Chapter 63: Pañcatīrtha-Māhātmya (concluded). On auspicious dates

SS 121-122

brahmovāca:

BRP063.001.1 tato gacched dvijaśreṣṭhās tīrthaṃ yajñāṅgasambhavam |
BRP063.001.2 indradyumnasaro nāma yatrāste pāvanaṃ śubham || 1 ||
BRP063.002.1 gatvā tatra śucir dhīmān ācamya manasā harim |
BRP063.002.2 dhyātvopasthāya ca jalam imaṃ mantram udīrayet || 2 ||
BRP063.003.1 aśvamedhāṅgasambhūta tīrtha sarvāghanāśana |
BRP063.003.2 snānaṃ tvayi karomy adya pāpaṃ hara namo 'stu te || 3 ||
BRP063.004.1 evam uccārya vidhivat snātvā devān ṛṣīn pitṝn |
BRP063.004.2 tilodakena cānyāṃś ca santarpyācamya vāgyataḥ || 4 ||
BRP063.005.1 dattvā pitṝṇāṃ piṇḍāṃś ca sampūjya puruṣottamam |
BRP063.005.2 daśāśvamedhikaṃ samyak phalaṃ prāpnoti mānavaḥ || 5 ||
BRP063.006.1 saptāvarān sapta parān vaṃśān uddhṛtya devavat |
BRP063.006.2 kāmagena vimānena viṣṇulokaṃ sa gacchati || 6 ||
BRP063.007.1 bhuktvā tatra sukhān bhogān yāvac candrārkatārakam |
BRP063.007.2 cyutas tasmād ihāyāto mokṣaṃ ca labhate dhruvam || 7 ||
BRP063.008.1 evaṃ kṛtvā pañcatīrthīm ekādaśyām upoṣitaḥ |
BRP063.008.2 jyeṣṭhaśuklapañcadaśyāṃ yaḥ paśyet puruṣottamam || 8 ||
BRP063.009.1 sa pūrvoktaṃ phalaṃ prāpya krīḍitvā vācyutālaye |
BRP063.009.2 prayāti paramaṃ sthānaṃ yasmān nāvartate punaḥ || 9 ||

munaya ūcuḥ:

BRP063.010.1 māsān anyān parityajya māghādīn prapitāmaha |
BRP063.010.2 praśaṃsasi kathaṃ jyeṣṭhaṃ brūhi tatkāraṇaṃ prabho || 10 ||

brahmovāca:

BRP063.011.1 śṛṇudhvaṃ muniśārdūlāḥ pravakṣyāmi samāsataḥ |
BRP063.011.2 jyeṣṭhaṃ māsaṃ yathā tebhyaḥ praśaṃsāmi punaḥ punaḥ || 11 ||
BRP063.012.1 pṛthivyāṃ yāni tīrthāni saritaś ca sarāṃsi ca |
BRP063.012.2 puṣkariṇyas taḍāgāni vāpyaḥ kūpās tathā hradāḥ || 12 ||
BRP063.013.1 nānānadyaḥ samudrāś ca saptāhaṃ puruṣottame |
BRP063.013.2 jyeṣṭhaśukladaśamyādi pratyakṣaṃ yānti sarvadā || 13 ||
BRP063.014.1 snānadānādikaṃ tasmād devatāprekṣaṇaṃ dvijāḥ |
BRP063.014.2 yat kiñcit kriyate tatra tasmin kāle 'kṣayaṃ bhavet || 14 ||
BRP063.015.1 śuklapakṣasya daśamī jyeṣṭhe māsi dvijottamāḥ |
BRP063.015.2 harate daśa pāpāni tasmād daśaharā smṛtā || 15 ||
244
BRP063.016.1 yas tasyāṃ halinaṃ kṛṣṇaṃ paśyed bhadrāṃ susaṃyataḥ |
BRP063.016.2 sarvapāpavinirmukto viṣṇulokaṃ vrajen naraḥ || 16 ||
BRP063.017.1 uttare dakṣiṇe viprās tv ayane puruṣottamam |
BRP063.017.2 dṛṣṭvā rāmaṃ subhadrāṃ ca viṣṇulokaṃ vrajen naraḥ || 17 ||
BRP063.018.1 naro dolāgataṃ dṛṣṭvā govindaṃ puruṣottamam |
BRP063.018.2 phālgunyāṃ prayato bhūtvā govindasya puraṃ vrajet || 18 ||
BRP063.019.1 viṣuvaddivase prāpte pañcatīrthīṃ vidhānataḥ |
BRP063.019.2 kṛtvā saṅkarṣaṇaṃ kṛṣṇaṃ dṛṣṭvā bhadrāṃ ca bho dvijāḥ || 19 ||
BRP063.020.1 naraḥ samastayajñānāṃ phalaṃ prāpnoti durlabham |
BRP063.020.2 vimuktaḥ sarvapāpebhyo viṣṇulokaṃ ca gacchati || 20 ||
BRP063.021.1 yaḥ paśyati tṛtīyāyāṃ kṛṣṇaṃ candanarūṣitam |
BRP063.021.2 vaiśākhasyāsite pakṣe sa yāty acyutamandiram || 21 ||
BRP063.022.1 jyaiṣṭhyāṃ jyeṣṭharkṣayuktāyāṃ yaḥ paśyet puruṣottamam |
BRP063.022.2 kulaikaviṃśam uddhṛtya viṣṇulokaṃ sa gacchati || 22 ||