Chapter 3

3.1
atha yogānuśāsanam
3.3
prakṛtipuruṣāntarmukhajñānagocarapratyayaprakṛtipariṇāmo yogaḥ
3.4
raja udrekaādasthiraṃ bahirmukhātsukhaduḥkhahetuḥ
3.5
tama udrekātkṛtyākṛtyājñānātkrodhādhibhirniyamito mūḍhaḥ
3.6
sātvikodayātsukham
3.7
madhurarasānnādanādanusātvikaguṇahetukam
3.8
amlībhūtānnādanaṃ rājasaguṇakārakam
3.9
kaṭukāstamoguṇahetukāḥ
3.10
mumukṣormādhuryam
3.11
āmlarasādanātsukhamekamanubhūyate
3.12
uṣṇaraso duḥkhānuṣaṅgātsukhaṃ janayati
3.13
tadā draṣṭussvarūpāvasthānam
3.14
sukhaduḥkhamohātmikādhyāstrayaḥprādurbhavanti
3.15
tadrajastaddhetuguṇabhūtajātam
3.16
yathāroganivartakāḥ śoṣakapoṣakāḥ
3.17
yogyayogo yogaḥ
3.18
cittavibhramo viparyayaḥ
3.19
atasmiṁstaditi pratyayaḥ
3.20
pittādhikaikajātātpītaśśaṅkhaḥ
3.21
sā pratītiḥ pittaviruddhāhārajanyā
3.22
atinirīkṣaṇe doṣapramāyāṃ saṃśayo bhavati
3.23
atyantānimiṣadṛṣṭyā cakṣurindriyadoṣassambhavati
3.24
rajastamoguṇahetukadravyapariṇāmakāt pittādvibhramo bhavati
3.25
tadviṣaye cākṣuṣāṇyanubhūtārtheṣu
3.26
yāvadgarbhāśayasthaṃ piṇḍaṃ tāvaddravyaparipālanam
3.27
adoṣajātapiṇḍaṃ kvacinnivartayet
3.28
nimitte hi pathyaṃ bheṣajam
3.29
yāvadāhārapariṇāmajātāḥ kliṣṭāḥ
3.30
kliṣṭāḥ kleśāḥ, akliṣṭā akleśāḥ
3.31
yāvatprastutamaharaharbheṣajam
3.32
yāvadudbhūtaśoṣakaguṇajātā rujaḥ tattadudbhūtapoṣakadravyaṃ tatra bheṣajam
3.33
āmanissaraṇakāryaṃ kartavyam
3.34
yāvaddhātvaṅkurābhivardhakadravyābhāvajātarogāḥ tatpoṣakasaṃskārayukta-snehādayo nivartakāḥ
3.35
māturāhārarasāhārajanitāvayavasthitarasāḥ pravartakāḥ
3.36
avikāraṃ nirīkṣyaināṃ mātṛjaṃ pāyayet
3.37
yogyadravyeṇa ca tānpoṣayet
3.38
yāvatstanyapāḥ tāvadbālakāḥ stanyapānam
3.39
bālayogyanivartakaṃ kuryāt
3.40
śrotrendriyācchabdajñānam
3.41
rasanendriyajanyabhramādāmavirasadoṣādikaikarasātsaṃśayavibhramau bhavataḥ
3.42
ghrāṇendriyādgandhapratītistathā
3.43
śrotrendriyācchabdajñānaṃ tathā
3.44
śoṣakadravyādhikyajātāsṛkpratibandhakapavanānalagatijātadoṣaviṣayakaviparyayajñānaṃ pramāpratibandhakahetukam
3.45
sārdradravyaṃ tatra bheṣajam
3.46
sasnehamārdraṃ kāryam
3.47
cākṣuṣapratītītarajanyabhinnaviṣayakajñānapramā pramāṇam
3.48
nirdoṣacakṣustatra janakam
3.49
cakṣurgṛhītalaiṅgikajñānaṃ pramāṇam
3.50
bhramābhāvajanakamāptavacanamāgamaḥ
3.51
doṣajanyajñānaviṣayako viparyayaḥ
3.52
śabdaprayogajanitajñānapratītiviṣayo vikalpaḥ
3.53
sadasatsambandhavivekavidhirahitajñānaviṣayakam
3.54
abhāvapratyayāvalambanā vṛttiḥ nidrā
3.55
sā pratītiḥ tiktakaṭurasavaddravyādanādbhavati
3.56
pramāṇenānubhūtārthāsaṃpramoṣaḥ smṛtiḥ
3.57
madhurarasapariṇāmājjātasātvikodayāt so ‘yamiti vyapadeśaḥ
3.58
itarendriyayogavirāmo ‘ntarniyamito ‘bhyāsaḥ
3.59
viṣayavirāgataḥ pravāhotsāhāt punaḥpunarabhiniveśanaṃ vairāgyam
3.60
dṛṣṭānuśrāvikaviṣayatṛṣṇāvaśīkaraṇasaṃjñāstathā
3.61
tābhyāṃ cittavṛttinirodhaḥ
3.62
yāvaddhātusirādisañcaratprāṇāpānavyānodānasamānānilanirodhanaṃ bhramahetukam
3.63
āsannaviṣayakajñānahetukāntarātmāntaḥkaraṇayogābhyāsavaśāt pavananirodhanādarogī sa cirāyurbhavati
3.64
tasmātprāṇādipañcakaphalībhūtaṃ kāryam
3.65
adṛṣṭenendriyeṇātmā manasā saṃyujyate
3.66
sarvadhātavaḥ satvavaśaṃ gatāḥ
3.67
yatkāle yadyoge yathāvidhi phalapradāḥ prajāḥ prajāyante
3.68
tatsaṃyogajātadhātavaḥ pravartakāh (yāṃ kāmayeta duhitaraṃ priyā syaditi | tāṃ niṣṭhāya dadyāt | priyaiva bhavati | sa na tu punarāgacchati)
3.69
strīpuṃsāvātmabhāgau bhinnamūrtessisṛkṣayā
3.70
prakṛtipuruṣau pitarāviti smṛtau
3.71
vṛttivyavahitasvarūpaniṣṭhamana utsāhātpunaḥpunarabhiniveśanaṃ yogābhyāsaḥ
3.72
ādarātiśayodbhūtabhūyobhūyonirīkṣāyogādiṣu bhūmiḥ
3.73
tāṃ niṣṭhāya dadyāt
3.74
priyaiva bhavati
3.75
neha punarāgacchati
3.76
aihikāmuṣmikaviṣayānubhāvyabhogaikanāśyamiti jñānaṃ vairāgyam
3.77
aviṣayānandātmakanairantaryajñānānandahetukaṃ vairāgyam
3.78
tasmāddhātavastadrogabhūmyāvaṣṭambhāḥ
3.79
bhogāyatanaṃ śarīram
3.80
tatparamapuruṣakhyāterguṇavaitṛṣṇyam
3.81
yāvadindriyaviṣayajñānānāṃ yadārthollekhibhāvanā kriyate savitarkaḥ
3.83
antaḥkaraṇadharmāvacchinnaviṣayāvalambitadeśakālabhāvanāyogaḥ savicāraḥ
3.84
asmindeśakāladharmāvacchinnadharmamātrāvabhāsanaṃ nirvicāraḥ
3.85
sukhaprakāśodrekāccicchaktiviṣayakassa ānandaḥ
3.86
asmingrāhyasatyasattāmātraviṣayakatvena samādhiḥ sā smṛta
3.87
madhuraraso rasāsṛggatapavanāvikṛtamadhupravāhotsāhodayaḥ pūrayan aṅguṣṭhaṃ ca samāśritaḥ
3.88
tatra sthitakalā daśadalakamalaṃ vikāsayantī pracalati
3.89
aṅguṣṭhamātraḥ puruṣo ‘ṅguṣṭhaṃ ca samāśritaḥ
3.90
īśvarassarvasya jagataśśarīraṃ vahati
3.91
mūlādhāramādibhūtaṃ sakaladhātupoṣakam
3.92
sirāpathagatapavanaśśiraḥkamalasthāmṛtamāharansiñcati
3.93
śarīrāṅkuraśākhānāmādibhūtaṃ tathā
3.94
tattadadhiṣṭhānavarṇadevatānāṃ sirāmārgagatāmṛtaṃ poṣakam
3.95
tatpādapadmādhāre saritpravahati
3.96
māṃsānusṛtasirāmārgagatapavanena kalāḥ pūrayan amṛtaṃ secayet
3.97
māṃsānusṛtasirābhāvāssanti
3.98
dvisahasrasirāśākhāvat pādapadmamūlakam
3.99
saptadhātumayaṃ śarīram