Chapter 2
- 2.1
- dvirasārtharasahīnārthahīnarasavānanilanivārakaḥ
- 2.2
- ṣaṭsahasratriṃśatsirāstriṃśacchalyāśśatadvayadaśottarasandhayo navāśītisnāyupeśidharā bhavanti
- 2.3
- saptadhātudharāssaptāśayāstanmadhyagagrahaṇīkalājātaḥ svāduraso ‘nilaprakopaṃ harati
- 2.4
- aṣṭamo garbhāśayaḥ strīṇām
- 2.5
- svaṃ svaṃ svoṣmaṇā sravadrasātmaṃ caujaḥ | svaṃ svaṃ svasya svayameva heturbhavati
- 2.6
- śiraḥpāṇipādapārśvapṛṣṭhorūdarajaṅghaśiśnopasthapāyvaṅgāni bhavanti
- 2.7
- śrotratvakcakṣurjihvāghrāṇāstathā
- 2.8
- sarandhrakābhyantaradharāstrayastrayassirāḥ | pādayoścatutriṃśatsarandhrakābhyantaradharāḥ
- 2.9
- pādasthitapadmamavarṇajanakaṁ catustriṃśatsirāvṛtam
- 2.10
- jānupadmagatamivarṇajanakaṃ catustriṃśatsirāvṛtam
- 2.11
- uvarṇātmakamūrupradeśapadmaṃ viṃśatisirāvṛtam
- 2.12
- ṛvarṇajanakaṃ śroṇipradeśapadmaṃ viṃśatisirāvṛtam
- 2.13
- lṛvarṇajanakaṃ śroṇipradeśapadmaṃ catustriṃśatsirāvṛtam
- 2.14
- evarṇajanakaṃ kaṭipradeśagatapadmaṃ catustriṃśatsirāvṛtam
- 2.15
- aivarṇajanakaṃ bījagatapārśvagatapadmaṃ catustriṃśatsirāvṛtam
- 2.16
- ovarnājanakaṃ vaṅkṣaṇapradeśagataṃ padmaṃ dvādaśasirāvṛtam
- 2.17
- auvarṇajanakaṃ bījapradeśagataṃ padmaṃ dvisirāvṛtam
- 2.19
- gaghavarṇajanakameḍhrapradeśastriṣaṣṭisirāvṛtaḥ
- 2.20
- ṅoccāraṇahetukaṃ pṛṣṭhadeśagataṃ padmaṃ catustriṃśatsirāvṛtam
- 2.21
- ṅoccāraṇahetukaṃ pṛṣṭhadeśagataṃ padmaṃ catustriṃśatsirāvṛtam
- 2.22
- cachavarṇotpādakaṃ tatpārśvapadmaṃ caturdaśasirāvṛtam
- 2.23
- jajhavarṇoccāraṇahetukaṃ jaṭharānalapadmaṃ caturdaśasirāvṛtam
- 2.24
- ñavarṇotpādakaṃ nābhipradeśapadmaṃ viṃśatisirāvṛtam
- 2.25
- ṭaṭhavarṇotpādakaṃ nābhipradeśapadmaṃ triṃśatsirāvṛtam
- 2.26
- ḍaḍhavarṇahetukaṃ romarājipārśvagataṃ dvāviṃśatisirāvṛtam
- 2.27
- ṇavarṇādhārabhūtaṃ hṛtkamalaṃ triṃśatsirāvṛtam
- 2.28
- tathavarṇotpādakaṃ stanadvayapadmaṃ pañcāśatsirāvṛtam
- 2.29
- dadhavarṇotpādakaṃ kaṇṭhadeśapadmaṃ pañcāśatsirāvṛtam
- 2.30
- navarṇotpādakaṃ grīvāpadmaṃ ṣoḍaśasirāvṛtam
- 2.31
- paphavarṇotpādakaṃ bāhupadmaṃ ṣoḍaśasirāvṛtam
- 2.32
- babhavarṇajanakaṃ prakoṣṭhapradeśapadmaṃ pañcāśatsirāvṛtam
- 2.33
- mavarṇoccāraṇahetukaṃ sakalaśabdārthajñāpakaṃ hastagatapadmaṃ pañcāśatsirāvṛtam
- 2.34
- yavarṇajñāpakaṃ rasabandhanapadmaṃ dvisirāvṛtam
- 2.35
- rephavarṇotpādakamoṣṭhapadmaṃ ṣoḍaśasirāvṛtam
- 2.36
- lavarṇajanakaṃ vācaspatipradeśasthaṃ dvisirāvṛtam
- 2.37
- vavarṇotpādakaṃ nāsikāgragatapadmaṃ catustriṃśatsirāvṛtam
- 2.38
- śavarṇajñāpakaṃ gandhavahapadmaṃ dvisirāvṛtam
- 2.39
- ṣavarṇotpādakatāludvayapadmamekaikasiravṛtam
- 2.40
- savarṇajñāpakamakṣipradeśagatapadmaṃ catuḥpañcāśatsirāvṛtam
- 2.41
- havarṇotpādakaṃ pakṣapradeśapadmaṃ dvisirāvṛtam
- 2.42
- ḷavarṇotpādakamapāṅgadeśapadmaṃ dvisirāvṛtam
- 2.43
- kṣavarṇajñāpakaṃ dantapaṅktipradeśapadmaṃ triṃśatsirāvṛtam
- 2.44
- rephotpādakaṃ kapolapadmaṃ ravarṇadevatātmakam
- 2.45
- sirāsyadoṣagatijātaśabdaḥ karṇayoḥ prapadyate
- 2.46
- riktātiriktātipūrṇāssirā na vedhyāḥ
- 2.47
- tāssirā marmāśayagā riktāḥ
- 2.48
- sirāsṛgvibhāgavidhiṃ jñātvā vimocayet
- 2.49
- nīrujāvayavādīdṛśau pitarau
- 2.50
- śuddhāśayaśuddhadoṣaśuddhānalaśuddhendriyaguṇahetukapārthivadravyaiḥ prajāḥ prajāyante
- 2.51
- śukraśoṇitasannipāto yoniḥ
- 2.52
- yonyāmāvirabhūdajo vidhicoditaḥ
- 2.53
- yāvadāhārānuguṇarūpavān bhavati
- 2.54
- yāvadārogyadā rasā nivartakāḥ
- 2.55
- yāvadabhyavahṛtarasebhyo mātṛjaṃ pālayet
- 2.56
- reto ‘dhikātpituḥ putro bhavati
- 2.57
- raktādhikānmātuḥ putrikā bhavati
- 2.58
- dvisamo yatra ṣanḍo bhavati
- 2.59
- ajo nānā jāyate
- 2.61
- caturthe ‘hni snāyāt
- 2.62
- śuddhā patiṃ vrajet
- 2.63
- prajākāmāstāvatprayatnaṃ mithunaṃ tāvaddhetukam
- 2.64
- dvicatuḥṣaṣṭhāṣṭadaśadvādaśe ‘hani jātāh putrāḥ taditare ‘hani jātāḥ putrikāḥ
- 2.65
- prathamartau poṣakaṃ nivartakam
- 2.66
- tadūrdhve ṛtau śoṣakaṃ tadanantaramapi śoṣakarasāḥ garbhābhivardhakā yāvatkālopayogyāḥ
- 2.67
- prathamadvitrimāseṣu madhurarasāḥ pavanaharā nivartakāḥ
- 2.68
- catuḥpañcaṣaṭsu māseṣu amlarasāḥ pittaharā nivartakāḥ
- 2.69
- ṣaṣṭhāṣṭanavamāseṣūṣṇarasāḥ kaphaśoṣakāh pravartakāḥ
- 2.70
- nivartyo vikāraḥ
- 2.71
- āmavṛddhivikārassarvarogahetubhūtaḥ
- 2.72
- tattaddravyaṃ tattatkāle tattadviṣaye tattannivartyeṣu nivartakam
- 2.73
- nivartakaṃ bheṣajam
- 2.74
- doṣatrayahetukaḥ
- 2.75
- sarvajantūnāmanāmapālanaṃ nivartakam
- 2.76
- vahnipravardhakadravyaṃ yāvaccharīropavṛṃhaṇajaṭharānalapravardhakadravyam
- 2.77
- tattadarthāssnehayogyāḥ pravardhakāḥ
- 2.78
- viśuddhasnehamayaṃ nivartakam
- 2.79
- aṅgāṅgasaṅgo ‘ṅgavilepanādaṅgāṅgavibhajanaṃ vibhāti
- 2.80
- antarvatnījanyajātavedā antarvatnīghṛtādanajanyaḥ
- 2.81
- khecarāṇāṃ janayatassaha sārpiṣā pakṣiśarīre
- 2.82
- ārohaṇaṃ gaganavartmasu vrajatām
- 2.83
- ghṛtaplutānnādanādvāyustejoretāṃsi dadhāti
- 2.84
- yogyadravyopayogairabhivardhate
- 2.85
- edhante ‘smā ṛtavaḥ
- 2.86
- annādbhūtāni jāyante
- 2.87
- jātānyannena vardhante
- 2.88
- adyate ‘tti ca bhūtāni
- 2.89
- tasmādannaṃ taducyata iti
- 2.90
- ghṛtaplutānnamantarvatnyāḥ pradāpayet
- 2.91
- tasmātsvāvayavavibhavaṃ dhātuvardhanaṃ kurvatyaḥ prajāḥ prajāyante
- 2.92
- tacchoṣakapoṣakadravyaṃ tatra bheṣajam
- 2.93
- evamuttarottarābhivṛddhirmāse māse
- 2.94
- yāvadvārdhikāstatra bheṣajāḥ
- 2.95
- sarpiṣā poṣyapoṣakāḥ
- 2.96
- na poṣakakāle śoṣakāḥ
- 2.97
- ṣaḍrasāssaptadhātupoṣakāḥ
- 2.98
- raso hyasṛk
- 2.99
- raso vai saḥ