219

śrībhagavān uvāca:

BRP056.010.1 kāmaṃ devāś ca māṃ vipra nahi jānanti tattvataḥ |
BRP056.010.2 tava prītyā pravakṣyāmi yathedaṃ visṛjāmy aham || 10 ||
BRP056.011.1 pitṛbhakto 'si viprarṣe mām eva śaraṇaṃ gataḥ |
BRP056.011.2 tato dṛṣṭo 'smi te sākṣād brahmacaryaṃ ca te mahat || 11 ||
BRP056.012.1 āpo nārā iti purā sañjñākarma kṛtaṃ mayā |
BRP056.012.2 tena nārāyaṇo 'smy ukto mama tās tv ayanaṃ sadā || 12 ||
BRP056.013.1 ahaṃ nārāyaṇo nāma prabhavaḥ śāśvato 'vyayaḥ |
BRP056.013.2 vidhātā sarvabhūtānāṃ saṃhartā ca dvijottama || 13 ||
BRP056.014.1 ahaṃ viṣṇur ahaṃ brahmā śakraś cāpi surādhipaḥ |
BRP056.014.2 ahaṃ vaiśravaṇo rājā yamaḥ pretādhipas tathā || 14 ||
BRP056.015.1 ahaṃ śivaś ca somaś ca kaśyapaś ca prajāpatiḥ |
BRP056.015.2 ahaṃ dhātā vidhātā ca yajñaś cāhaṃ dvijottama || 15 ||
BRP056.016.1 agnir āsyaṃ kṣitiḥ pādau candrādityau ca locane |
BRP056.016.2 dyaur mūrdhā khaṃ diśaḥ śrotre tathāpaḥ svedasambhavāḥ || 16 ||
BRP056.017.1 sadiśaṃ ca nabhaḥ kāyo vāyur manasi me sthitaḥ |
BRP056.017.2 mayā kratuśatair iṣṭaṃ bahubhiś cāptadakṣiṇaiḥ || 17 ||
BRP056.018.1 yajante vedaviduṣo māṃ devayajane sthitam |
BRP056.018.2 pṛthivyāṃ kṣatriyendrāś ca pārthivāḥ svargakāṅkṣiṇaḥ || 18 ||
BRP056.019.1 yajante māṃ tathā vaiśyāḥ svargalokajigīṣavaḥ |
BRP056.019.2 catuḥsamudraparyantāṃ merumandarabhūṣaṇām || 19 ||
BRP056.020.1 śeṣo bhūtvāham eko hi dhārayāmi vasundharām |
BRP056.020.2 vārāhaṃ rūpam āsthāya mameyaṃ jagatī purā || 20 ||
BRP056.021.1 majjamānā jale vipra vīryeṇāsmi samuddhṛtā |
BRP056.021.2 agniś ca vāḍavo vipra bhūtvāhaṃ dvijasattama || 21 ||
BRP056.022.1 pibāmy apaḥ samāviṣṭas tāś caiva visṛjāmy aham |
BRP056.022.2 brahma vaktraṃ bhujau kṣatram ūrū me saṃśritā viśaḥ || 22 ||
BRP056.023.1 pādau śūdrā bhavantīme vikrameṇa krameṇa ca |
BRP056.023.2 ṛgvedaḥ sāmavedaś ca yajurvedas tv atharvaṇaḥ || 23 ||
BRP056.024.1 mattaḥ prādurbhavanty ete mām eva praviśanti ca |
BRP056.024.2 yatayaḥ śāntiparamā yatātmāno bubhutsavaḥ || 24 ||
BRP056.025.1 kāmakrodhadveṣamuktā niḥsaṅgā vītakalmaṣāḥ |
BRP056.025.2 sattvasthā nirahaṅkārā nityam adhyātmakovidāḥ || 25 ||
BRP056.026.1 mām eva satataṃ viprāś cintayanta upāsate |
BRP056.026.2 ahaṃ saṃvartako jyotir ahaṃ saṃvartako 'nalaḥ || 26 ||
BRP056.027.1 ahaṃ saṃvartakaḥ sūryas tv ahaṃ saṃvartako 'nilaḥ |
BRP056.027.2 tārārūpāṇi dṛśyante yāny etāni nabhastale || 27 ||
BRP056.028.1 mama vai romakūpāṇi viddhi tvaṃ dvijasattama |
BRP056.028.2 ratnākarāḥ samudrāś ca sarva eva caturdiśaḥ || 28 ||
BRP056.029.1 vasanaṃ śayanaṃ caiva nilayaṃ caiva viddhi me |
BRP056.029.2 kāmaḥ krodhaś ca harṣaś ca bhayaṃ mohas tathaiva ca || 29 ||