Chapter 66: Description of the car festival

SS 125

brahmovāca:

BRP066.001.1 guḍivāmaṇḍapaṃ yāntaṃ ye paśyanti rathe sthitam |
BRP066.001.2 kṛṣṇaṃ balaṃ subhadrāṃ ca te yānti bhavanaṃ hareḥ || 1 ||
BRP066.002.1 ye paśyanti tadā kṛṣṇaṃ saptāhaṃ maṇḍape sthitam |
BRP066.002.2 halinaṃ ca subhadrāṃ ca viṣṇulokaṃ vrajanti te || 2 ||

munaya ūcuḥ:

BRP066.003.1 kena sā nirmitā yātrā dakṣiṇasyāṃ jagatpate |
BRP066.003.2 yātrāphalaṃ ca kiṃ tatra prāpyate brūhi mānavaiḥ || 3 ||
BRP066.004.1 kimarthaṃ sarasas tīre rājñas tasya jagatpate |
BRP066.004.2 pavitre vijane deśe gatvā tatra ca maṇḍape || 4 ||
BRP066.005.1 kṛṣṇaḥ saṅkarṣaṇaś caiva subhadrā ca rathena te |
BRP066.005.2 svasthānaṃ samparityajya saptarātraṃ vasanti vai || 5 ||

brahmovāca:

BRP066.006.1 indradyumnena bho viprāḥ purā vai prārthito hariḥ |
BRP066.006.2 saptāhaṃ sarasas tīre mama yātrā bhavatv iti || 6 ||
BRP066.007.1 guḍivā nāma deveśa bhuktimuktiphalapradā |
BRP066.007.2 tasmai kila varaṃ cāsau dadau sa puruṣottamaḥ || 7 ||

śrībhagavān uvāca:

BRP066.008.1 saptāhaṃ sarasas tīre tava rājan bhaviṣyati |
BRP066.008.2 guḍivā nāma yātrā me sarvakāmaphalapradā || 8 ||
BRP066.009.1 ye māṃ tatrārcayiṣyanti śraddhayā maṇḍape sthitam |
BRP066.009.2 saṅkarṣaṇaṃ subhadrāṃ ca vidhivat susamāhitāḥ || 9 ||
BRP066.010.1 brāhmaṇāḥ kṣatriyā vaiśyāḥ striyaḥ śūdrāś ca vai nṛpa |
BRP066.010.2 puṣpair gandhais tathā dhūpair dīpair naivedyakair varaiḥ || 10 ||
BRP066.011.1 upahārair bahuvidhaiḥ praṇipātaiḥ pradakṣiṇaiḥ |
BRP066.011.2 jayaśabdais tathā stotrair gītair vādyair manoharaiḥ || 11 ||
252
BRP066.012.1 na teṣāṃ durlabhaṃ kiñcit phalaṃ yasya yad īpsitam |
BRP066.012.2 bhaviṣyati nṛpaśreṣṭha matprasādād asaṃśayam || 12 ||

brahmovāca:

BRP066.013.1 evam uktvā tu taṃ devas tatraivāntaradhīyata |
BRP066.013.2 sa tu rājavaraḥ śrīmān kṛtakṛtyo 'bhavat tadā || 13 ||
BRP066.014.1 tasmāt sarvaprayatnena guḍivāyāṃ dvijottamāḥ |
BRP066.014.2 sarvakāmapradaṃ devaṃ paśyet taṃ puruṣottamam || 14 ||
BRP066.015.1 aputro labhate putrān nirdhano labhate dhanam |
BRP066.015.2 rogāc ca mucyate rogī kanyā prāpnoti satpatim || 15 ||
BRP066.016.1 āyuḥ kīrtiṃ yaśo medhāṃ balaṃ vidyāṃ dhṛtiṃ paśūn |
BRP066.016.2 naraḥ santatim āpnoti rūpayauvanasampadam || 16 ||
BRP066.017.1 yān yān samīhate bhogān dṛṣṭvā taṃ puruṣottamam |
BRP066.017.2 naro vāpy athavā nārī tāṃs tān prāpnoty asaṃśayam || 17 ||
BRP066.018.1 yātrāṃ kṛtvā guḍivākhyāṃ vidhivat susamāhitaḥ |
BRP066.018.2 āṣāḍhasya site pakṣe naro yoṣid athāpi vā || 18 ||
BRP066.019.1 dṛṣṭvā kṛṣṇaṃ ca rāmaṃ ca subhadrāṃ ca dvijottamāḥ |
BRP066.019.2 daśapañcāśvamedhānāṃ phalaṃ prāpnoti cādhikam || 19 ||
BRP066.020.1 saptāvarān sapta parān vaṃśān uddhṛtya cātmanaḥ |
BRP066.020.2 kāmagena vimānena sarvaratnair alaṅkṛtaḥ || 20 ||
BRP066.021.1 gandharvair apsarobhiś ca sevyamāno yathottaraiḥ |
BRP066.021.2 rūpavān subhagaḥ śūro naro viṣṇupuraṃ vrajet || 21 ||
BRP066.022.1 tatra bhuktvā varān bhogān yāvad ābhūtasamplavam |
BRP066.022.2 sarvakāmasamṛddhātmā jarāmaraṇavarjitaḥ || 22 ||
BRP066.023.1 puṇyakṣayād ihāgatya caturvedī dvijo bhavet |
BRP066.023.2 vaiṣṇavaṃ yogam āsthāya tato mokṣam avāpnuyāt || 23 ||