3.5 guṇasamuddeśaḥ

3.5.1 saṃsargi bhedakaṃ yad yat savyāpāraṃ pratīyate
guṇatvaṃ paratantratvāt tasya śāstra udāhṛtam
3.5.2 dravyasyāvyapadeśasya ya upādīyate guṇaḥ
bhedako vyapadeśāya tatprakarṣo+abhidhīyate
3.5.3 sarvasyaiva pradhānasya na vinā bhedahetunā
prakarṣo vidyate nāpi śabdasyopaiti vācyatām
3.5.4 vidyamānāḥ pradhāneṣu na sarve bhedahetavaḥ
viśeṣaśabdair ucyante vyāvṛttārthābhidhāyibhiḥ
3.5.5 vastūpalakṣaṇe tatra viśeṣo vyāpṛto yadi
prakarṣo niyamābhāvāt syād avijñātahetukaḥ
3.5.6 sarvaṃ ca sarvato+avaśyaṃ niyamena prakṛṣyate
saṃsargiṇā nimittena nikṛṣṭenādhikena vā
3.5.7 nāpekṣate nimittaṃ ca prakarṣe vyāpṛtaṃ yadi
dravyasya syād upādānaṃ prakarṣaṃ praty anarthakam
3.5.8 savyāpāro guṇas tasmāt svaprakarṣanibandhanaḥ
dravyātmānaṃ bhinatty eva svaprakarṣaṃ niveśayan
3.5.9 arūpaṃ pararūpeṇa dravyam ākhyāyate yathā
aprakarṣaṃ prakarṣeṇa guṇasyāviśyate tathā
iti guṇasamuddeśaḥ