam|
kūṭasthanirvibhāgasya svasthasya mama sarvadā||20|12||
kvopadeśaḥ kva vā śāstraṃ kva śiṣyaḥ kva ca vā guruḥ|
kva cāsti puruṣārtho vā nirupādheḥ śivasya me||20|13||
kva cāsti kva ca vā nāsti kvāsti caikaṃ kva ca dvayam|
bahunā+atra kimuktena kiñcinnottiṣṭhate mama||20|14||
||iti śrīmadaṣṭāvakragītā||