238

Chapter 61: Prescriptions concerning worship

SS 119-121

brahmovāca:

BRP061.001.1 devān pitṝṃs tathā cānyān santarpyācamya vāgyataḥ |
BRP061.001.2 hastamātraṃ catuṣkoṇaṃ caturdvāraṃ suśobhanam || 1 ||
BRP061.002.1 puraṃ vilikhya bho viprās tīre tasya mahodadheḥ |
BRP061.002.2 madhye tatra likhet padmam aṣṭapattraṃ sakarṇikam || 2 ||
BRP061.003.1 evaṃ maṇḍalam ālikhya pūjayet tatra bho dvijāḥ |
BRP061.003.2 aṣṭākṣaravidhānena nārāyaṇam ajaṃ vibhum || 3 ||
BRP061.004.1 ataḥ paraṃ pravakṣyāmi kāyaśodhanam uttamam |
BRP061.004.2 akāraṃ hṛdaye dhyātvā cakrarekhāsamanvitam || 4 ||
BRP061.005.1 jvalantaṃ triśikhaṃ caiva dahantaṃ pāpanāśanam |
BRP061.005.2 candramaṇḍalamadhyasthaṃ rākāraṃ mūrdhni cintayet || 5 ||
BRP061.006.1 śuklavarṇaṃ pravarṣantam amṛtaṃ plāvayan mahīm |
BRP061.006.2 evaṃ nirdhūtapāpas tu divyadehas tato bhavet || 6 ||
BRP061.007.1 aṣṭākṣaraṃ tato mantraṃ nyased evātmano budhaḥ |
BRP061.007.2 vāmapādaṃ samārabhya kramaśaś caiva vinyaset || 7 ||
BRP061.008.1 pañcāṅgaṃ vaiṣṇavaṃ caiva caturvyūhaṃ tathaiva ca |
BRP061.008.2 karaśuddhiṃ prakurvīta mūlamantreṇa sādhakaḥ || 8 ||
BRP061.009.1 ekaikaṃ caiva varṇaṃ tu aṅgulīṣu pṛthak pṛthak |
BRP061.009.2 oṅkāraṃ pṛthivīṃ śuklāṃ vāmapāde tu vinyaset || 9 ||
BRP061.010.1 nakāraḥ śāmbhavaḥ śyāmo dakṣiṇe tu vyavasthitaḥ |
BRP061.010.2 mokāraṃ kālam evāhur vāmakaṭyāṃ nidhāpayet || 10 ||
BRP061.011.1 nākāraḥ sarvabījaṃ tu dakṣiṇasyāṃ vyavasthitaḥ |
BRP061.011.2 rākāras teja ity āhur nābhideśe vyavasthitaḥ || 11 ||
BRP061.012.1 vāyavyo 'yaṃ yakāras tu vāmaskandhe samāśritaḥ |
BRP061.012.2 ṇākāraḥ sarvago jñeyo dakṣiṇāṃse vyavasthitaḥ |
BRP061.012.3 yakāro 'yaṃ śirasthaś ca yatra lokāḥ pratiṣṭhitāḥ || 12 ||
BRP061.013.1 oṃ viṣṇave namaḥ śiraḥ oṃ jvalanāya namaḥ śikhā |
BRP061.013.2 oṃ viṣṇave namaḥ kavacam oṃ viṣṇave namaḥ sphuraṇaṃ diśobandhāya |
BRP061.013.3 oṃ humphaḍastram oṃ śirasi śuklo vāsudeva iti |
BRP061.013.4 oṃ āṃ lalāṭe raktaḥ saṅkarṣaṇo garutmān vahnis teja āditya iti |
BRP061.013.5 oṃ āṃ grīvāyāṃ pītaḥ pradyumno vāyumegha iti |
BRP061.013.6 oṃ āṃ hṛdaye kṛṣṇo 'niruddhaḥ sarvaśaktisamanvita iti |
BRP061.013.7 evaṃ caturvyūham ātmānaṃ kṛtvā tataḥ karma samācaret || 13 ||
BRP061.014.1 mamāgre 'vasthito viṣṇuḥ pṛṣṭhataś cāpi keśavaḥ |
BRP061.014.2 govindo dakṣiṇe pārśve vāme tu madhusūdanaḥ || 14 ||
BRP061.015.1 upariṣṭāt tu vaikuṇṭho vārāhaḥ pṛthivītale |
BRP061.015.2 avāntaradiśo yās tu tāsu sarvāsu mādhavaḥ || 15 ||
239
BRP061.016.1 gacchatas tiṣṭhato vāpi jāgrataḥ svapato 'pi vā |
BRP061.016.2 narasiṃhakṛtā guptir vāsudevamayo hy aham || 16 ||
BRP061.017.1 evaṃ viṣṇumayo bhūtvā tataḥ karma samārabhet |
BRP061.017.2 yathā dehe tathā deve sarvatattvāni yojayet || 17 ||
BRP061.018.1 tataś caiva prakurvīta prokṣaṇaṃ praṇavena tu |
BRP061.018.2 phaṭkārāntaṃ samuddiṣṭaṃ sarvavighnaharaṃ śubham || 18 ||
BRP061.019.1 tatrārkacandravahnīnāṃ maṇḍalāni vicintayet |
BRP061.019.2 padmamadhye nyased viṣṇuṃ pavanasyāmbarasya ca || 19 ||
BRP061.020.1 tato vicintya hṛdaya oṅkāraṃ jyotīrūpiṇam |
BRP061.020.2 karṇikāyāṃ samāsīnaṃ jyotīrūpaṃ sanātanam || 20 ||
BRP061.021.1 aṣṭākṣaraṃ tato mantraṃ vinyasec ca yathākramam |
BRP061.021.2 tena vyastasamastena pūjanaṃ paramaṃ smṛtam || 21 ||
BRP061.022.1 dvādaśākṣaramantreṇa yajed devaṃ sanātanam |
BRP061.022.2 tato 'vadhārya hṛdaye karṇikāyāṃ bahir nyaset || 22 ||
BRP061.023.1 caturbhujaṃ mahāsattvaṃ sūryakoṭisamaprabham |
BRP061.023.2 cintayitvā mahāyogaṃ jyotīrūpaṃ sanātanam |
BRP061.023.3 tataś cāvāhayen mantraṃ krameṇācintya mānase || 23 ||

āvāhanamantraḥ:

BRP061.024.1 mīnarūpo varāhaś ca narasiṃho 'tha vāmanaḥ |
BRP061.024.2 āyātu devo varado mama nārāyaṇo 'grataḥ |
BRP061.024.3 oṃ namo nārāyaṇāya namaḥ || 24 ||

sthāpanamantraḥ:

BRP061.025.1 karṇikāyāṃ supīṭhe 'tra padmakalpitam āsanam |
BRP061.025.2 sarvasattvahitārthāya tiṣṭha tvaṃ madhusūdana |
BRP061.025.3 oṃ namo nārāyaṇāya namaḥ || 25 ||

arghamantraḥ:

BRP061.026.1 oṃ trailokyapatīnāṃ pataye devadevāya hṛṣīkeśāya viṣṇave namaḥ |
BRP061.026.2 oṃ namo nārāyaṇāya namaḥ || 26 ||

pādyamantraḥ:

BRP061.027.1 oṃ pādyaṃ pādayor deva padmanābha sanātana |
BRP061.027.2 viṣṇo kamalapattrākṣa gṛhāṇa madhusūdana |
BRP061.027.3 oṃ namo nārāyaṇāya namaḥ || 27 ||

madhuparkamantraḥ:

BRP061.028.1 madhuparkaṃ mahādeva brahmādyaiḥ kalpitaṃ tava |
BRP061.028.2 mayā niveditaṃ bhaktyā gṛhāṇa puruṣottama |
BRP061.028.3 oṃ namo nārāyaṇāya namaḥ || 28 ||

ācamanīyamantraḥ:

BRP061.029.1 mandākinyāḥ sitaṃ vāri sarvapāpaharaṃ śivam |
240
BRP061.029.2 gṛhāṇācamanīyaṃ tvaṃ mayā bhaktyā niveditam |
BRP061.029.3 oṃ namo nārāyaṇāya namaḥ || 29 ||

snānamantraḥ:

BRP061.030.1 tvam āpaḥ pṛthivī caiva jyotis tvaṃ vāyur eva ca |
BRP061.030.2 lokeśa vṛttimātreṇa vāriṇā snāpayāmy aham |
BRP061.030.3 oṃ namo nārāyaṇāya namaḥ || 30 ||

vastramantraḥ:

BRP061.031.1 devatattvasamāyukta yajñavarṇasamanvita |
BRP061.031.2 svarṇavarṇaprabhe deva vāsasī tava keśava |
BRP061.031.3 oṃ namo nārāyaṇāya namaḥ || 31 ||

vilepanamantraḥ:

BRP061.032.1 śarīraṃ te na jānāmi ceṣṭāṃ caiva ca keśava |
BRP061.032.2 mayā nivedito gandhaḥ pratigṛhya vilipyatām |
BRP061.032.3 oṃ namo nārāyaṇāya namaḥ || 32 ||

upavītamantraḥ:

BRP061.033.1 ṛgyajuḥsāmamantreṇa trivṛtaṃ padmayoninā |
BRP061.033.2 sāvitrīgranthisaṃyuktam upavītaṃ tavārpaye |
BRP061.033.3 oṃ namo nārāyaṇāya namaḥ || 33 ||

alaṅkāramantraḥ:

BRP061.034.1 divyaratnasamāyukta vahnibhānusamaprabha |
BRP061.034.2 gātrāṇi tava śobhantu sālaṅkārāṇi mādhava |
BRP061.034.3 oṃ namo nārāyaṇāya namaḥ || 34 ||
BRP061.035.1 oṃ nama iti pratyakṣaraṃ samastena mūlamantreṇa vā pūjayet || 35 ||

dhūpamantraḥ:

BRP061.036.1 vanaspatiraso divyo gandhāḍhyaḥ surabhiś ca te |
BRP061.036.2 mayā nivedito bhaktyā dhūpo 'yaṃ pratigṛhyatām |
BRP061.036.3 oṃ namo nārāyaṇāya namaḥ || 36 ||

dīpamantraḥ:

BRP061.037.1 sūryacandrasamo jyotir vidyudagnyos tathaiva ca |
BRP061.037.2 tvam eva jyotiṣāṃ deva dīpo 'yaṃ pratigṛhyatām |
BRP061.037.3 oṃ namo nārāyaṇāya namaḥ || 37 ||

naivedyamantraḥ:

BRP061.038.1 annaṃ caturvidhaṃ caiva rasaiḥ ṣaḍbhiḥ samanvitam |
BRP061.038.2 mayā niveditaṃ bhaktyā naivedyaṃ tava keśava |
BRP061.038.3 oṃ namo nārāyaṇāya namaḥ || 38 ||
BRP061.039.1 pūrve dale vāsudevaṃ yāmye saṅkarṣaṇaṃ nyaset |
BRP061.039.2 pradyumnaṃ paścime kuryād aniruddhaṃ tathottare || 39 ||
BRP061.040.1 vārāhaṃ ca tathāgneye narasiṃhaṃ ca nairṛte |
BRP061.040.2 vāyavye mādhavaṃ caiva tathaiśāne trivikramam || 40 ||
241
BRP061.041.1 tathāṣṭākṣaradevasya garuḍaṃ purato nyaset |
BRP061.041.2 vāmapārśve tathā cakraṃ śaṅkhaṃ dakṣiṇato nyaset || 41 ||
BRP061.042.1 tathā mahāgadāṃ caiva nyased devasya dakṣiṇe |
BRP061.042.2 tataḥ śārṅgaṃ dhanur vidvān nyased devasya vāmataḥ || 42 ||
BRP061.043.1 dakṣiṇeneṣudhī divye khaḍgaṃ vāme ca vinyaset |
BRP061.043.2 śriyaṃ dakṣiṇataḥ sthāpya puṣṭim uttarato nyaset || 43 ||
BRP061.044.1 vanamālāṃ ca puratas tataḥ śrīvatsakaustubhau |
BRP061.044.2 vinyased dhṛdayādīni pūrvādiṣu caturdiśam || 44 ||
BRP061.045.1 tato 'straṃ devadevasya koṇe caiva tu vinyaset |
BRP061.045.2 indram agniṃ yamaṃ caiva nairṛtaṃ varuṇaṃ tathā || 45 ||
BRP061.046.1 vāyuṃ dhanadam īśānam anantaṃ brahmaṇā saha |
BRP061.046.2 pūjayet tāntrikair mantrair adhaś cordhvaṃ tathaiva ca || 46 ||
BRP061.047.1 evaṃ sampūjya deveśaṃ maṇḍalasthaṃ janārdanam |
BRP061.047.2 labhed abhimatān kāmān naro nāsty atra saṃśayaḥ || 47 ||
BRP061.048.1 anenaiva vidhānena maṇḍalasthaṃ janārdanam |
BRP061.048.2 pūjitaṃ yaḥ sampaśyeta sa viśed viṣṇum avyayam || 48 ||
BRP061.049.1 sakṛd apy arcito yena vidhinānena keśavaḥ |
BRP061.049.2 janmamṛtyujarāṃ tīrtvā sa viṣṇoḥ padam āpnuyāt || 49 ||
BRP061.050.1 yaḥ smaret satataṃ bhaktyā nārāyaṇam atandritaḥ |
BRP061.050.2 anvahaṃ tasya vāsāya śvetadvīpaḥ prakalpitaḥ || 50 ||
BRP061.051.1 oṅkārādisamāyuktaṃ namaḥkārāntadīpitam |
BRP061.051.2 tannāma sarvatattvānāṃ mantra ity abhidhīyate || 51 ||
BRP061.052.1 anenaiva vidhānena gandhapuṣpaṃ nivedayet |
BRP061.052.2 ekaikasya prakurvīta yathoddiṣṭaṃ krameṇa tu || 52 ||
BRP061.053.1 mudrās tato nibadhnīyād yathoktakramacoditāḥ |
BRP061.053.2 japaṃ caiva prakurvīta mūlamantreṇa mantravit || 53 ||
BRP061.054.1 aṣṭāviṃśatim aṣṭau vā śatam aṣṭottaraṃ tathā |
BRP061.054.2 kāmeṣu ca yathāproktaṃ yathāśakti samāhitaḥ || 54 ||
BRP061.055.1 padmaṃ śaṅkhaś ca śrīvatso gadā garuḍa eva ca |
BRP061.055.2 cakraṃ khaḍgaś ca śārṅgaṃ ca aṣṭau mudrāḥ prakīrtitāḥ || 55 ||

visarjanamantraḥ:

BRP061.056.1 gaccha gaccha paraṃ sthānaṃ purāṇapuruṣottama |
BRP061.056.2 yatra brahmādayo devā vindanti paramaṃ padam |
BRP061.056.3 [oṃ namo nārāyaṇāyeti visarjanam] || 56 ||
BRP061.057.1 arcanaṃ ye na jānanti harer mantrair yathoditam |
BRP061.057.2 te tatra mūlamantreṇa pūjayantv acyutaṃ sadā || 57 ||