3.2 dravyasamuddeśaḥ

3.2.1 ātmā vastu svabhāvaś ca śarīraṃ tattvam ity api
dravyam ity asya paryāyās tac ca nityam iti smṛtam
3.2.2 satyaṃ vastu tadākārair asatyair avadhāryate
asatyopādhibhiḥ śabdaiḥ satyam evābhidhīyate
3.2.3 adhruveṇa nimittena devadattagṛhaṃ yathā
gṛhītaṃ gṛhaśabdena śuddham evābhidhīyate
3.2.4 suvarṇādi yathā yuktaṃ svair ākārair apāyibhiḥ
rucakādyabhidhānānāṃ śuddham evaiti vācyatām
3.2.5 ākāraiś ca vyavacchedāt sārvārthyam avarudhyate
yathaiva cakṣurādīnāṃ sāmarthyaṃ nālikādibhiḥ
3.2.6 teṣv ākāreṣu yaḥ śabdas tathābhūteṣu vartate
tattvātmakatvāt tenāpi nityam evābhidhīyate
3.2.7 na tattvātattvayor bheda iti vṛddhebhya āgamaḥ
atattvam iti manyante tattvam evāvicāritam
3.2.8 vikalparūpaṃ bhajate tattvam evāvikalpitam
na cātra kālabhedo+asti kālabhedaś ca gṛhyate
3.2.9 yathā viṣayadharmāṇāṃ jñāne+atyantam asaṃbhavaḥ
tadātmeva ca tat siddham atyantam atadātmakam
3.2.10 tathā vikārarūpāṇāṃ tattve+atyantam asaṃbhavaḥ
tadātmeva ca tat tattvam atyantam atadātmakam
3.2.11 sat yam ākṛtisaṃhāre yad ante vyavatiṣṭhate
tan nityaṃ śabdavācyaṃ tac chabdāt tac ca na bhidyate
3.2.12 na tad asti na tan nāsti na tad ekaṃ na tat pṛthak
na saṃsṛṣṭaṃ vibhaktaṃ na vikṛtaṃ na na cānyathā
3.2.13 tan nāsti vidyate tac ca tad ekaṃ tat pṛthak pṛthak
saṃsṛṣṭaṃ ca vibhaktaṃ ca vikṛtaṃ tat tad anyathā
3.2.14 tasya śabdārthasaṃbandha- rūpam ekasya dṛśyate
tad dṛśyaṃ darśanaṃ draṣṭā darśane ca prayojanam
3.2.15 vikārāpagame satyaṃ suvarṇaṃ kuṇḍale yathā
vikārāpagame satyāṃ tathāhuḥ prakṛtiṃ parām
3.2.16 vācyā sā sarvaśabdānāṃ śabdāś ca na pṛthak tataḥ
apṛthaktve ca saṃbandhas tayor nānātmanor iva
3.2.17 ātmā paraḥ priyo dveṣyo vaktā vācyaṃ prayojanam
viruddhāni yathaikasya svapne rūpāṇi cetasaḥ
3.2.18 ajanmani tathā nitye paurvāparyavivarjite
tattve janmādirūpatvaṃ viruddham upalabhyate
iti dravyasamuddeśaḥ