tṛtīyaḥ sargaḥ |3|
tataḥ kadā+cin* mṛdu+śādvalāni | 
            puṃs+kokila+unnādita+pāda+pāni | 
            śuśrāva padma+ākara+maṇḍitāni | 
            (gītair* Cśīte )nibaddhāni sa* kānanāni ||3.1|
                                                            śrutvā tataḥ strī+jana+vallabhānāṃ* | 
            mano+jña+bhāvaṃ* pura+kānanānām | 
            bahiḥ+prayāṇāya cakāra buddhim | 
            antar+gṛhe nāga* iva*avaruddhaḥ ||3.2|
                                                            tato* nṛ+pas* tasya niśamya bhāvaṃ* | 
            putra+abhidhānasya mano+rathasya | 
            snehasya lakṣmyā vayasaś* ca yogyām | 
            ājñāpayām āsa vihāra+yātrām ||3.3|
                                                            nivartayām āsa ca rāja+mārge | 
            saṃpātam ārtasya pṛthag+janasya | 
            mā bhūt kumāraḥ su+kumāra+cittaḥ | 
            saṃvigna+cetā* (iti Civa )manyamānaḥ ||3.4|
                                                            praty+aṅga+hīnān vikala+indriyāṃś* ca | 
            jīrṇa+ātura+ādīn kṛpaṇāṃś* ca (dikṣu Cbhikṣūn )|
            tataḥ samutsārya pareṇa sāmnā | 
            śobhāṃ* (parāṃ* Cparā* )rāja+pathasya cakruḥ ||3.5|
                                                            tataḥ kṛte śrīmati rāja+mārge | 
            śrīmān vinīta+anucaraḥ kumāraḥ | 
            prāsāda+pṛṣṭhād* avatīrya kāle | 
            kṛta+abhyanujño* nṛ+pam abhyagacchat ||3.6|
                                                            atha*u nara+indraḥ sutam āgata+aśruḥ | 
            śirasy* upāghrāya ciraṃ* nirīkṣya | 
            gaccha*iti ca*ājñāpayati sma vācā | 
            snehān* na ca*enaṃ* manasā mumoca ||3.7|
                                                            tataḥ sa* jāmbūnada+bhāṇḍa+bhṛdbhir* |
            yuktaṃ* caturbhir* nibhṛtais* turaṃ+gaiḥ | 
            a+klība+(vidvac+Cvidyuc+)chuci+raśmi+dhāraṃ* |
            hiraṇmayaṃ* syandanam āruroha ||3.8|
                                                            tataḥ prakīrṇa+ujjvala+puṣpa+jālaṃ* | 
            viṣakta+mālyaṃ* pracalat+patākam |
            mārgaṃ* prapede sa+dṛśa+anuyātraś* |
            candraḥ sa+nakṣatra* iva*antarīkṣam ||3.9|
                                                            kautūhalāt sphītataraiś* ca netrair* |
            (nīla+utpala+ardhair* Cnīla+utpala+ābhair* )iva (kīryamāṇam Ckīryamāṇaḥ )|
            śanaiḥ śanai* rāja+pathaṃ* jagāhe | 
            pauraiḥ sam+antād* abhivīkṣyamāṇaḥ ||3.10|
                                                            taṃ* tuṣṭuvuḥ saumya+guṇena ke+cid* | 
            vavandire dīptatayā tathā*anye | 
            saumukhyatas* tu śriyam asya ke+cid* | 
            vaipulyam āśaṃsiṣur āyuṣaś* ca ||3.11|
                                                            niḥsṛtya kubjāś* ca mahā+kulebhyo* |
            vyūhāś* ca kairātaka+vāmanānām | 
            nāryaḥ kṛśebhyaś* ca niveśanebhyo* | 
            deva+anuyāna+dhvajavat praṇemuḥ ||3.12|
                                                            tataḥ kumāraḥ khalu gacchati*iti | 
            śrutvā striyaḥ preṣya+janāt pravṛttim | 
            didṛkṣayā harmya+talāni jagmur* | 
            janena mānyena kṛta+abhyanujñāḥ ||3.13|
                                                            tāḥ srasta+kāñcī+guṇa+vighnitāś* ca |
            supta+prabuddha+ākula+locanāś* ca | 
            vṛtta+anta+vinyasta+vibhūṣaṇāś* ca | 
            (kautūhalena*a+nibhṛtāḥ Ckautūhalena*api bhṛtāḥ )parīyuḥ ||3.14|
                                                            prāsāda+sopāna+tala+praṇādaiḥ | 
            kāñcī+ravair* nūpura+nisvanaiś* ca | 
            (vitrāsayantyo* Cvibhrāmayantyo* )gṛha+pakṣi+saṃghān |
            anyo+anya+vegāṃś* ca samākṣipantyaḥ ||3.15|
                                                            kāsāṃ+cid* āsāṃ* tu vara+aṅganānāṃ* | 
            jāta+tvarāṇām api sa+utsukānām | 
            gatiṃ* gurutvāj jagṛhur* viśālāḥ | 
            śroṇī+rathāḥ pīna+payo+dharāś* ca ||3.16|
                                                            śīghraṃ* sam+arthā*api tu gantum anyā | 
            gatiṃ* nijagrāha yayau na tūrṇam | 
            (hriyā*a+pragalbhā vinigūhamānā Chriyā pragalbhāni nigūhamānā )|
            (rahaḥ+prayuktāni Crahaḥ prayuktāni )vibhūṣaṇāni ||3.17|
                                                            paras+para+utpīḍana+piṇḍitānāṃ* | 
            saṃmarda+(saṃkṣobhita+Csaṃśobhita+)kuṇḍalānām |
            tāsāṃ tadā sa+svana+bhūṣaṇānāṃ* |
            vāta+ayaneṣv* a+praśamo* babhūva ||3.18|
                                                            vāta+ayanebhyas* tu viniḥsṛtāni | 
            paras+(para+āyāsita+Cpara+upāsita+)kuṇḍalāni |
            strīṇāṃ* virejur* mukha+paṅka+jāni |
            saktāni harmyeṣv* iva paṅka+jāni ||3.19|
                                                            tato* vimānair* yuvatī+(karālaiḥ Ckalāpaiḥ )|
            kautūhala+udghāṭita+vāta+yānaiḥ | 
            śrīmat sam+antān* nagaraṃ* babhāse |
            viyad+vimānair* iva sa+apsarobhiḥ ||3.20|
                                                            vāta+ayanānām a+viśāla+bhāvād* | 
            anyo+anya+gaṇḍa+arpita+kuṇḍalānām | 
            mukhāni rejuḥ pramada+uttamānāṃ* | 
            baddhāḥ kalāpā* iva paṅka+jānām ||3.21|
                                                            (taṃ* tāḥ Ctasmin )kumāraṃ* pathi vīkṣamāṇāḥ |
            striyo* babhur* gām iva gantu+kāmāḥ | 
            ūrdhva+un+mukhāś* ca*enam udīkṣamāṇā* | 
            narā* babhur* dyām iva gantu+kāmāḥ ||3.22|
                                                            dṛṣṭvā ca taṃ* rāja+sutaṃ* striyas* tā* | 
            jājvalyamānaṃ* vapuṣā śriyā ca | 
            dhanyā*asya bhāryā*iti śanair* avocañ* | 
            śuddhair* manobhiḥ khalu na*anya+bhāvāt ||3.23|
                                                            ayaṃ* kila vyāyata+pīna+bāhū* | 
            rūpeṇa sa+akṣād* iva puṣpa+ketuḥ | 
            tyaktvā śriyaṃ* dharmam upaiṣyati*iti | 
            tasmin (hi tā* Chitā* )gauravam eva cakruḥ ||3.24|
                                                            kīrṇaṃ* tathā rāja+pathaṃ* kumāraḥ | 
            paurair* vinītaiḥ śuci+dhīra+veṣaiḥ | 
            tat pūrvam ālokya jaharṣa kiṃ+cin* | 
            mene punar+bhāvam iva*ātmanaś* ca ||3.25|
                                                            puraṃ* tu tat svargam iva prahṛṣṭaṃ* | 
            śuddha+adhivāsāḥ samavekṣya devāḥ | 
            jīrṇaṃ* naraṃ* nirmamire prayātuṃ* | 
            saṃcodana+arthaṃ* kṣiti+pa+ātma+jasya ||3.26|
                                                            tataḥ kumāro* jarayā*abhibhūtaṃ* | 
            dṛṣṭvā narebhyaḥ pṛthag+ākṛtiṃ* tam | 
            uvāca saṃgrāhakam āgata+āsthas* | 
            tatra*eva niṣkampa+niviṣṭa+dṛṣṭiḥ ||3.27|
                                                            ka* eṣa* bhoḥ sūta naro* *abhyupetaḥ | 
            keśaiḥ sitair* yaṣṭi+viṣakta+hastaḥ | 
            bhrū+saṃvṛta+akṣaḥ śithila+ānata+aṅgaḥ | 
            kiṃ* vikriyā*eṣā prakṛtir* yad+ṛcchā ||3.28|
                                                            ity* evam uktaḥ sa* ratha+praṇetā | 
            nivedayām āsa nṛ+pa+ātma+jāya | 
            saṃrakṣyam apy* artham a+doṣa+darśī | 
            tair* eva devaiḥ kṛta+buddhi+mohaḥ ||3.29|
                                                            rūpasya (hantrī Chartrī )vyasanaṃ* balasya |
            śokasya yonir* nidhanaṃ* ratīnām | 
            nāśaḥ smṛtīnāṃ* ripur* indriyāṇām | 
            eṣā jarā nāma yayā*eṣa bhagnaḥ ||3.30|
                                                            pītaṃ* hy* anena*api payaḥ śiśutve | 
            kālena bhūyaḥ (parisṛptam Cparimṛṣṭam )urvyām |
            krameṇa bhūtvā ca yuvā vapuṣmān | 
            krameṇa tena*eva jarām upetaḥ ||3.31|
                                                            ity* evam ukte calitaḥ sa* kiṃ+cid* |
            rāja+ātma+jaḥ sūtam idaṃ* babhāṣe | 
            kim eṣa* doṣo* bhavitā mama*api*ity* | 
            asmai tataḥ sārathir* abhyuvāca ||3.32|
                                                            āyuṣmato* *apy* eṣa* vayaḥ+(prakarṣo* Cprakarṣān* )|
            niḥ+saṃśayaṃ* kāla+vaśena bhāvī | 
            evaṃ* jarāṃ* rūpa+vināśayitrīṃ* | 
            jānāti ca*eva*icchati (ca*eva Cca*eṣa* )lokaḥ ||3.33|
                                                            tataḥ sa* pūrva+āśaya+śuddha+buddhir | 
            vistīrṇa+kalpa+ācita+puṇya+karmā | 
            śrutvā jarāṃ* saṃvivije mahā+ātmā | 
            mahā+aśaner* ghoṣam iva*antike gauḥ ||3.34|
                                                            niḥśvasya dīrghaṃ* (sva+śiraḥ Csa* śiraḥ )prakampya |
            tamiṃś* ca jīrṇe viniveśya cakṣuḥ | 
            tāṃ* ca*eva dṛṣṭvā janatāṃ* sa+harṣāṃ* | 
            vākyaṃ* sa* (saṃvigna* Csaṃvignam )idaṃ* jagāda ||3.35|
                                                            evaṃ* jarā hanti ca nir+viśeṣaṃ* | 
            smṛtiṃ* ca rūpaṃ* ca parākramaṃ* ca | 
            na ca*eva saṃvegam upaiti lokaḥ | 
            praty+akṣato* *api*ī+dṛśam īkṣamāṇaḥ ||3.36|
                                                            evaṃ* gate sūta nivartaya*aśvān | 
            śīghraṃ* gṛhāṇy* eva bhavān prayātu |
            udyāna+bhūmau hi kuto* ratir* me | 
            jarā+(bhaye Cbhave )cetasi vartamāne ||3.37|
                                                            atha*ājñayā bhartṛ+sutasya tasya | 
            nivartayām āsa rathaṃ* niyantā | 
            tataḥ kumāro* bhavanaṃ* tad* eva | 
            cintā+vaśaḥ śūnyam iva prapede ||3.38|
                                                            yadā tu tatra*eva na śarma lebhe | 
            jarā jarā*iti praparīkṣamāṇaḥ | 
            tato* nara+indra+anumataḥ sa* bhūyaḥ | 
            krameṇa tena*eva bahir* jagāma ||3.39|
                                                            atha*a+paraṃ* vyādhi+parīta+dehaṃ* | 
            tae* eva devāḥ sasṛjur* manuṣyam | 
            dṛṣṭvā ca taṃ* sārathim ābabhāṣe | 
            śauddhodanis* tad+gata+dṛṣṭir* eva ||3.40|
                                                            sthūla+udaraḥ śvāsa+calac+charīraḥ | 
            srasta+aṃsa+bāhuḥ kṛśa+pāṇdu+gātraḥ | 
            ambā*iti vācaṃ* karuṇaṃ* bruvāṇaḥ | 
            paraṃ* (samāśritya Csamāśliṣya )naraḥ ka* eṣaḥ ||3.41|
                                                            tato* *abravīt sārathir* asya saumya |
            dhātu+prakopa+prabhavaḥ pravṛddhaḥ | 
            roga+abhidhānaḥ su+mahān an+arthaḥ | 
            (śakto* Cśakro* )*api yena*eṣa* kṛto* *a+sva+tantraḥ ||3.42|
                                                            ity* ūcivān rāja+sutaḥ sa* bhūyas* | 
            taṃ* sa+anukampo* naram īkṣamāṇaḥ | 
            asya*eva (jāto* Cjātaḥ 2)pṛthag* eṣa* doṣaḥ |
            sāmānyato* roga+bhayaṃ* prajānām ||3.43|
                                                            tato* babhāṣe sa* ratha+praṇetā | 
            kumāra sādhāraṇa* eṣa* doṣaḥ | 
            evaṃ* hi rogaih paripīḍyamāno* | 
            rujā+āturo* harṣam upaiti lokaḥ ||3.44|
                                                            iti śruta+arthaḥ sa* viṣaṇṇa+cetāḥ | 
            prāvepata+ambu+ūrmi+gataḥ śaśī*iva |
            idaṃ* ca vākyaṃ* karuṇāyamānaḥ | 
            provāca kiṃ+cin+mṛdunā svareṇa ||3.45|
                                                            idaṃ* ca roga+vyasanaṃ* prajānāṃ* | 
            paśyaṃś* ca viśrambham upaiti lokaḥ | 
            (vistīrṇam a+jñānam Cvistīrṇa+vijñānam )aho narāṇāṃ* |
            hasanti ye roga+bhayair* a+muktāḥ ||3.46|
                                                            nivartyatāṃ* sūta (bahiḥ+Cvahiḥ+)prayāṇān* |
            nara+indra+sadma*eva rathaḥ prayātu | 
            śrutvā ca me roga+bhayaṃ* ratibhyaḥ | 
            pratyāhataṃ* saṃkucati*iva cetaḥ ||3.47|
                                                            tato* nivṛttaḥ sa* nivṛtta+harṣaḥ | 
            pradhyāna+yuktaḥ praviveśa (veśma Csadma )|
            taṃ* dvis* tathā prekṣya ca saṃnivṛttaṃ* | 
            (paryeṣaṇaṃ* Cpury* āgamaṃ* )bhūmi+patiś* cakāra ||3.48|
                                                            śrutvā nimittaṃ* tu nivartanasya | 
            saṃtyaktam ātmānam anena mene | 
            mārgasya śauca+adhikṛtāya ca*eva | 
            cukrośa ruṣṭo* *api ca na*ugra+daṇḍaḥ ||3.49|
                                                            bhūyaś* ca tasmai vidadhe sutāya | 
            viśeṣa+yuktaṃ* viṣaya+(pracāram Cprakāram )|
            cala+indriyatvād* api (nāma sakto* Cna*api śakto* )|
            na*asmān vijahyād* iti nāthamānaḥ ||3.50|
                                                            yadā ca śabda+ādibhir* indriya+arthair* | 
            antaḥ+pure na*eva suto* *asya reme | 
            tato* (bahir* Cvahir* )vyādiśati sma yātrāṃ* |
            rasa+antaraṃ* syād* iti manyamānaḥ ||3.51|
                                                            snehāc* ca bhāvaṃ* tanayasya buddhvā | 
            (sa* rāga+Csaṃvega+)doṣān a+vicintya kāṃś+cit |
            yogyāḥ samājñāpayati sma tatra | 
            kalāsv* abhijñā* iti vāra+mukhyāḥ ||3.52|
                                                            tato* viśeṣeṇa nara+indra+mārge | 
            sv+alaṃkṛte ca*eva parīkṣite ca | 
            (vyatyasya Cvyatyāsya )sūtaṃ* ca rathaṃ* ca rājā |
            prasthāpayām āsa bahiḥ kumāram ||3.53|
                                                            tatas* tathā gacchati rāja+putre | 
            tair* eva devair* vihito* gata+asuḥ |
            taṃ* ca*eva mārge mṛtam uhyamānaṃ* | 
            sūtaḥ kumāraś* ca dadarśa na*anyaḥ ||3.54|
                                                            atha*abravīd* rāja+sutaḥ sa sūtaṃ* |
            naraiś* caturbhir* hriyate ka* eṣaḥ | 
            dīnair* manuṣyair anugamyamāno* | 
            ([[x]] bhūṣitaś* ca*apy* Cyo* bhūṣito* *a+śvāsy-* )avarudyate ca ||3.55|
                                                            tataḥ sa* śuddha+ātmabhir* eva devaiḥ | 
            śuddha+adhivāsair* abhibhūta+cetāḥ | 
            a+vācyam apy* artham imaṃ* niyantā | 
            (pravyājahāra*arthavad+īśvarāya Cpravyājahāra*artha+vid* īśvarāya )||3.56|
                                                            buddhi+indriya+prāṇa+guṇair* viyuktaḥ | 
            supto* vi+saṃjñas* tṛṇa+kāṣṭha+bhūtaḥ |
            (saṃvardhya Csaṃbadhya )saṃrakṣya ca yatnavadbhiḥ |
            (priya+priyais* Cpriya+a+priyais* )tyajyatae* eṣa* ko* *api ||3.57|
                                                            iti praṇetuḥ sa* niśamya vākyaṃ* | 
            saṃcukṣubhe kiṃ+cid* uvāca ca*enam | 
            kiṃ* (kevalo* *asya*eva Ckevalasya*eva )janasya dharmaḥ |
            sarva+prajānām ayam ī+dṛśo* *antaḥ ||3.58|
                                                            tataḥ praṇetā vadati sma tasmai | 
            sarva+prajānām (idam Cayam )anta+(karma Ckarmā )|
            hīnasya madhyasya mahā+ātmano* vā | 
            sarvasya loke niyato* vināśaḥ ||3.59|
                                                            tataḥ sa* dhīro* *api nara+indra+sūnuḥ | 
            śrutvā*eva mṛtyuṃ* viṣasāda sadyaḥ | 
            aṃsena saṃśliṣya ca kūbara+agraṃ* | 
            provāca nihrādavatā svareṇa ||3.60|
                                                            iyaṃ* ca niṣṭhā (niyatā Cniyataṃ* )prajānāṃ* |
            pramādyati tyakta+bhayaś* ca lokaḥ | 
            manāṃsi śaṅke kaṭhināni n-ṛṇāṃ* | 
            sva+sthās* tathā hy* adhvani vartamānāḥ ||3.61|
                                                            tasmād* (rathaḥ Crathaṃ* )sūta nivartyatāṃ* no* |
            vihāra+(bhūmer* Cbhūmau )na hi deśa+kālaḥ |
            jānan vināśaṃ* katham (ārti+Cārtti+)kāle |
            sa+cetanaḥ syād* iha hi pramattaḥ ||3.62|
                                                            iti bruvāṇe *api nara+adhipa+ātma+je | 
            nivartayām āsa sa* na*eva taṃ* ratham | 
            viśeṣa+yuktaṃ* tu nara+indra+śāsanāt |
            sa* padma+ṣaṇḍaṃ* vanam eva niryayau ||3.63|
                                                            tataḥ śivaṃ* kusumita+bāla+pāda+paṃ* | 
            paribhramat+pramudita+matta+kokilam | 
            vimānavat (sa* kamala+Csa+kamala+)cāru+dīrghikaṃ* |
            dadarśa tad* vanam iva nandanaṃ* vanam ||3.64|
                                                            vara+aṅganā+gaṇa+kalilaṃ* nṛ+pa+ātma+jas* |
            tato* balād* vanam (atinīyate Cabhinīyate )sma tat |
            vara+apsaro+(vṛtam Cnṛtyam )alakā+adhipa+ālayaṃ* |
            nava+vrato* munir* iva vighna+kātaraḥ ||3.65|
                                                            [[iti (Cśrī+C)buddha+carite mahā+kāvye saṃvega+utpattir* nāma tṛtīyaḥ sargaḥ |3|]]
	     - sic; wrong sandhi in EHJ↩
