Brahmakāṇḍa

1.1 anādinidhanaṃ brahma śabdatattvaṃ yad akṣaram
vivartate+arthabhāvena prakriyā jagato yataḥ
1.2 ekam eva yad āmnātaṃ bhinnaśaktivyapāśrayāt
apṛthaktve+api śaktibhyaḥ pṛthaktveneva vartate
1.3 adhyāhitakalāṃ yasya kālaśaktim upāśritāḥ
janmādayo vikārāḥ ṣaḍ bhāvabhedasya yonayaḥ
1.4 ekasya sarvabījasya yasya ceyam anekadhā
bhoktṛbhoktavyarūpeṇa bhogarūpeṇa ca sthitiḥ
1.5 prāptyupāyo+anukāraś ca tasya vedo maharṣibhiḥ
eko+apy anekavartmeva samāmnātaḥ pṛthak pṛthak
1.6 bhedānāṃ bahumārgatvaṃ karmaṇy ekatra cāṅgatā
śabdānāṃ yataśaktitvaṃ tasya śākhāsu dṛśyate
1.7 smṛtayo bahurūpāś ca dṛṣṭādṛṣṭaprayojanāḥ
tam evāśritya liṅgebhyo vedavidbhiḥ prakalpitāḥ
1.8 tasyārthavādarūpāṇi niśritāḥ svavikalpajāḥ
ekatvināṃ dvaitināṃ ca pravādā bahudhāgatāḥ
1.9 satyā viśuddhis tatroktā vidyaivaikapadāgamā
yuktā praṇavarūpeṇa sarvavādāvirodhinā
1.10 vidhātus tasya lokānām aṅgopāṅganibandhanāḥ
vidyābhedāḥ pratāyante jñānasaṃskārahetavaḥ
1.11 āsannaṃ brahmaṇas tasya tapasām uttamaṃ tapaḥ
prathamaṃ chandasām aṅgam āhur vyākaraṇaṃ budhāḥ
1.12 prāptarūpavibhāgāyā yo vācaḥ paramo rasaḥ
yat tat puṇyatamaṃ jyotis tasya mārgo+ayam āñjasaḥ
1.13 arthapravṛttitattvānāṃ śabdā eva nibandhanam
tattvāvabodhaḥ śabdānāṃ nāsti vyākaraṇād ṛte
1.14 tad dvāram apavargasya vāṅmalānāṃ cikitsitam
pavitraṃ sarvavidyānām adhividyaṃ prakāśate
1.15 yathārthajātayaḥ sarvāḥ śabdākṛtinibandhanāḥ
tathaiva loke vidyānām eṣā vidyā parāyaṇam
1.16 idam ādyaṃ padasthānaṃ siddhisopānaparvaṇām
iyaṃ sā mokṣamāṇānām ajihmā rājapaddhatiḥ
1.17 atrātītaviparyāsaḥ kevalām anupaśyati
chandasyaś chandasāṃ yonim ātmā chandomayīṃ tanum
1.18 pratyastamitabhedāyā yad vāco rūpam uttamam
yad asminn eva tamasi jyotiḥ śuddhaṃ vivartate
1.19 vaikṛtaṃ samatikrāntā mūrtivyāpāradarśanam
vyatītyālokatamasī prakāśaṃ yam upāsate
1.20 yatra vāco nimittāni cihnānīvākṣarasmṛteḥ
śabdapūrveṇa yogena bhāsante pratibimbavat
1.21 atharvaṇām aṅgirasāṃ sāmnām ṛgyajuṣasya ca
yasminn uccāvacā varṇāḥ pṛthaksthitaparigrahāḥ
1.22 yad ekaṃ prakriyābhedair bahudhā pravibhajyate
tad vyākaraṇam āgamya paraṃ brahmādhigamyate
1.23 nityāḥ śabdārthasaṃbandhās tatrāmnātā maharṣibhiḥ
sūtrāṇāṃ sānutantrāṇāṃ bhāṣyāṇāṃ ca praṇetṛbhiḥ
1.24 apoddhārapadārthā ye ye cārthāḥ sthitalakṣaṇāḥ
anvākhyeyāś ca ye śabdā ye cāpi pratipādakāḥ
1.25 kāryakāraṇabhāvena yogyabhāvena ca sthitāḥ
dharme ye pratyaye cāṅgaṃ saṃbandhāḥ sādhvasādhuṣu
1.26 te liṅgaiś ca svaśabdaiś ca śāstre+asminn upavarṇitāḥ
smṛtyartham anugamyante ke cid eva yathāgamam
1.27 śiṣṭebhya āgamāt siddhāḥ sādhavo dharmasādhanam
arthapratyāyanābhede viparītās tv asādhavaḥ
1.28 nityatve kṛtakatve vā teṣām ādir na vidyate
prāṇinām iva sā caiṣā vyavasthānityatocyate
1.29 nānarthikām imāṃ kaś cid vyavasthāṃ kartum arhati
tasmān nibadhyate śiṣṭaiḥ sādhutvaviṣayā smṛtiḥ
1.30 na cāgamād ṛte dharmas tarkeṇa vyavatiṣṭhate
ṛṣīṇām api yaj jñānaṃ tad apy āgamapūrvakam
1.31 dharmasya cāvyavacchinnāḥ panthāno ye vyavasthitāḥ
na tāṃl lokaprasiddhatvāt kaś cit tarkeṇa bādhate
1.32 avasthādeśakālānāṃ bhedād bhinnāsu śaktiṣu
bhāvānām anumānena prasiddhir atidurlabhā
1.33 nirjñātaśakter dravyasya tāṃ tām arthakriyāṃ prati
viśiṣṭadravyasaṃbandhe sā śaktiḥ pratibadhyate
1.34 yatnenānumito+apy arthaḥ kuśalair anumātṛbhiḥ
abhiyuktatarair anyair anyathaivopapādyate
1.35 pareṣām asamākhyeyam abhyāsād eva jāyate
maṇirūpyādivijñānaṃ tadvidāṃ nānumānikam
1.36 pratyakṣam anumānaṃ ca vyatikramya vyavasthitāḥ
pitṛrakṣaḥpiśācānāṃ karmajā eva siddhayaḥ
1.37 āvirbhūtaprakāśānām anupaplutacetasām
atītānāgatajñānaṃ pratyakṣān na viśiṣyate
1.38 atīndriyān asaṃvedyān paśyanty ārṣeṇa cakṣuṣā
ye bhāvān vacanaṃ teṣāṃ nānumānena bādhyate
1.39 yo yasya svam iva jñānaṃ darśanaṃ nātiśaṅkate
thitaṃ pratyakṣapakṣe taṃ katham anyo nivartayet
1.40 idaṃ puṇyam idaṃ pāpam ity etasmin padadvaye
ācaṇḍālamanuṣyāṇām alpaṃ śāstraprayojanam
1.41 caitanyam iva yaś cāyam avicchedena vartate
āgamas tam upāsīno hetuvādair na bādhyate
1.42 hastasparśād ivāndhena viṣame pathi dhāvatā
anumānapradhānena vinipāto na durlabhaḥ
1.43 tasmād akṛtakaṃ śāstraṃ smṛtiṃ ca sanibandhanām
āśrityārabhyate śiṣṭaiḥ sādhutvaviṣayā smṛtiḥ
1.44 dvāv upādānaśabdeṣu śabdau śabdavido viduḥ
eko nimittaṃ śabdānām aparo+arthe prayujyate
1.45 avibhakto vibhaktebhyo jāyate+arthasya vācakaḥ
śabdas tatrārtharūpātmā saṃbhedam upagacchati
1.46 ātmabhedaṃ tayoḥ ke cid astīty āhuḥ purāṇagāḥ
buddhibhedād abhinnasya bhedam eke pracakṣate
1.47 araṇisthaṃ yathā jyotiḥ prakāśāntarakāraṇam
tadvac chabdo+api buddhisthaḥ śrutīnāṃ kāraṇaṃ pṛthak
1.48 vitarkitaḥ purā buddhyā kva cid arthe niveśitaḥ
karaṇebhyo vivṛttena dhvaninā so+anugṛhyate
1.49 nādasya kramajātatvān na pūrvo na paraś ca saḥ
akramaḥ kramarūpeṇa bhedavān iva jāyate
1.50 pratibimbaṃ yathānyatra sthitaṃ toyakriyāvaśāt
tatpravṛttim ivānveti sa dharmaḥ sphoṭanādayoḥ
1.51 ātmarūpaṃ yathā jñāne jñeyarūpaṃ ca dṛśyate
artharūpaṃ tathā śabde svarūpaṃ ca prakāśate
1.52 āṇḍabhāvam ivāpanno yaḥ kratuḥ śabdasaṃjñakaḥ
vṛttis tasya kriyārūpā bhāgaśo bhajate kramam
1.53 yathaikabuddhiviṣayā mūrtir ākriyate paṭe
mūrtyantarasya tritayam evaṃ śabde+api dṛśyate
1.54 yathā prayoktuḥ prāg buddhiḥ śabdeṣv eva pravartate
vyavasāyo grahītṝṇām evaṃ teṣv eva jāyate
1.55 arthopasarjanībhūtān abhidheyeṣu keṣu cit
caritārthān parārthatvān na lokaḥ pratipadyate
1.56 grāhyatvaṃ grāhakatvaṃ ca dve śaktī tejaso yathā
tathaiva sarvaśabdānām ete pṛthag avasthite
1.57 viṣayatvam anāpannaiḥ śabdair nārthaḥ prakāśyate
na sattayaiva te+arthānām agṛhītāḥ prakāśakāḥ
1.58 ato+anirjñātarūpatvāt kim āhety abhidhīyate
nendriyāṇāṃ prakāśye+arthe svarūpaṃ gṛhyate tathā
1.59 bhedenāvagṛhītau dvau śabdadharmāv apoddhṛtau
bhedakāryeṣu hetutvam avirodhena gacchataḥ
1.60 vṛddhyādayo yathā śabdāḥ svarūpopanibandhanāḥ
ādaicpratyāyitaiḥ śabdaiḥ saṃbandhaṃ yānti saṃjñibhiḥ
1.61 agniśabdas tathaivāyam agniśabdanibandhanaḥ
agniśrutyaiti saṃbandham agniśabdābhidheyayā
1.62 yo ya uccāryate śabdo niyataṃ na sa kāryabhāk
anyapratyāyane śaktir na tasya pratibadhyate
1.63 uccaran paratantratvād guṇaḥ kāryair na yujyate
tasmāt tadarthaiḥ kāryāṇāṃ saṃbandhaḥ parikalpyate
1.64 sāmānyam āśritaṃ yad yad upamānopameyayoḥ
tasya tasyopamāneṣu dharmo+anyo vyatiricyate
1.65 guṇaḥ prakarṣahetur yaḥ svātantryeṇopadiśyate
tasyāśritād guṇād eva prakṛṣṭatvaṃ pratīyate
1.66 tasyābhidheyabhāvena yaḥ śabdaḥ samavasthitaḥ
tasyāpy uccāraṇe rūpam anyat tasmād vivicyate
1.67 prāk samjñinābhisaṃbandhāt saṃjñā rūpapadārthikā
ṣaṣṭhyāś ca prathamāyāś ca nimittatvāya kalpate
1.68 trārthavattvāt prathamā saṃjñāśabdād vidhīyate
asyeti vyatirekaś ca tadarthād eva jāyate
1.69 svaṃ rūpam iti kaiś cit tu vyaktiḥ saṃjñopadiśyate
jāteḥ kāryāṇi saṃsṛṣṭā jātis tu pratipadyate
1.70 saṃjñinīṃ vyaktim icchanti sūtre grāhyām athāpare
jātipratyāyitā vyaktiḥ pradeśeṣūpatiṣṭhate
1.71 kāryatve nityatāyāṃ vā ke cid ekatvavādinaḥ
kāryatve nityatāyāṃ vā ke cin nānātvavādinaḥ
1.72 padabhede+api varṇānām ekatvaṃ na nivartate
vākyeṣu padam ekaṃ ca bhinneṣv apy upalabhyate
1.73 na varṇavyatirekeṇa padam anyac ca vidyate
vākyaṃ varṇapadābhyāṃ ca vyatiriktaṃ na kiṃ ca na
1.74 pade na varṇā vidyante varṇeṣv avayavā na ca
vākyāt padānām atyantaṃ pravibhāgo na kaś ca na
1.75 bhinnadarśanam āśritya vyavahāro+anugamyate
tatra yan mukhyam ekeṣāṃ tatrānyeṣāṃ viparyayaḥ
1.76 sphoṭasyābhinnakālasya dhvanikālānupātinaḥ
grahaṇopādhibhedena vṛttibhedaṃ pracakṣate
1.77 svabhāvabhedān nityatve hrasvadīrghaplutādiṣu
prākṛtasya dhvaneḥ kālaḥ śabdasyety upacaryate
1.78 śabdasya grahaṇe hetuḥ prākṛto dhvanir iṣyate
sthitibhedanimittatvaṃ vaikṛtaḥ pratipadyate
1.79 śabdasyordhvam abhivyakter vṛttibhedaṃ tu vaikṛtāḥ
dhvanayaḥ samupohante sphoṭātmā tair na bhidyate
1.80 indriyasyaiva saṃskāraḥ śabdasyaivobhayasya vā
kriyate dhvanibhir vādās trayo+abhivyaktivādinām
1.81 indriyasyaiva saṃskāraḥ samādhānāñjanādibhiḥ
viṣayasya tu saṃskāras tadgandhapratipattaye
1.82 cakṣuṣaḥ prāpyakāritve tejasā tu dvayor api
viṣayendriyayor iṣṭaḥ saṃskāraḥ sa kramo dhvaneḥ
1.83 sphoṭarūpāvibhāgena dhvaner grahaṇam iṣyate
kaiś cid dhvanir asaṃvedyaḥ svatantro+anyaiḥ prakalpitaḥ
1.84 yathānuvākaḥ śloko vā soḍhatvam upagacchati
āvṛttyā na tu sa granthaḥ pratyāvṛtti nirūpyate
1.85 pratyayair anupākhyeyair grahaṇānuguṇais tathā
dhvaniprakāśite śabde svarūpam avadhāryate
1.86 nādair āhitabījāyām antyena dhvaninā saha
āvṛttaparipākāyāṃ buddhau śabdo+avadhāryate
1.87 asataś cāntarāle yāñ śabdān astīti manyate
pratipattur aśaktiḥ sā grahaṇopāya eva saḥ
1.88 bhedānukāro jñānasya vācaś copaplavo dhruvaḥ
kramopasṛṣṭarūpā vāg jñānaṃ jñeyavyapāśrayam
1.89 [jñeyena na vinā jñānaṃ vyavahāre+avatiṣṭhate
nālabdhakramayā vācā kaś cid artho+abhidhīyate]
1.90 yathādyasaṃkhyāgrahaṇam upāyaḥ pratipattaye
saṃkhyāntarāṇāṃ bhede+api tathā śabdāntaraśrutiḥ
1.91 pratyekaṃ vyañjakā bhinnā varṇavākyapadeṣu ye
teṣām atyantabhede+api saṃkīrṇā iva śaktayaḥ
1.92 yathaiva darśanaiḥ pūrvair dūrāt saṃtamase+api vā
anyathākṛtya viṣayam anyathaivādhyavasyati
1.93 vyajyamāne tathā vākye vākyābhivyaktihetubhiḥ
bhāgāvagraharūpeṇa pūrvaṃ buddhiḥ pravartate
1.94 yathānupūrvīniyamo vikāre kṣīrabījayoḥ
tathaiva pratipattṝṇāṃ niyato buddhiṣu kramaḥ
1.95 bhāgavatsv api teṣv eva rūpabhedo dhvaneḥ kramāt
nirbhāgeṣv abhyupāyo vā bhāgabhedaprakalpanam
1.96 anekavyaktyabhivyaṅgyā jātiḥ sphoṭa iti smṛtā
kaiś cid vyaktaya evāsyā dhvanitvena prakalpitāḥ
1.97 avikārasya śabdasya nimittair vikṛto dhvaniḥ
upalabdhau nimittatvam upayāti prakāśavat
1.98 na cānityeṣv abhivyaktir niyamena vyavasthitā
āśrayair api nityānāṃ jātīnāṃ vyaktir iṣyate
1.99 deśādibhiś ca saṃbandho dṛṣṭaḥ kāyavatām api
deśabhedavikalpe+api na bhedo dhvaniśabdayoḥ
1.100 grahaṇagrāhyayoḥ siddhā yogyatā niyatā yathā
vyaṅgyavyañjakabhāve+api tathaiva sphoṭanādayoḥ
1.101 sadṛśagrahaṇānāṃ ca gandhādīnāṃ prakāśakam
nimittaṃ niyataṃ loke pratidravyam avasthitam
1.102 prakāśakānāṃ bhedāṃś ca prakāśyo+artho +anuvartate
tailodakādibhede tat pratyakṣaṃ pratibimbake
1.103 viruddhaparimāṇeṣu vajrādarśatalādiṣu
parvatādisarūpāṇāṃ bhāvānāṃ nāsti saṃbhavaḥ
1.104 tasmād abhinnakāleṣu varṇavākyapadādiṣu
vṛttikālaḥ svakālaś ca nādabhedād vibhajyate
1.105 yaḥ saṃyogavibhāgābhyāṃ karaṇair upajanyate
sa sphoṭaḥ śabdajāḥ śabdā dhvanayo+anyair udāhṛtāḥ
1.106 alpe mahati vā śabde sphoṭakālo na bhidyate
paras tu śabdasaṃtānaḥ pracayāpacayātmakaḥ
1.107 dūrāt prabheva dīpasya dhvanimātraṃ tu lakṣyate
ghaṇṭādīnāṃ ca śabdeṣu vyakto bhedaḥ sa dṛśyate
1.108 dravyābhighātāt pracitau bhinnau dīrghaplutāv api
kampe tūparate jātā nādā vṛtter viśeṣakāḥ
1.109 anavasthitakampe+api karaṇe dhvanayo+apare
sphoṭād evopajāyante jvālā jvālāntarād iva
1.110 vāyor aṇūnāṃ jñānasya śabdatvāpattir iṣyate
kaiś cid darśanabhedo hi pravādeṣv anavasthitaḥ
1.111 [labdhakriyaḥ prayatnena vaktur icchānuvartinā
sthāneṣv abhihato vāyuḥ śabdatvaṃ pratipadyate
1.112 tasya kāraṇasāmarthyād vegapracayadharmaṇaḥ
saṃnipātād vibhajyante sāravatyo+api mūrtayaḥ
1.113 aṇavaḥ sarvaśaktitvād bhedasaṃsargavṛttayaḥ
chāyātapatamaḥśabda- bhāvena pariṇāminaḥ
1.114 svaśaktau vyajyamānāyāṃ prayatnena samīritāḥ
abhrāṇīva pracīyante śabdākhyāḥ paramāṇavaḥ
1.115 athāyam āntaro jñātā sūkṣmavāgātmani sthitaḥ
vyaktaye svasya rūpasya śabdatvena vivartate
1.116 sa manobhāvam āpadya tejasā pākam āgataḥ
vāyum āviśati prāṇam athāsau samudīryate
1.117 antaḥkaraṇatattvasya vāyur āśrayatāṃ gataḥ
taddharmeṇa samāviṣṭas tejasaiva vivartate
1.118 vibhajan svātmano granthīñ śrutirūpaiḥ pṛthagvidhaiḥ
prāṇo varṇān abhivyajya varṇeṣv evopalīyate
1.119 ātmā buddhyā samarthyārthān mano yuṅkte vivakṣayā
manaḥ kāyāgnim āhanti sa prerayati mārutam]
1.120 ajasravṛttir yaḥ śabdaḥ sūkṣmatvān nopalabhyate
vyajanād vāyur iva sa svanimittāt pratīyate
1.121 tasya prāṇe ca yā śaktir yā ca buddhau vyavasthitā
vivartamānā sthāneṣu saiṣā bhedaṃ prapadyate
1.122 śabdeṣv evāśritā śaktir viśvasyāsya nibandhanī
yannetraḥ pratibhātmāyaṃ bhedarūpaḥ pratāyate
1.123 śabdādibhedaḥ śabdena vyākhyāto rūpyate yataḥ
tasmād arthavidhāḥ sarvāḥ śabdamātrāsu niśritāḥ
1.124 śabdasya pariṇāmo+ayam ity āmnāyavido viduḥ
chandobhya eva prathamam etad viśvaṃ pravartate
1.125 vibhajya bahudhātmānaṃ sa cchandasyaḥ prajāpatiḥ
chandomayībhir mātrābhir bahudhaiva viveśa tam
1.126 sādhvī vāg bhūyasī yeṣu puruṣeṣu vyavasthitā
adhikaṃ vartate teṣu puṇyaṃ rūpaṃ prajāpateḥ
1.127 prājāpatyaṃ mahat tejas tatpātrair iva saṃvṛtam
śarīrabhede viduṣāṃ svāṃ yonim upadhāvati
1.128 yad etan maṇḍalaṃ bhāsvad dhāma citrasya rādhasaḥ
tadbhāvam abhisaṃbhūya vidyāyāṃ pravilīyate
1.129 itikartavyatā loke sarvā śabdavyapāśrayā
yāṃ pūrvāhitasaṃskāro bālo+api pratipadyate
1.130 yaḥ karaṇavinyāsaḥ prāṇasyordhvaṃ samīraṇam
sthānānām abhighātaś ca na vinā śabdabhāvanām
1.131 na so+asti pratyayo loke yaḥ śabdānugamād ṛte
anuviddham iva jñānaṃ sarvaṃ śabdena bhāsate
1.132 vāgrūpatā ced utkrāmed avabodhasya śāśvatī
na prakāśaḥ prakāśeta sā hi pratyavamarśinī
1.133 sā sarvavidyāśilpānāṃ kalānāṃ copabandhanī
tadvaśād abhiniṣpannaṃ sarvaṃ vastu vibhajyate
1.134 saiṣā saṃsāriṇāṃ saṃjñā bahir antaś ca vartate
tanmātrām avyatikrāntaṃ caitanyaṃ sarvajātiṣu
1.135 arthakriyāsu vāk sarvān samīhayati dehinaḥ
tadutkrāntau visaṃjño+ayaṃ dṛśyate kāṣṭhakuḍyavat
1.136 bhedodgrāhavivartena labdhākāraparigrahā
āmnātā sarvavidyāsu vāg eva prakṛtiḥ parā
1.137 ekatvam anatikrāntā vāṅnetrā vāṅnibandhanāḥ
pṛthak pratyavabhāsante vāgvibhāgā gavādayaḥ
1.138 ṣaḍdvārāṃ ṣaḍadhiṣṭhānāṃ ṣaṭprabodhāṃ ṣaḍavyayām
te mṛtyum ativartante ye vai vācam upāsate
1.139 pravibhāge yathā kartā tayā kārye pravartate
avibhāge tathā saiva kāryatvenāvatiṣṭhate
1.140 pravibhajyātmanātmānaṃ sṛṣṭvā bhāvān pṛthagvidhān
sarveśvaraḥ sarvamayaḥ svapne bhoktā pravartate
1.141 svamātrā paramātrā vā śrutyā prakramyate yathā
tathaiva rūḍhatām eti tayā hy artho vidhīyate
1.142 atyantam atathābhūte nimitte śrutyapāśrayāt
dṛśyate+alātacakrādau vastvākāranirūpaṇā
1.143 api prayoktur ātmānaṃ śabdam antar avasthitam
prāhur mahāntam ṛṣabhaṃ yena sāyujyam iṣyate
1.144 tasmād yaḥ śabdasaṃskāraḥ sā siddhiḥ paramātmanaḥ
tasya pravṛttitattvajñas tad brahmāmṛtam aśnute
1.145 prāṇavṛttim atikrānte vācas tattve vyavasthitaḥ
kramasaṃhārayogena saṃhṛtyātmānam ātmani
1.146 vācaḥ saṃskāram ādhāya vācaṃ jñāne niveśya ca
vibhajya bandhanāny asyāḥ kṛtvā tāṃ chinnabandhanām
1.147 jyotir āntaram āsādya cchinnagranthiparigrahaḥ
kāraṇajyotiṣaikatvaṃ chittvā granthīn pravartate
1.148 na jātv akartṛkaṃ kaś cid āgamaṃ pratipadyate
bījaṃ sarvāgamāpāye trayy evāto vyavasthitā
1.149 astaṃ yāteṣu vādeṣu kartṛṣv anyeṣv asatsv api
śrutismṛtyuditaṃ dharmaṃ loko na vyativartate
1.150 jñāne svābhāvike nārthaḥ śāstraiḥ kaś ca na vidyate
dharmo jñānasya hetuś cet tasyāmnāyo nibandhanam
1.151 vedaśāstrāvirodhī ca tarkaś cakṣur apaśyatām
rūpamātrād dhi vākyārthaḥ kevalaṃ nātitiṣṭhati
1.152 sato+avivakṣā pārārthyaṃ vyaktir arthasya laiṅgikī
iti nyāyo bahuvidhas tarkeṇa pravibhajyate
1.153 śabdānām eva sā śaktis tarko yaḥ puruṣāśrayaḥ
sa śabdānugato nyāyo +anāgameṣv anibandhanaḥ
1.154 yad udumbaravarṇānāṃ ghaṭīnāṃ maṇḍalaṃ mahat
pītaṃ na gamayet svargaṃ kiṃ tat kratugataṃ nayet
1.155 rūpādayo yathā dṛṣṭāḥ pratyarthaṃ yataśaktayaḥ
śabdās tathaiva dṛśyante viṣāpaharaṇādiṣu
1.156 yathaiṣāṃ tatra sāmarthyaṃ dharme+apy evaṃ pratīyatām
sādhūnāṃ sādhubhis tasmād vācyam abhyudayārthinām
1.157 sarvo+adṛṣṭaphalān arthān āgamāt pratipadyate
viparītaṃ ca sarvatra śakyate vaktum āgame
1.158 sādhutvajñānaviṭayā seyaṃ vyākaraṇasmṛtiḥ
avicchedena śiṣṭānām idaṃ smṛtinibandhanam
1.159 vaikharyā madhyamāyāś ca paśyantyāś caitad adbhutam
anekatīrthabhedāyās trayyā vācaḥ paraṃ padam
1.160 gaur iva prakṣaraty ekā rasam uttamaśālinī
divyādivyena rūpeṇa bhāratī gauḥ śucismitā
1.161 etayor antaraṃ paśya sūkṣmayoḥ spandamānayoḥ
prāṇāpānāntare nityam ekā sarvasya tiṣṭhati
1.162 anyā tv apreryamāṇaiva vinā prāṇena vartate
jāyate hi tataḥ prāṇo vācam āpyāyayan punaḥ
1.163 prāṇenāpyāyitā saivaṃ vyavahāranibandhanī
sarvasyocchvāsam āsādya na vāg vadati karhi cit
1.164 ghoṣiṇī jātanirghoṣā aghoṣā ca pravartate
tayor api ca ghoṣiṇyā nirghoṣaiva garīyasī
1.165 sthāneṣu vivṛte vāyau kṛtavarṇaparigrahā
vaikharī vāk prayoktṝṇāṃ prāṇavṛttinibandhanā
1.166 kevalaṃ buddhyupādāna- kramarūpānupātinī
prāṇavṛttim atikramya madhyamā vāk pravartate
1.167 avibhāgā tu paśyantī sarvataḥ saṃhṛtakramā
svarūpajyotir evāntaḥ sūkṣmā vāg anapāyinī
1.168 pīyūṣāpūryamāṇāpi nityam āgantubhir malaiḥ
antyā kaleva somasya nātyantam abhibhūyate
1.169 yasyāṃ dṛṣṭasvarūpāyām adhikāro nivartate
puruṣe ṣoḍaśakale tām āhur amṛtāṃ kalām
1.170 prāptoparāgarūpā sā viplavair anuṣaṅgibhiḥ
vaikharī sattvamātreva guṇair na vyavakīryate
1.171 tadvibhāgāvibhāgābhyāṃ kriyamāṇam avasthitam
svabhāvajñais tu bhāvānāṃ dṛśyante śabdaśaktayaḥ
1.172 anādim avyavacchinnāṃ śrutim āhur akartṛkām
śiṣṭair nibadhyamānā tu na vyavacchidyate smṛtiḥ
1.173 avibhāgād vivṛttānām abhikhyā svapnavac chrutau
bhāvatattvaṃ tu vijñāya liṅgebhyo vihitā smṛtiḥ
1.174 kāyavāgbuddhiviṣayā ye malāḥ samavasthitāḥ
cikitsālakṣaṇādhyātma- śāstrais teṣāṃ viśuddhayaḥ
1.175 śabdaḥ saṃskārahīno yo gaur iti prayuyukṣyate
tam apabhraṃśam icchanti viśiṣṭārthaniveśinam
1.176 asvagoṇyādayaḥ śabdāḥ sādhavo viṣayāntare
nimittabhedāt sarvatra sādhutvaṃ ca vyavasthitam
1.177 te sādhuṣv anumānena pratyayotpattihetavaḥ
tādātmyam upagamyeva śabdārthasya prakāśakāḥ
1.178 na śiṣṭair anugamyante paryāyā iva sādhavaḥ
te yataḥ smṛtiśāstreṇa tasmāt sākṣād avācakāḥ
1.179 aṃbvaṃbv iti yathā bālaḥ śikṣamāṇo+apabhāṣate
avyaktaṃ tadvidāṃ tena vyaktau bhavati niścayaḥ
1.180 evaṃ sādhau prayoktavye yo+apabhraṃśaḥ prayujyate
tena sādhuvyavahitaḥ kaś cid artho+abhidhīyate
1.181 pāraṃparyād apabhraṃśā viguṇeṣv abhidhātṛṣu
prasiddhim āgatā yena teṣāṃ sādhur avācakaḥ
1.182 daivī vāg vyatikīrṇeyam aśaktair abhidhātṛbhiḥ
anityadarśināṃ tv asmin vāde buddhiviparyayaḥ
1.183 ubhayeṣām avicchedād anyaśabdavivakṣayā
yo+anyaḥ prayujyate śabdo na so+arthasyābhidhāyakaḥ
iti bhartṛharikṛte vākyapadīye brahmakāṇḍaṃ samāptam