Chapter 5: Description of Manu-eras

SS 12-16

ṛṣaya ūcuḥ:

BRP005.001.1 manvantarāṇi sarvāṇi vistareṇa mahāmate |
BRP005.001.2 teṣāṃ pūrvavisṛṣṭiṃ ca lomaharṣaṇa kīrtaya || 1 ||
BRP005.002.1 yāvanto manavaś caiva yāvantaṃ kālam eva ca |
BRP005.002.2 manvantarāṇi bhoḥ sūta śrotum icchāma tattvataḥ || 2 ||

lomaharṣaṇa uvāca:

BRP005.003.1 na śakyo vistaro viprā vaktuṃ varṣaśatair api |
BRP005.003.2 manvantarāṇāṃ sarveṣāṃ saṅkṣepāc chṛṇuta dvijāḥ || 3 ||
BRP005.004.1 svāyambhuvo manuḥ pūrvaṃ manuḥ svārociṣas tathā |
BRP005.004.2 uttamas tāmasaś caiva raivataś cākṣuṣas tathā || 4 ||
BRP005.005.1 vaivasvataś ca bho viprāḥ sāmprataṃ manur ucyate |
BRP005.005.2 sāvarṇiś ca manus tadvad raibhyo raucyas tathaiva ca || 5 ||
BRP005.006.1 tathaiva merusāvarṇyaś catvāro manavaḥ smṛtāḥ |
BRP005.006.2 atītā vartamānāś ca tathaivānāgatā dvijāḥ || 6 ||
BRP005.007.1 kīrtitā manavas tubhyaṃ mayaivaite yathā śrutāḥ |
BRP005.007.2 ṛṣīṃs tv eṣāṃ pravakṣyāmi putrān devagaṇāṃs tathā || 7 ||
BRP005.008.1 marīcir atrir bhagavān aṅgirāḥ pulahaḥ kratuḥ |
BRP005.008.2 pulastyaś ca vasiṣṭhaś ca saptaite brahmaṇaḥ sutāḥ || 8 ||
BRP005.009.1 uttarasyāṃ diśi tathā dvijāḥ saptarṣayas tathā |
BRP005.009.2 āgniidhraś cāgnibāhuś ca medhyo medhātithir vasuḥ || 9 ||
BRP005.010.1 jyotiṣmān dyutimān havyaḥ savalaḥ putrasañjñakaḥ |
BRP005.010.2 manoḥ svāyambhuvasyaite daśa putrā mahaujasaḥ || 10 ||
BRP005.011.1 etad vai prathamaṃ viprā manvantaram udāhṛtam |
BRP005.011.2 aurvo vasiṣṭhaputraś ca stambaḥ kaśyapa eva ca || 11 ||
BRP005.012.1 prāṇo bṛhaspatiś caiva datto 'triccyavanas tathā |
BRP005.012.2 ete maharṣayo viprā vāyuproktā mahāvratāḥ || 12 ||
BRP005.013.1 devāś ca tuṣitā nāma smṛtāḥ svārociṣe 'ntare |
BRP005.013.2 havighnaḥ sukṛtir jyotir āpo mūrtir api smṛtaḥ || 13 ||
BRP005.014.1 pratītaś ca nabhasyaś ca nabha ūrjas tathaiva ca |
BRP005.014.2 svārociṣasya putrās te manor viprā mahātmanaḥ || 14 ||
BRP005.015.1 kīrtitāḥ pṛthivīpālā mahāvīryaparākramāḥ |
BRP005.015.2 dvitīyam etat kathitaṃ viprā manvantaraṃ mayā || 15 ||
BRP005.016.1 idaṃ tṛtīyaṃ vakṣyāmi tad budhyadhvaṃ dvijottamāḥ |
BRP005.016.2 vasiṣṭhaputrāḥ saptāsan vāsiṣṭhā iti viśrutāḥ || 16 ||
BRP005.017.1 hiraṇyagarbhasya sutā ūrjā jātāḥ sutejasaḥ |
BRP005.017.2 ṛṣayo 'tra mayā proktāḥ kīrtyamānān nibodhata || 17 ||
22
BRP005.018.1 auttameyān muniśreṣṭhā daśa putrān manor imān |
BRP005.018.2 iṣa ūrjas tanūrjas tu madhur mādhava eva ca || 18 ||
BRP005.019.1 śuciḥ śukraḥ sahaś caiva nabhasyo nabha eva ca |
BRP005.019.2 bhānavas tatra devāś ca manvantaram udāhṛtam || 19 ||
BRP005.020.1 manvantaraṃ caturthaṃ vaḥ kathayiṣyāmi sāmpratam |
BRP005.020.2 kāvyaḥ pṛthus tathaivāgnir jahnur dhātā dvijottamāḥ || 20 ||
BRP005.021.1 kapīvān akapīvāṃś ca tatra saptarṣayo dvijāḥ |
BRP005.021.2 purāṇe kīrtitā viprāḥ putrāḥ pautrāś ca bho dvijāḥ || 21 ||
BRP005.022.1 tathā devagaṇāś caiva tāmasasyāntare manoḥ |
BRP005.022.2 dyutis tapasyaḥ sutapās tapobhūtaḥ sanātanaḥ || 22 ||
BRP005.023.1 taporatir akalmāṣas tanvī dhanvī parantapaḥ |
BRP005.023.2 tāmasasya manor ete daśa putrāḥ prakīrtitāḥ || 23 ||
BRP005.024.1 vāyuproktā muniśreṣṭhāś caturthaṃ caitad antaram |
BRP005.024.2 devabāhur yadudhraś ca munir vedaśirās tathā || 24 ||
BRP005.025.1 hiraṇyaromā parjanya ūrdhvabāhuś ca somajaḥ |
BRP005.025.2 satyanetras tathātreya ete saptarṣayo 'pare || 25 ||
BRP005.026.1 devāś cābhūtarajasas tathā prakṛtayaḥ smṛtāḥ |
BRP005.026.2 vāriplavaś ca raibhyaś ca manor antaram ucyate || 26 ||
BRP005.027.1 atha putrān imāṃs tasya budhyadhvaṃ gadato mama |
BRP005.027.2 dhṛtimān avyayo yuktas tattvadarśī nirutsukaḥ || 27 ||
BRP005.028.1 āraṇyaś ca prakāśaś ca nirmohaḥ satyavāk kṛtī |
BRP005.028.2 raivatasya manoḥ putrāḥ pañcamaṃ caitad antaram || 28 ||
BRP005.029.1 ṣaṣṭhaṃ tu sampravakṣyāmi tad budhyadhvaṃ dvijottamāḥ |
BRP005.029.2 bhṛgur nabho vivasvāṃś ca sudhāmā virajās tathā || 29 ||
BRP005.030.1 atināmā sahiṣṇuś ca saptaite ca maharṣayaḥ |
BRP005.030.2 cākṣuṣasyāntare viprā manor devās tv ime smṛtāḥ || 30 ||
BRP005.031.1 ābālaprathitās te vai pṛthaktvena divaukasaḥ |
BRP005.031.2 lekhāś ca nāmato viprāḥ pañca devagaṇāḥ smṛtāḥ || 31 ||
BRP005.032.1 ṛṣer aṅgirasaḥ putrā mahātmāno mahaujasaḥ |
BRP005.032.2 nāḍvaleyā muniśreṣṭhā daśa putrās tu viśrutāḥ || 32 ||
BRP005.033.1 ruruprabhṛtayo viprāś cākṣuṣasyāntare manoḥ |
BRP005.033.2 ṣaṣṭhaṃ manvantaraṃ proktaṃ saptamaṃ tu nibodhata || 33 ||
BRP005.034.1 atrir vasiṣṭho bhagavān kaśyapaś ca mahān ṛṣiḥ |
BRP005.034.2 gautamo 'tha bharadvājo viśvāmitras tathaiva ca || 34 ||
BRP005.035.1 tathaiva putro bhagavān ṛcīkasya mahātmanaḥ |
BRP005.035.2 saptamo jamadagniś ca ṛṣayaḥ sāmprataṃ divi || 35 ||
BRP005.036.1 sādhyā rudrāś ca viśve ca vasavo marutas tathā |
BRP005.036.2 ādityāś cāśvinau cāpi devau vaivasvatau smṛtau || 36 ||
23
BRP005.037.1 manor vaivasvatasyaite vartante sāmprate 'ntare |
BRP005.037.2 ikṣvākupramukhāś caiva daśa putrā mahātmanaḥ || 37 ||
BRP005.038.1 eteṣāṃ kīrtitānāṃ tu maharṣīṇāṃ mahaujasām |
BRP005.038.2 teṣāṃ putrāś ca pautrāś ca dikṣu sarvāsu bho dvijāḥ || 38 ||
BRP005.039.1 manvantareṣu sarveṣu prāg āsan sapta saptakāḥ |
BRP005.039.2 loke dharmavyavasthārthaṃ lokasaṃrakṣaṇāya ca || 39 ||
BRP005.040.1 manvantare vyatikrānte catvāraḥ saptakā gaṇāḥ |
BRP005.040.2 kṛtvā karma divaṃ yānti brahmalokam anāmayam || 40 ||
BRP005.041.1 tato 'nye tapasā yuktāḥ sthānaṃ tat pūrayanty uta |
BRP005.041.2 atītā vartamānāś ca krameṇaitena bho dvijāḥ || 41 ||
BRP005.042.1 anāgatāś ca saptaite smṛtā divi maharṣayaḥ |
BRP005.042.2 manor antaram āsādya sāvarṇasyeha bho dvijāḥ || 42 ||
BRP005.043.1 rāmo vyāsas tathātreyo dīptimanto bahuśrutāḥ |
BRP005.043.2 bhāradvājas tathā drauṇir aśvatthāmā mahādyutiḥ || 43 ||
BRP005.044.1 gautamaś cājaraś caiva śaradvān nāma gautamaḥ |
BRP005.044.2 kauśiko gālavaś caiva aurvaḥ kāśyapa eva ca || 44 ||
BRP005.045.1 ete sapta mahātmāno bhaviṣyā munisattamāḥ |
BRP005.045.2 vairī caivādhvarīvāṃś ca śamano dhṛtimān vasuḥ || 45 ||
BRP005.046.1 ariṣṭaś cāpy adhṛṣṭaś ca vājī sumatir eva ca |
BRP005.046.2 sāvarṇasya manoḥ putrā bhaviṣyā munisattamāḥ || 46 ||
BRP005.047.1 eteṣāṃ kalyam utthāya kīrtanāt sukham edhate |
BRP005.047.2 yaśaś cāpnoti sumahad āyuṣmāṃś ca bhaven naraḥ || 47 ||
BRP005.048.1 etāny uktāni bho viprāḥ sapta sapta ca tattvataḥ |
BRP005.048.2 manvantarāṇi saṅkṣepāc chṛṇutānāgatāny api || 48 ||
BRP005.049.1 sāvarṇā manavo viprāḥ pañca tāṃś ca nibodhata |
BRP005.049.2 eko vaivasvatas teṣāṃ catvāras tu prajāpateḥ || 49 ||
BRP005.050.1 parameṣṭhisutā viprā merusāvarṇyatāṃ gatāḥ |
BRP005.050.2 dakṣasyaite hi dauhitrāḥ priyāyās tanayā nṛpāḥ || 50 ||
BRP005.051.1 mahatā tapasā yuktā merupṛṣṭhe mahaujasaḥ |
BRP005.051.2 ruceḥ prajāpateḥ putro raucyo nāma manuḥ smṛtaḥ || 51 ||
BRP005.052.1 bhūtyāṃ cotpādito devyāṃ bhautyo nāma ruceḥ sutaḥ |
BRP005.052.2 anāgatāś ca saptaite kalpe 'smin manavaḥ smṛtāḥ || 52 ||
BRP005.053.1 tair iyaṃ pṛthivī sarvā saptadvīpā sapattanā |
BRP005.053.2 pūrṇaṃ yugasahasraṃ tu paripālyā dvijottamāḥ || 53 ||
BRP005.054.1 prajāpatiś ca tapasā saṃhāraṃ teṣu nityaśaḥ |
BRP005.054.2 yugāni saptatis tāni sāgrāṇi kathitāni ca || 54 ||
BRP005.055.1 kṛtatretādiyuktāni manor antaram ucyate |
BRP005.055.2 caturdaśaite manavaḥ kathitāḥ kīrtivardhanāḥ || 55 ||
24
BRP005.056.1 vedeṣu sapurāṇeṣu sarveṣu prabhaviṣṇavaḥ |
BRP005.056.2 prajānāṃ patayo viprā dhanyam eṣāṃ prakīrtanam || 56 ||
BRP005.057.1 manvantareṣu saṃhārāḥ saṃhārānteṣu sambhavāḥ |
BRP005.057.2 na śakyate 'ntas teṣāṃ vai vaktuṃ varṣaśatair api || 57 ||
BRP005.058.1 visargasya prajānāṃ vai saṃhārasya ca bho dvijāḥ |
BRP005.058.2 manvantareṣu saṃhārāḥ śrūyante dvijasattamāḥ || 58 ||
BRP005.059.1 saśeṣās tatra tiṣṭhanti devāḥ saptarṣibhiḥ saha |
BRP005.059.2 tapasā brahmacaryeṇa śrutena ca samanvitāḥ || 59 ||
BRP005.060.1 pūrṇe yugasahasre tu kalpo niḥśeṣa ucyate |
BRP005.060.2 tatra bhūtāni sarvāṇi dagdhāny ādityaraśmibhiḥ || 60 ||
BRP005.061.1 brahmāṇam agrataḥ kṛtvā sahādityagaṇair dvijāḥ |
BRP005.061.2 praviśanti suraśreṣṭhaṃ harinārāyaṇaṃ prabhum || 61 ||
BRP005.062.1 sraṣṭāraṃ sarvabhūtānāṃ kalpānteṣu punaḥ punaḥ |
BRP005.062.2 avyaktaḥ śāśvato devas tasya sarvam idaṃ jagat || 62 ||
BRP005.063.1 atra vaḥ kīrtayiṣyāmi manor vaivasvatasya vai |
BRP005.063.2 visargaṃ muniśārdūlāḥ sāmpratasya mahādyuteḥ || 63 ||
BRP005.064.1 atra vaṃśaprasaṅgena kathyamānaṃ purātanam |
BRP005.064.2 yatrotpanno mahātmā sa harir vṛṣṇikule prabhuḥ || 64 ||