250
BRP065.074.1 atha kiṃ bahunoktena bhāṣitena punaḥ punaḥ |
BRP065.074.2 tasya devasya māhātmyaṃ mañcasthasya dvijottamāḥ || 74 ||
BRP065.075.1 yat phalaṃ sarvatīrtheṣu vratair dānaiś ca kīrtitam |
BRP065.075.2 tat phalaṃ kṛṣṇam ālokya mañcasthaṃ sahalāyudham || 75 ||
BRP065.076.1 subhadrāṃ ca muniśreṣṭhāḥ prāpnoti śubhakṛn naraḥ |
BRP065.076.2 tasmān naro 'thavā nārī paśyet taṃ puruṣottamam || 76 ||
BRP065.077.1 tataḥ samastatīrthānāṃ labhet snānādikaṃ phalam |
BRP065.077.2 snānaśeṣeṇa kṛṣṇasya toyenātmābhiṣicyate || 77 ||
BRP065.078.1 vandhyā mṛtaprajā yā tu durbhagā grahapīḍitā |
BRP065.078.2 rākṣasādyair gṛhītā vā tathā rogaiś ca saṃhatāḥ || 78 ||
BRP065.079.1 sadyas tāḥ snānaśeṣeṇa udakenābhiṣecitāḥ |
BRP065.079.2 prāpnuvantīpsitān kāmān yān yān vāñchanti cepsitān || 79 ||
BRP065.080.1 putrārthinī labhet putrān saubhāgyaṃ ca sukhārthinī |
BRP065.080.2 rogārtā mucyate rogād dhanaṃ ca dhanakāṅkṣiṇī || 80 ||
BRP065.081.1 puṇyāni yāni toyāni tiṣṭhanti dharaṇītale |
BRP065.081.2 tāni snānāvaśeṣasya kalāṃ nārhanti ṣoḍaśīm || 81 ||
BRP065.082.1 tasmāt snānāvaśeṣaṃ yat kṛṣṇasya salilaṃ dvijāḥ |
BRP065.082.2 tenābhiṣiñced gātrāṇi sarvakāmapradaṃ hi tat || 82 ||
BRP065.083.1 snātaṃ paśyanti ye kṛṣṇaṃ vrajantaṃ dakṣiṇāmukham |
BRP065.083.2 brahmahatyādibhiḥ pāpair mucyante te na saṃśayaḥ || 83 ||
BRP065.084.1 śāstreṣu yat phalaṃ proktaṃ pṛthivyas tripradakṣiṇaiḥ |
BRP065.084.2 dṛṣṭvā naro labhet kṛṣṇaṃ vrajantaṃ dakṣiṇāmukham || 84 ||
BRP065.085.1 tīrthayātrāphalaṃ yat tu pṛthivyāṃ samudāhṛtam |
BRP065.085.2 dṛṣṭvā naro labhet kṛṣṇaṃ tat phalaṃ dakṣiṇāmukham || 85 ||
BRP065.086.1 badaryāṃ yat phalaṃ proktaṃ dṛṣṭvā nārāyaṇaṃ naram |
BRP065.086.2 dṛṣṭvā naro labhet kṛṣṇaṃ tat phalaṃ dakṣiṇāmukham || 86 ||
BRP065.087.1 gaṅgādvāre kurukṣetre snānadānena yat phalam |
BRP065.087.2 dṛṣṭvā naro labhet kṛṣṇaṃ tat phalaṃ dakṣiṇāmukham || 87 ||
BRP065.088.1 prayāge ca mahāmāghyāṃ yat phalaṃ samudāhṛtam |
BRP065.088.2 dṛṣṭvā naro labhet kṛṣṇaṃ tat phalaṃ dakṣiṇāmukham || 88 ||
BRP065.089.1 śālagrāme mahācaitryāṃ snānadānena yat phalam |
BRP065.089.2 dṛṣṭvā naro labhet kṛṣṇaṃ tat phalaṃ dakṣiṇāmukham || 89 ||
BRP065.090.1 mahābhidhānakārttikyāṃ puṣkare yat phalaṃ smṛtam |
BRP065.090.2 dṛṣṭvā naro labhet kṛṣṇaṃ tat phalaṃ dakṣiṇāmukham || 90 ||
BRP065.091.1 yat phalaṃ snānadānena gaṅgāsāgarasaṅgame |
BRP065.091.2 dṛṣṭvā naro labhet kṛṣṇaṃ tat phalaṃ dakṣiṇāmukham || 91 ||
BRP065.092.1 graste sūrye kurukṣetre snānadānena yat phalam |
BRP065.092.2 dṛṣṭvā naro labhet kṛṣṇaṃ tat phalaṃ dakṣiṇāmukham || 92 ||
BRP065.093.1 gaṅgāyāṃ sarvatīrtheṣu yāmuneṣu ca bho dvijāḥ |
BRP065.093.2 sārasvateṣu tīrtheṣu tathānyeṣu saraḥsu ca || 93 ||
BRP065.094.1 yat phalaṃ snānadānena vidhivat samudāhṛtam |
BRP065.094.2 dṛṣṭvā naro labhet kṛṣṇaṃ tat phalaṃ dakṣiṇāmukham || 94 ||