Chapter 7: The solar dynasty

SS 17-20

lomaharṣaṇa uvāca:

BRP007.001.1 manor vaivasvatasyāsan putrā vai nava tatsamāḥ |
BRP007.001.2 ikṣvākuś caiva nābhāgo dhṛṣṭaḥ śaryātir eva ca || 1 ||
BRP007.002.1 nariṣyantaś ca ṣaṣṭho vai prāṃśū riṣṭaś ca saptamaḥ |
BRP007.002.2 karūṣaś ca pṛṣadhraś ca navaite munisattamāḥ || 2 ||
BRP007.003.1 akarot putrakāmas tu manur iṣṭiṃ prajāpatiḥ |
BRP007.003.2 mitrāvaruṇayor viprāḥ pūrvam eva mahāmatiḥ || 3 ||
BRP007.004.1 anutpanneṣu bahuṣu putreṣv eteṣu bho dvijāḥ |
BRP007.004.2 tasyāṃ ca vartamānāyām iṣṭyāṃ ca dvijasattamāḥ || 4 ||
BRP007.005.1 mitrāvaruṇayor aṃśe manur āhutim āvahat |
BRP007.005.2 tatra divyāmbaradharā divyābharaṇabhūṣitā || 5 ||
BRP007.006.1 divyasaṃhananā caiva ilā jajña iti śrutiḥ |
BRP007.006.2 tām ilety eva hovāca manur daṇḍadharas tadā || 6 ||
BRP007.007.1 anugacchasva māṃ bhadre tam ilā pratyuvāca ha |
BRP007.007.2 dharmayuktam idaṃ vākyaṃ putrakāmaṃ prajāpatim || 7 ||

ilovāca:

BRP007.008.1 mitrāvaruṇayor aṃśe jātāsmi vadatāṃ vara |
BRP007.008.2 tayoḥ sakāśaṃ yāsyāmi na māṃ dharmahatāṃ kuru || 8 ||
BRP007.009.1 saivam uktvā manuṃ devaṃ mitrāvaruṇayor ilā |
BRP007.009.2 gatvāntikaṃ varārohā prāñjalir vākyam abravīt || 9 ||
28

ilovāca:

BRP007.010.1 aṃśe 'smi yuvayor jātā devau kiṃ karavāṇi vām |
BRP007.010.2 manunā cāham uktā vāai anugacchasva mām iti || 10 ||
BRP007.011.1 tau tathāvādinīṃ sādhvīm ilāṃ dharmaparāyaṇām |
BRP007.011.2 mitraś ca varuṇaś cobhāv ūcatus tāṃ dvijottamāḥ || 11 ||

mitrāvaruṇāv ūcatuḥ:

BRP007.012.1 anena tava dharmeṇa praśrayeṇa damena ca |
BRP007.012.2 satyena caiva suśroṇi prītau svo varavarṇini || 12 ||
BRP007.013.1 āvayos tvaṃ mahābhāge khyātiṃ kanyeti yāsyasi || 13 ||
BRP007.014.1 manor vaṃśakaraḥ putras tvam eva ca bhaviṣyasi |
BRP007.014.2 sudyumna iti vikhyātas triṣu lokeṣu śobhane || 14 ||
BRP007.015.1 jagatpriyo dharmaśīlo manor vaṃśavivardhanaḥ |
BRP007.015.2 nivṛttā sā tu tac chrutvā gacchantī pitur antikāt || 15 ||
BRP007.016.1 budhenāntaram āsādya maithunāyopamantritā |
BRP007.016.2 somaputrād budhād viprās tasyāṃ jajñe purūravāḥ || 16 ||
BRP007.017.1 janayitvā tataḥ sā tam ilā sudyumnatāṃ gatā |
BRP007.017.2 sudyumnasya tu dāyādās trayaḥ paramadhārmikāḥ || 17 ||
BRP007.018.1 utkalaś ca gayaś caiva vinatāśvaś ca bho dvijāḥ |
BRP007.018.2 utkalasyotkalā viprā vinatāśvasya paścimāḥ || 18 ||
BRP007.019.1 dik pūrvā muniśārdūlā gayasya tu gayā smṛtā |
BRP007.019.2 praviṣṭe tu manau viprā divākaram arindamam || 19 ||
BRP007.020.1 daśadhā tat punaḥ kṣatram akarot pṛthivīm imām |
BRP007.020.2 ikṣvākur jyeṣṭhadāyādo madhyadeśam avāptavān || 20 ||
BRP007.021.1 kanyābhāvāt tu sudyumno naitad rājyam avāptavān |
BRP007.021.2 vasiṣṭhavacanāt tv āsīt pratiṣṭhāne mahātmanaḥ || 21 ||
BRP007.022.1 pratiṣṭhā dharmarājasya sudyumnasya dvijottamāḥ |
BRP007.022.2 tat purūravase prādād rājyaṃ prāpya mahāyaśāḥ || 22 ||
BRP007.023.1 mānaveyo muniśreṣṭhāḥ strīpuṃsor lakṣaṇair yutaḥ |
BRP007.023.2 dhṛtavāṃs tām ilety evaṃ sudyumneti ca viśrutaḥ || 23 ||
BRP007.024.1 nāriṣyantāḥ śakāḥ putrā nābhāgasya tu bho dvijāḥ |
BRP007.024.2 ambarīṣo 'bhavat putraḥ pārthivarṣabhasattamaḥ || 24 ||
BRP007.025.1 dhṛṣṭasya dhārṣṭakaṃ kṣatraṃ raṇadṛptaṃ babhūva ha |
BRP007.025.2 karūṣasya ca kārūṣāḥ kṣatriyā yuddhadurmadāḥ || 25 ||
BRP007.026.1 nābhāgadhṛṣṭaputrāś ca kṣatriyā vaiśyatāṃ gatāḥ |
BRP007.026.2 prāṃśor eko 'bhavat putraḥ prajāpatir iti smṛtaḥ || 26 ||
29
BRP007.027.1 nariṣyantasya dāyādo rājā daṇḍadharo yamaḥ |
BRP007.027.2 śaryāter mithunaṃ tv āsīd ānarto nāma viśrutaḥ || 27 ||
BRP007.028.1 putraḥ kanyā sukanyā ca yā patnī cyavanasya ha |
BRP007.028.2 ānartasya tu dāyādo raivo nāma mahādyutiḥ || 28 ||
BRP007.029.1 ānartaviṣayaś caiva purī cāsya kuśasthalī |
BRP007.029.2 raivasya raivataḥ putraḥ kakudmī nāma dhārmikaḥ || 29 ||
BRP007.030.1 jyeṣṭhaḥ putraḥ sa tasyāsīd rājyaṃ prāpya kuśasthalīm |
BRP007.030.2 sa kanyāsahitaḥ śrutvā gāndharvaṃ brahmaṇo 'ntike || 30 ||
BRP007.031.1 muhūrtabhūtaṃ devasya tasthau bahuyugaṃ dvijāḥ |
BRP007.031.2 ājagāma sa caivātha svāṃ purīṃ yādavair vṛtām || 31 ||
BRP007.032.1 kṛtāṃ dvāravatīṃ nāma bahudvārāṃ manoramām |
BRP007.032.2 bhojavṛṣṇyandhakair guptāṃ vasudevapurogamaiḥ || 32 ||
BRP007.033.1 tatraiva raivato jñātvā yathātattvaṃ dvijottamāḥ |
BRP007.033.2 kanyāṃ tāṃ baladevāya subhadrāṃ nāma revatīm || 33 ||
BRP007.034.1 dattvā jagāma śikharaṃ meros tapasi saṃsthitaḥ |
BRP007.034.2 reme rāmo 'pi dharmātmā revatyā sahitaḥ sukhī || 34 ||

munaya ūcuḥ:

BRP007.035.1 kathaṃ bahuyuge kāle samatīte mahāmate |
BRP007.035.2 na jarā revatīṃ prāptā raivataṃ ca kakudminam || 35 ||
BRP007.036.1 meruṃ gatasya vā tasya śaryāteḥ santatiḥ katham |
BRP007.036.2 sthitā pṛthivyām adyāpi śrotum icchāma tattvataḥ || 36 ||

lomaharṣaṇa uvāca:

BRP007.037.1 na jarā kṣutpipāsā vā na mṛtyur munisattamāḥ |
BRP007.037.2 ṛtucakraṃ prabhavati brahmaloke sadānaghāḥ |
BRP007.037.3 kakudminaḥ svarlokaṃ tu raivatasya gatasya ha || 37 ||
BRP007.038.1 hṛtā puṇyajanair viprā rākṣasaiḥ sā kuśasthalī |
BRP007.038.2 tasya bhrātṛśataṃ tv āsīd dhārmikasya mahātmanaḥ || 38 ||
BRP007.039.1 tad vadhyamānaṃ rakṣobhir diśaḥ prākrāmad acyutāḥ |
BRP007.039.2 vidrutasya ca viprendrās tasya bhrātṛśatasya vai || 39 ||
BRP007.040.1 anvavāyas tu sumahāṃs tatra tatra dvijottamāḥ |
BRP007.040.2 teṣāṃ hy ete muniśreṣṭhāḥ śaryātā iti viśrutāḥ || 40 ||
BRP007.041.1 kṣatriyā guṇasampannā dikṣu sarvāsu viśrutāḥ |
BRP007.041.2 śarvaśaḥ sarvagahanaṃ praviṣṭās te mahaujasaḥ || 41 ||
BRP007.042.1 nābhāgariṣṭaputrau dvau vaiśyau brāhmaṇatāṃ gatau |
BRP007.042.2 karūṣasya tu kārūṣāḥ kṣatriyā yuddhadurmadāḥ || 42 ||
BRP007.043.1 pṛṣadhro hiṃsayitvā tu guror gāṃ dvijasattamāḥ |
BRP007.043.2 śāpāc chūdratvam āpanno navaite parikīrtitāḥ || 43 ||
BRP007.044.1 vaivasvatasya tanayā muner vai munisattamāḥ |
BRP007.044.2 kṣuvatas tu manor viprā ikṣvākur abhavat sutaḥ || 44 ||
30
BRP007.045.1 tasya putraśataṃ tv āsīd ikṣvākor bhūridakṣiṇam |
BRP007.045.2 teṣāṃ vikukṣir jyeṣṭhas tu vikukṣitvād ayodhatām || 45 ||
BRP007.046.1 prāptaḥ paramadharmajña so 'yodhyādhipatiḥ prabhuḥ |
BRP007.046.2 śakunipramukhās tasya putrāḥ pañcaśataṃ smṛtāḥ || 46 ||
BRP007.047.1 uttarāpathadeśasya rakṣitāro mahābalāḥ |
BRP007.047.2 catvāriṃśad daśāṣṭau ca dakṣiṇasyāṃ tathā diśi || 47 ||
BRP007.048.1 vaśātipramukhāś cānye rakṣitāro dvijottamāḥ |
BRP007.048.2 ikṣvākus tu vikukṣiṃ vāai aṣṭakāyām athādiśat || 48 ||
BRP007.049.1 māṃsam ānaya śrāddhārthaṃ mṛgān hatvā mahābala |
BRP007.049.2 śrāddhakarmaṇi coddiṣṭo akṛte śrāddhakarmaṇi || 49 ||
BRP007.050.1 bhakṣayitvā śaśaṃ viprāḥ śaśādo mṛgayāṃ gataḥ |
BRP007.050.2 ikṣvākuṇā parityakto vasiṣṭhavacanāt prabhuḥ || 50 ||
BRP007.051.1 ikṣvākau saṃsthite viprāḥ śaśādas tu nṛpo 'bhavat |
BRP007.051.2 śaśādasya tu dāyādaḥ kakutstho nāma vīryavān || 51 ||
BRP007.052.1 anenās tu kakutsthasya pṛthuś cānenasaḥ smṛtaḥ |
BRP007.052.2 viṣṭarāśvaḥ pṛthoḥ putras tasmād ārdras tv ajāyata || 52 ||
BRP007.053.1 ārdras tu yuvanāśvas tu śrāvastas tatsuto dvijāḥ |
BRP007.053.2 jajñe śrāvastako rājā śrāvastī yena nirmitā || 53 ||
BRP007.054.1 śrāvastasya tu dāyādo bṛhadaśvo mahīpatiḥ |
BRP007.054.2 kuvalāśvaḥ sutas tasya rājā paramadhārmikaḥ || 54 ||
BRP007.055.1 yaḥ sa dhundhuvadhād rājā dhundhumāratvam āgataḥ || 55 ||

munaya ūcuḥ:

BRP007.056.1 dhundhor vadhaṃ mahāprājña śrotum icchāma tattvataḥ |
BRP007.056.2 yadvadhāt kuvalāśvo 'sau dhundhumāratvam āgataḥ || 56 ||

lomaharṣaṇa uvāca:

BRP007.057.1 kuvalāśvasya putrāṇāṃ śatam uttamadhanvinām |
BRP007.057.2 sarve vidyāsu niṣṇātā balavanto durāsadāḥ || 57 ||
BRP007.058.1 babhūvur dhārmikāḥ sarve yajvāno bhūridakṣiṇāḥ |
BRP007.058.2 kuvalāśvaṃ pitā rājye bṛhadaśvo nyayojayat || 58 ||
BRP007.059.1 putrasaṅkrāmitaśrīs tu vanaṃ rājā viveśa ha |
BRP007.059.2 tam uttaṅko 'tha viprarṣiḥ prayāntaṃ pratyavārayat || 59 ||

uttaṅka uvāca:

BRP007.060.1 bhavatā rakṣaṇaṃ kāryaṃ tac ca kartuṃ tvam arhasi |
BRP007.060.2 nirudvignas tapaś cartuṃ nahi śaknomi pārthiva || 60 ||
BRP007.061.1 mamāśramasamīpe vai sameṣu marudhanvasu |
BRP007.061.2 samudro vālukāpūrṇa uddālaka iti smṛtaḥ || 61 ||
BRP007.062.1 devatānām avadhyaś ca mahākāyo mahābalaḥ |
BRP007.062.2 antarbhūmigatas tatra vālukāntarhito mahān || 62 ||
31
BRP007.063.1 rākṣasasya madhoḥ putro dhundhur nāma mahāsuraḥ |
BRP007.063.2 śete lokavināśāya tapa āsthāya dāruṇam || 63 ||
BRP007.064.1 saṃvatsarasya paryante sa niśvāsaṃ vimuñcati |
BRP007.064.2 yadā tadā mahī tatra calati sma narādhipa || 64 ||
BRP007.065.1 tasya niḥśvāsavātena raja uddhūyate mahat |
BRP007.065.2 ādityapatham āvṛtya saptāhaṃ bhūmikampanam || 65 ||
BRP007.066.1 savisphuliṅgaṃ sāṅgāraṃ sadhūmam atidāruṇam |
BRP007.066.2 tena tāta na śaknomi tasmin sthātuṃ sva āśrame || 66 ||
BRP007.067.1 taṃ māraya mahākāyaṃ lokānāṃ hitakāmyayā |
BRP007.067.2 lokāḥ svasthā bhavanty adya tasmin vinihate tvayā || 67 ||
BRP007.068.1 tvaṃ hi tasya vadhāyaikaḥ samarthaḥ pṛthivīpate |
BRP007.068.2 viṣṇunā ca varo datto mahyaṃ pūrvayuge nṛpa || 68 ||
BRP007.069.1 yas taṃ mahāsuraṃ raudraṃ haniṣyati mahābalam |
BRP007.069.2 tasya tvaṃ varadānena tejaś cākhyāpayiṣyasi || 69 ||
BRP007.070.1 nahi dhundhur mahātejās tejasālpena śakyate |
BRP007.070.2 nirdagdhuṃ pṛthivīpāla ciraṃ yugaśatair api || 70 ||
BRP007.071.1 vīryaṃ ca sumahat tasya devair api durāsadam |
BRP007.071.2 sa evam ukto rājarṣir uttaṅkena mahātmanā |
BRP007.071.3 kuvalāśvaṃ sutaṃ prādāt tasmai dhundhunibarhaṇe || 71 ||

bṛhadaśva uvāca:

BRP007.072.1 bhagavan nyastaśastro 'ham ayaṃ tu tanayo mama |
BRP007.072.2 bhaviṣyati dvijaśreṣṭha dhundhumāro na saṃśayaḥ || 72 ||
BRP007.073.1 sa taṃ vyādiśya tanayaṃ rājarṣir dhundhumāraṇe |
BRP007.073.2 jagāma parvatāyaiva nṛpatiḥ saṃśitavrataḥ || 73 ||

lomaharṣaṇa uvāca:

BRP007.074.1 kuvalāśvas tu putrāṇāṃ śatena saha bho dvijāḥ |
BRP007.074.2 prāyād uttaṅkasahito dhundhos tasya nibarhaṇe || 74 ||
BRP007.075.1 tam āviśat tadā viṣṇus tejasā bhagavān prabhuḥ |
BRP007.075.2 uttaṅkasya niyogād vai lokānāṃ hitakāmyayā || 75 ||
BRP007.076.1 tasmin prayāte durdharṣe divi śabdo mahān abhūt |
BRP007.076.2 eṣa śrīmān avadhyo 'dya dhundhumāro bhaviṣyati || 76 ||
BRP007.077.1 divyair gandhaiś ca mālyaiś ca taṃ devāḥ samavākiran |
BRP007.077.2 devadundubhayaś caiva praṇedur dvijasattamāḥ || 77 ||
BRP007.078.1 sa gatvā jayatāṃ śreṣṭhas tanayaiḥ saha vīryavān |
BRP007.078.2 samudraṃ khānayām āsa vālukāntaram avyayam || 78 ||
BRP007.079.1 tasya putraiḥ khanadbhiś ca vālukāntarhitas tadā |
BRP007.079.2 dhundhur āsādito viprā diśam āvṛtya paścimām || 79 ||
BRP007.080.1 mukhajenāgninā krodhāl lokān udvartayann iva |
BRP007.080.2 vāri susrāva vegena mahodadhir ivodaye || 80 ||
BRP007.081.1 saumasya muniśārdūlā varormikalilo mahān |
BRP007.081.2 tasya putraśataṃ dagdhaṃ tribhir ūnaṃ tu rakṣasā || 81 ||
32
BRP007.082.1 tataḥ sa rājā dyutimān rākṣasaṃ taṃ mahābalam |
BRP007.082.2 āsasāda mahātejā dhundhuṃ dhundhuvināśanaḥ || 82 ||
BRP007.083.1 tasya vārimayaṃ vegam āpīya sa narādhipaḥ |
BRP007.083.2 yogī yogena vahniṃ ca śamayām āsa vāriṇā || 83 ||
BRP007.084.1 nihatya taṃ mahākāyaṃ balenodakarākṣasam |
BRP007.084.2 uttaṅkaṃ darśayām āsa kṛtakarmā narādhipaḥ || 84 ||
BRP007.085.1 uttaṅkas tu varaṃ prādāt tasmai rājñe mahātmane |
BRP007.085.2 dadau tasyākṣayaṃ vittaṃ śatrubhiś cāparājitam || 85 ||
BRP007.086.1 dharme ratiṃ ca satataṃ svarge vāsaṃ tathākṣayam |
BRP007.086.2 putrāṇāṃ cākṣayāṃl lokān svarge ye rakṣasā hatāḥ || 86 ||
BRP007.087.1 tasya putrās trayaḥ śiṣṭā dṛḍhāśvo jyeṣṭha ucyate |
BRP007.087.2 candrāśvakapilāśvau tu kanīyāṃsau kumārakau || 87 ||
BRP007.088.1 dhaundhumārer dṛḍhāśvasya haryaśvaś cātmajaḥ smṛtaḥ |
BRP007.088.2 haryaśvasya nikumbho 'bhūt kṣatradharmarataḥ sadā || 88 ||
BRP007.089.1 saṃhatāśvo nikumbhasya suto raṇaviśāradaḥ |
BRP007.089.2 akṛśāśvakṛśāśvau tu saṃhatāśvasutau dvijāḥ || 89 ||
BRP007.090.1 tasya haimavatī kanyā satāṃ matā dṛṣadvatī |
BRP007.090.2 vikhyātā triṣu lokeṣu putraś cāsyāḥ prasenajit || 90 ||
BRP007.091.1 lebhe prasenajid bhāryāṃ gaurīṃ nāma pativratām |
BRP007.091.2 abhiśastā tu sā bhartrā nadī vai bāhudābhavat || 91 ||
BRP007.092.1 tasya putro mahān āsīd yuvanāśvo narādhipaḥ |
BRP007.092.2 māndhātā yuvanāśvasya trilokavijayī sutaḥ || 92 ||
BRP007.093.1 tasya caitrarathī bhāryā śaśabindoḥ sutābhavat |
BRP007.093.2 sādhvī bindumatī nāma rūpeṇāsadṛśī bhuvi || 93 ||
BRP007.094.1 pativratā ca jyeṣṭhā ca bhrātṝṇām ayutasya vai |
BRP007.094.2 tasyām utpādayām āsa māndhātā dvau sutau dvijāḥ || 94 ||
BRP007.095.1 purukutsaṃ ca dharmajñaṃ mucukundaṃ ca pārthivam |
BRP007.095.2 purukutsasutas tv āsīt trasadasyur mahīpatiḥ || 95 ||
BRP007.096.1 narmadāyām athotpannaḥ sambhūtas tasya cātmajaḥ |
BRP007.096.2 sambhūtasya tu dāyādas |
BRP007.096.3 tridhanvā ripumardanaḥ || 96 ||
BRP007.097.1 rājñas tridhanvanas tv āsīd vidvāṃs trayyāruṇaḥ prabhuḥ |
BRP007.097.2 tasya satyavrato nāma kumāro 'bhūn mahābalaḥ || 97 ||
BRP007.098.1 parigrahaṇamantrāṇāṃ vighnaṃ cakre sudurmatiḥ |
BRP007.098.2 yena bhāryā kṛtodvāhā hṛtā caiva parasya ha || 98 ||
BRP007.099.1 bālyāt kāmāc ca mohāc ca sāhasāc cāpalena ca |
BRP007.099.2 jahāra kanyāṃ kāmārtaḥ kasyacit puravāsinaḥ || 99 ||
BRP007.100.1 adharmaśaṅkunā tena taṃ sa trayyāruṇo 'tyajat |
BRP007.100.2 apadhvaṃseti bahuśo vadan krodhasamanvitaḥ || 100 ||
33
BRP007.101.1 so 'bravīt pitaraṃ tyaktaḥ kva gacchāmīti vai muhuḥ |
BRP007.101.2 pitā ca tam athovāca śvapākaiḥ saha vartaya || 101 ||
BRP007.102.1 nāhaṃ putreṇa putrārthī tvayādya kulapāṃsana |
BRP007.102.2 ity uktaḥ sa nirākrāman nagarād vacanāt pituḥ || 102 ||
BRP007.103.1 na ca taṃ vārayām āsa vasiṣṭho bhagavān ṛṣiḥ |
BRP007.103.2 sa tu satyavrato viprāḥ śvapākāvasathāntike || 103 ||
BRP007.104.1 pitrā tyakto 'vasad vīraḥ pitāpy asya vanaṃ yayau |
BRP007.104.2 tatas tasmiṃs tu viṣaye nāvarṣat pākaśāsanaḥ || 104 ||
BRP007.105.1 samā dvādaśa bho viprās tenādharmeṇa vai tadā |
BRP007.105.2 dārāṃs tu tasya viṣaye viśvāmitro mahātapāḥ || 105 ||
BRP007.106.1 sannyasya sāgarānte tu cakāra vipulaṃ tapaḥ |
BRP007.106.2 tasya patnī gale baddhvā madhyamaṃ putram aurasam || 106 ||
BRP007.107.1 śeṣasya bharaṇārthāya vyakrīṇād gośatena vai |
BRP007.107.2 taṃ ca baddhaṃ gale dṛṣṭvā vikrayārthaṃ nṛpātmajaḥ || 107 ||
BRP007.108.1 maharṣiputraṃ dharmātmā mokṣayām āsa bho dvijāḥ |
BRP007.108.2 satyavrato mahābāhur bharaṇaṃ tasya cākarot || 108 ||
BRP007.109.1 viśvāmitrasya tuṣṭyartham anukampārtham eva ca |
BRP007.109.2 so 'bhavad gālavo nāma gale bandhān mahātapāḥ |
BRP007.109.3 maharṣiḥ kauśiko dhīmāṃs tena vīreṇa mokṣitaḥ || 109 ||