Chapter 52: Mārkaṇḍeya-episode: The end of the cosmic cycle

SS 107-108

brahmovāca:

BRP052.001.1 āsīt kalpe muniśreṣṭhāḥ sampravṛtte mahākṣaye |
BRP052.001.2 naṣṭe 'rkacandre pavane naṣṭe sthāvarajaṅgame || 1 ||
BRP052.002.1 udite pralayāditye pracaṇḍe ghanagarjite |
BRP052.002.2 vidyudutpātasaṅghātaiḥ sambhagne taruparvate || 2 ||
BRP052.003.1 loke ca saṃhṛte sarve mahadulkānibarhaṇe |
BRP052.003.2 śuṣkeṣu sarvatoyeṣu saraḥsu ca saritsu ca || 3 ||
BRP052.004.1 tataḥ saṃvartako vahnir vāyunā saha bho dvijāḥ |
BRP052.004.2 lokaṃ tu prāviśat sarvam ādityair upaśobhitam || 4 ||
BRP052.005.1 paścāt sa pṛthivīṃ bhittvā praviśya ca rasātalam |
BRP052.005.2 devadānavayakṣāṇāṃ bhayaṃ janayate mahat || 5 ||
BRP052.006.1 nirdahan nāgalokaṃ ca yac ca kiñcit kṣitāv iha |
BRP052.006.2 adhastān muniśārdūlāḥ sarvaṃ nāśayate kṣaṇāt || 6 ||
BRP052.007.1 tato yojanaviṃśānāṃ sahasrāṇi śatāni ca |
BRP052.007.2 nirdahaty āśugo vāyuḥ sa ca saṃvartako 'nalaḥ || 7 ||
BRP052.008.1 sadevāsuragandharvaṃ sayakṣoragarākṣasam |
BRP052.008.2 tato dahati sandīptaḥ sarvam eva jagat prabhuḥ || 8 ||
BRP052.009.1 pradīpto 'sau mahāraudraḥ kalpāgnir iti saṃśrutaḥ |
BRP052.009.2 mahājvālo mahārciṣmān sampradīptamahāsvanaḥ || 9 ||
BRP052.010.1 sūryakoṭipratīkāśo jvalann iva sa tejasā |
BRP052.010.2 trailokyaṃ cādahat tūrṇaṃ sasurāsuramānuṣam || 10 ||
BRP052.011.1 evaṃvidhe mahāghore mahāpralayadāruṇe |
BRP052.011.2 ṛṣiḥ paramadharmātmā dhyānayogaparo 'bhavat || 11 ||
BRP052.012.1 ekaḥ santiṣṭhate viprā mārkaṇḍeyeti viśrutaḥ |
BRP052.012.2 mohapāśair nibaddho 'sau kṣuttṛṣṇākulitendriyāḥ || 12 ||
BRP052.013.1 sa dṛṣṭvā taṃ mahāvahniṃ śuṣkakaṇṭhauṣṭhatālukaḥ |
BRP052.013.2 tṛṣṇārtaḥ praskhalan viprās tadāsau bhayavihvalaḥ || 13 ||
BRP052.014.1 babhrāma pṛthivīṃ sarvāṃ kāndiśīko vicetanaḥ |
BRP052.014.2 trātāraṃ nādhigacchan vai itaś cetaś ca dhāvati || 14 ||
BRP052.015.1 na lebhe ca tadā śarma yatra viśrāmyatā dvijāḥ |
BRP052.015.2 karomi kiṃ na jānāmi yasyāhaṃ śaraṇaṃ vraje || 15 ||
BRP052.016.1 kathaṃ paśyāmi taṃ devaṃ puruṣeśaṃ sanātanam |
BRP052.016.2 iti sañcintayan devam ekāgreṇa sanātanam || 16 ||
BRP052.017.1 prāptavāṃs tat padaṃ divyaṃ mahāpralayakāraṇam |
BRP052.017.2 puruṣeśam iti khyātaṃ vaṭarājaṃ sanātanam || 17 ||
211
BRP052.018.1 tvarāyukto muniś cāsau nyagrodhasyāntikaṃ yayau |
BRP052.018.2 āsādya taṃ muniśreṣṭhās tasya mūle samāviśat || 18 ||
BRP052.019.1 na kālāgnibhayaṃ tatra na cāṅgārapravarṣaṇam |
BRP052.019.2 na saṃvartāgamas tatra na ca vajrāśanis tathā || 19 ||