Chapter 106: Story of the origin and distribution of the nectar of immortality
SS 172-173brahmovāca:
BRP106.001.1 pravarāsaṅgamo nāma śreṣṭhā caiva mahānadī |
          BRP106.001.2 yatra siddheśvaro devaḥ sarvalokopakārakṛt || 1 ||
        BRP106.002.1 devānāṃ dānavānāṃ ca saṅgamo 'bhūt sudāruṇaḥ |
          BRP106.002.2 teṣāṃ parasparaṃ vāpi prītiś cābhūn mahāmune || 2 ||
        BRP106.003.1 te 'py evaṃ mantrayām āsur devā vai dānavā mithaḥ |
          BRP106.003.2 meruparvatam āsādya parasparahitaiṣiṇaḥ || 3 ||
        devadaityā ūcuḥ:
BRP106.004.1 amṛtenāmaratvaṃ syād utpādyāmṛtam uttamam |
          BRP106.004.2 pibāmaḥ sarva evaite bhavāmaś cāmarā vayam || 4 ||
        BRP106.005.1 ekībhūtvā vayaṃ lokān pālayāmaḥ sukhāni ca |
          BRP106.005.2 prāpsyāmaḥ saṅgaraṃ hitvā saṅgaro duḥkhakāraṇam || 5 ||
        BRP106.006.1 prītyā caivārjitān arthān bhokṣyāmo gatamatsarāḥ |
          BRP106.006.2 yataḥ snehena vṛttir yā sāsmākaṃ sukhadā sadā || 6 ||
        BRP106.007.1 vaiparītyaṃ tu yad vṛttaṃ na smartavyaṃ kadācana |
          BRP106.007.2 na ca trailokyarājye 'pi kaivalye vā sukhaṃ manāk |
          BRP106.007.3 tad ūrdhvam api vā yat tu nirvairatvād avāpyate || 7 ||
        brahmovāca:
BRP106.008.1 evaṃ parasparaṃ prītāḥ santo devāś ca dānavāḥ |
          BRP106.008.2 ekībhūtāś ca suprītā vimathya varuṇālayam || 8 ||
        BRP106.009.1 manthānaṃ mandaraṃ kṛtvā rajjuṃ kṛtvā tu vāsukim |
          BRP106.009.2 devāś ca dānavāḥ sarve mamanthur varuṇālayam || 9 ||
        BRP106.010.1 utpannaṃ ca tataḥ puṇyam amṛtaṃ suravallabham |
          BRP106.010.2 niṣpanne cāmṛte puṇye te ca procuḥ parasparam || 10 ||
        BRP106.011.1 yāmaḥ svaṃ svam adhiṣṭhānaṃ kṛtakāryāḥ śramaṃ gatāḥ |
          BRP106.011.2 sarve samaṃ ca sarvebhyo yathāyogyaṃ vibhajyatām || 11 ||
        BRP106.012.1 yadā sarvāgamo yatra yasmiṃl lagne śubhāvahe |
          BRP106.012.2 vibhajyatām idaṃ puṇyam amṛtaṃ surasattamāḥ || 12 ||
        BRP106.013.1 ity uktvā te yayuḥ sarve daityadānavarākṣasāḥ |
          BRP106.013.2 gateṣu daityasaṅgheṣu devāḥ sarve 'nvamantrayan || 13 ||
        devā ūcuḥ:
BRP106.014.1 gatās te ripavo 'smākaṃ daivayogād arindamāḥ |
          BRP106.014.2 ripūṇām amṛtaṃ naiva deyaṃ bhavati sarvathā || 14 ||
        brahmovāca:
BRP106.015.1 bṛhaspatis tathety āha punar āha surān idam || 15 ||
        bṛhaspatir uvāca:
BRP106.016.1 na jānanti yathā pāpā pibadhvaṃ ca tathāmṛtam |
          BRP106.016.2 ayam evocito mantro yac chatrūṇāṃ parābhavaḥ || 16 ||
        BRP106.017.1 dveṣyāḥ sarvātmanā dveṣyā iti nītivido viduḥ |
          BRP106.017.2 na viśvāsyā na cākhyeyā naiva mantryāś ca śatravaḥ || 17 ||
        BRP106.018.1 tebhyo na deyam amṛtaṃ bhaveyur amarās tataḥ |
          BRP106.018.2 amareṣu ca jāteṣu teṣu daityeṣu śatruṣu |
          BRP106.018.3 tāñ jetuṃ naiva śakṣyāmo na deyam amṛtaṃ tataḥ || 18 ||
        brahmovāca:
BRP106.019.1 iti sammantrya te devā vācaspatim athābruvan || 19 ||
        devā ūcuḥ:
BRP106.020.1 kva yāmaḥ kutra mantraḥ syāt kva pibāmaḥ kva saṃsthitiḥ |
          BRP106.020.2 kurmas tad eva prathamaṃ vada vācaspate tathā || 20 ||
        bṛhaspatir uvāca:
BRP106.021.1 yāntu brahmāṇam amarāḥ pṛcchantv atra gatiṃ parām |
          BRP106.021.2 sa tu jñātā ca vaktā ca dātā caiva pitāmahaḥ || 21 ||
        brahmovāca:
BRP106.022.1 bṛhaspater vacaḥ śrutvā madantikam athāgaman |
          BRP106.022.2 namasya māṃ surāḥ sarve yad vṛttaṃ tan nyavedayan || 22 ||
        BRP106.023.1 tad devavacanāt putra taiḥ surair agamaṃ harim |
          BRP106.023.2 viṣṇave kathitaṃ sarvaṃ śambhave viṣahāriṇe || 23 ||
        BRP106.024.1 ahaṃ viṣṇuś ca śambhuś ca devagandharvakinnaraiḥ |
          BRP106.024.2 merukandaram āgatya na jānanti yathāsurāḥ || 24 ||
        BRP106.025.1 rakṣakaṃ ca hariṃ kṛtvā somapānāya tasthire |
          BRP106.025.2 ādityas tatra vijñātā somabhojyān athetarān || 25 ||
        BRP106.026.1 somo dātāmṛtaṃ bhāgaṃ cakradhṛg rakṣakas tathā |
          BRP106.026.2 naiva jānanti tad daityā danujā rākṣasās tathā || 26 ||
        BRP106.027.1 vinā rāhuṃ mahāprājñaṃ saiṃhikeyaṃ ca somapam |
          BRP106.027.2 kāmarūpadharo rāhur marutāṃ madhyam āviśat || 27 ||
        BRP106.028.1 marudrūpaṃ samāsthāya pānapātradharas tathā |
          BRP106.028.2 jñātvā divākaro daityaṃ taṃ somāya nyavedayat || 28 ||
        BRP106.029.1 tadā tad amṛtaṃ tasmai daityāyādaityarūpiṇe |
          BRP106.029.2 dattvā somaṃ tadā somo viṣṇave tan nyavedayat || 29 ||
        BRP106.030.1 viṣṇuḥ pītāmṛtaṃ daityaṃ cakreṇodyamya tacchiraḥ |
          BRP106.030.2 ciccheda tarasā vatsa tacchiras tv amaraṃ tv abhūt || 30 ||
        BRP106.031.1 śiromātravihīnaṃ yad dehaṃ tad apatad bhuvi |
          BRP106.031.2 dehaṃ tad amṛtaspṛṣṭaṃ patitaṃ dakṣiṇe taṭe || 31 ||
        BRP106.032.1 gautamyā muniśārdūla kampayad vasudhātalam |
          BRP106.032.2 dehaṃ cāpy amaraṃ putra tad adbhutam ivābhavat || 32 ||
        BRP106.033.1 dehaṃ ca śiraso 'pekṣi śiro deham apekṣate |
          BRP106.033.2 ubhayaṃ cāmaraṃ jātaṃ daityaś cāyaṃ mahābalaḥ || 33 ||
        BRP106.034.1 śiraḥ kāye samāviṣṭaṃ sarvān bhakṣayate surān |
          BRP106.034.2 tasmād deham idaṃ pūrvaṃ nāśayāmo mahīgatam |
          BRP106.034.3 tatas te śaṅkaraṃ prāhur devāḥ sarve sasambhramāḥ || 34 ||
        devā ūcuḥ:
BRP106.035.1 mahīgataṃ daityadehaṃ nāśayasva surottama |
          BRP106.035.2 tvaṃ deva karuṇāsindhuḥ śaraṇāgatarakṣakaḥ || 35 ||
        BRP106.036.1 śirasā naiva yujyeta daityadehaṃ tathā kuru || 36 ||
        brahmovāca:
BRP106.037.1 preṣayām āsa ceśo 'pi śreṣṭhāṃ śaktiṃ tadātmanaḥ |
          BRP106.037.2 mātṛbhiḥ sahitāṃ devīṃ mātaraṃ lokapālinīm || 37 ||
        BRP106.038.1 īśāyudhadharā devī īśaśaktisamanvitā |
          BRP106.038.2 mahīgataṃ yatra dehaṃ tatrāgād bhakṣyakāṅkṣiṇī || 38 ||
        BRP106.039.1 śiromātraṃ surāḥ sarve merau tatraiva sāntvayan |
          BRP106.039.2 deho devyā punas tatra yuyudhe bahavaḥ samāḥ || 39 ||
        BRP106.040.1 rāhus tatra surān āha bhittvā dehaṃ purā mama |
          BRP106.040.2 atrāste rasam utkṛṣṭaṃ tad ākṛṣya śarīrataḥ || 40 ||
        BRP106.041.1 pṛthakbhūte rase dehaṃ pravare 'mṛtam uttamam |
          BRP106.041.2 bhasmībhūyāt kṣaṇenaiva tasmāt kurvantu tat purā || 41 ||
        brahmovāca:
BRP106.042.1 etad rāhuvacaḥ śrutvā prītāḥ sarve 'surārayaḥ |
          BRP106.042.2 abhyaṣiñcan grahāṇāṃ tvaṃ graho bhūyā mudānvitaḥ || 42 ||
        BRP106.043.1 taddevavacanāc chaktir īśvarī yā nigadyate |
          BRP106.043.2 dehaṃ bhittvā daityapateḥ suraśaktisamanvitā || 43 ||
        BRP106.044.1 ākṛṣya śīghram utkṛṣṭaṃ pravaraṃ cāmṛtaṃ bahiḥ |
          BRP106.044.2 sthāpayitvā tu tad dehaṃ bhakṣayām āsa cāmbikā || 44 ||
        BRP106.045.1 kālarātrir bhadrakālī procyate yā mahābalā |
          BRP106.045.2 sthāpitaṃ rasam utkṛṣṭaṃ rasānāṃ pravaraṃ rasam || 45 ||
        BRP106.046.1 vyasravat sthāpitaṃ tat tu pravarā sābhavan nadī |
          BRP106.046.2 ākṛṣṭam amṛtaṃ caiva sthāpitaṃ sāpy abhakṣayat || 46 ||
        BRP106.047.1 tataḥ śreṣṭhā nadī jātā pravarā cāmṛtā śubhā |
          BRP106.047.2 rāhudehasamudbhūtā rudraśaktisamanvitā || 47 ||
        BRP106.048.1 nadīnāṃ pravarā ramyā cāmṛtā preritā tahā |
          BRP106.048.2 tatra pañca sahasrāṇi tīrthāni guṇavanti ca || 48 ||
        BRP106.049.1 tatra śambhuḥ svayaṃ tasthau sarvadā surapūjitaḥ |
          BRP106.049.2 tasyai tuṣṭāḥ surāḥ sarve devyai nadyai pṛthak pṛthak || 49 ||
        BRP106.050.1 varān dadur mudā yuktā yathā pūjām avāpsyati |
          BRP106.050.2 śambhuḥ surapatir loke tathā pūjām avāpsyasi || 50 ||
        BRP106.051.1 nivāsaṃ kuru devi tvaṃ lokānāṃ hitakāmyayā |
          BRP106.051.2 sadā tiṣṭha raseśāni sarveṣāṃ sarvasiddhidā || 51 ||
        BRP106.052.1 stavanāt kīrtanād dhyānāt sarvakāmapradāyinī |
          BRP106.052.2 tvāṃ namasyanti ye bhaktyā kiñcid āpekṣya sarvadā || 52 ||
        BRP106.053.1 teṣāṃ sarvāṇi kāryāṇi bhaveyur devatājñayā |
          BRP106.053.2 śivaśaktyor yatas tasmin nivāso 'bhūt sanātanaḥ || 53 ||
        BRP106.054.1 ato vadanti munayo nivāsapuram ity adaḥ |
          BRP106.054.2 pravarāyāḥ purā devāḥ suprītās te varān daduḥ || 54 ||
        BRP106.055.1 gaṅgāyāḥ saṅgamo yas te vikhyātaḥ suravallabhaḥ |
          BRP106.055.2 tatrāplutānāṃ sarveṣāṃ bhuktir vā muktir eva ca || 55 ||
        BRP106.056.1 yad vāpi manasaḥ kāmyaṃ devānām api durlabham |
          BRP106.056.2 syāt teṣāṃ sarvam eveha evaṃ dattvā surā yayuḥ || 56 ||
        BRP106.057.1 tataḥ prabhṛti tat tīrthaṃ pravarāsaṅgamaṃ viduḥ |
          BRP106.057.2 preritā devadevena śaktir yā preritā tu sā || 57 ||
        BRP106.058.1 amṛtā saiva vikhyātā pravaraivaṃ mahānadī || 58 ||