Chapter 70: Puruṣottamakṣetra-Māhātmya; Gautamī-Māhātmya

SS 130-131

brahmovāca:

BRP070.001.1 sarveṣāṃ caiva tīrthānāṃ kṣetrāṇāṃ ca dvijottamāḥ |
BRP070.001.2 japahomavratānāṃ ca tapodānaphalāni ca || 1 ||
BRP070.002.1 na tat paśyāmi bho viprā yat tena sadṛśaṃ bhuvi |
BRP070.002.2 kiṃ cātra bahunoktena bhāṣitena punaḥ punaḥ || 2 ||
BRP070.003.1 satyaṃ satyaṃ punaḥ satyaṃ kṣetraṃ tat paramaṃ mahat |
BRP070.003.2 puruṣākhyaṃ sakṛd dṛṣṭvā sāgarāmbhaḥsamāplutam || 3 ||
BRP070.004.1 brahmavidyāṃ sakṛj jñātvā garbhavāso na vidyate |
BRP070.004.2 hareḥ sannihite sthāna uttame puruṣottame || 4 ||
BRP070.005.1 saṃvatsaram upāsīta māsamātram athāpi vā |
BRP070.005.2 tena japtaṃ hutaṃ tena tena taptaṃ tapo mahat || 5 ||
BRP070.006.1 sa yāti paramaṃ sthānaṃ yatra yogeśvaro hariḥ |
BRP070.006.2 bhuktvā bhogān vicitrāṃś ca devayoṣitsamanvitaḥ || 6 ||
BRP070.007.1 kalpānte punar āgatya martyaloke narottamaḥ |
BRP070.007.2 jāyate yogināṃ viprā jñānajñeyodyato gṛhe || 7 ||
BRP070.008.1 samprāpya vaiṣṇavaṃ yogaṃ hareḥ svacchandatāṃ vrajet |
BRP070.008.2 kalpavṛkṣasya rāmasya kṛṣṇasya bhadrayā saha || 8 ||
BRP070.009.1 mārkaṇḍeyendradyumnasya māhātmyaṃ mādhavasya ca |
BRP070.009.2 svargadvārasya māhātmyaṃ sāgarasya vidhiḥ kramāt || 9 ||
BRP070.010.1 mārjanasya yathākāle bhāgīrathyāḥ samāgamam |
BRP070.010.2 sarvam etan mayā khyātaṃ yat paraṃ śrotum icchatha || 10 ||
BRP070.011.1 indradyumnasya māhātmyam etac ca kathitaṃ mayā |
BRP070.011.2 sarvāścaryaṃ samākhyātaṃ rahasyaṃ puruṣottamam |
BRP070.011.3 purāṇaṃ paramaṃ guhyaṃ dhanyaṃ saṃsāramocanam || 11 ||
264

munaya ūcuḥ:

BRP070.012.1 nahi nas tṛptir astīha śṛṇvatāṃ tīrthavistaram |
BRP070.012.2 punar eva paraṃ guhyaṃ vaktum arhasy aśeṣataḥ |
BRP070.012.3 paraṃ tīrthasya māhātmyaṃ sarvatīrthottamottamam || 12 ||

brahmovāca:

BRP070.013.1 imam eva purā praśnaṃ pṛṣṭo 'smi dvijasattamāḥ |
BRP070.013.2 nāradena prayatnena tadā taṃ proktavān aham || 13 ||

nārada uvāca:

BRP070.014.1 tapaso yajñadānānāṃ tīrthānāṃ pāvanaṃ smṛtam |
BRP070.014.2 sarvaṃ śrutaṃ mayā tvatto jagadyone jagatpate || 14 ||
BRP070.015.1 kiyanti santi tīrthāni svargamartyarasātale |
BRP070.015.2 sarveṣām eva tīrthānāṃ sarvadā kiṃ viśiṣyate || 15 ||

brahmovāca:

BRP070.016.1 caturvidhāni tīrthāni svarge martye rasātale |
BRP070.016.2 daivāni muniśārdūla āsurāṇy ārṣāṇi ca || 16 ||
BRP070.017.1 mānuṣāṇi trilokeṣu vikhyātāni surādibhiḥ |
BRP070.017.2 mānuṣebhyaś ca tīrthebhya ārṣaṃ tīrtham anuttamam || 17 ||
BRP070.018.1 ārṣebhyaś caiva tīrthebhya āsuraṃ bahupuṇyadam |
BRP070.018.2 āsurebhyas tathā puṇyaṃ daivaṃ tat sārvakāmikam || 18 ||
BRP070.019.1 brahmaviṣṇuśivaiś caiva nirmitaṃ daivam ucyate |
BRP070.019.2 tribhyo yad ekaṃ jāyeta tasmān nātaḥ paraṃ viduḥ || 19 ||
BRP070.020.1 trayāṇām api lokānāṃ tīrthaṃ medhyam udāhṛtam |
BRP070.020.2 tatrāpi jāmbavaṃ dvīpaṃ tīrthaṃ bahuguṇodayam || 20 ||
BRP070.021.1 jāmbave bhārataṃ varṣaṃ tīrthaṃ trailokyaviśrutam |
BRP070.021.2 karmabhūmir yataḥ putra tasmāt tīrthaṃ tad ucyate || 21 ||
BRP070.022.1 tatraiva yāni tīrthāni yāny uktāni mayā tava |
BRP070.022.2 himavadvindhyayor madhye ṣaṇnadyo devasambhavāḥ || 22 ||
BRP070.023.1 tathaiva devajā brahman dakṣiṇārṇavavindhyayoḥ |
BRP070.023.2 etā dvādaśa nadyas tu prādhānyena prakīrtitāḥ || 23 ||
BRP070.024.1 abhisampūjitaṃ yasmād bhārataṃ bahupuṇyadam |
BRP070.024.2 karmabhūmir ato devair varṣaṃ tasmāt prakīrtitam || 24 ||
BRP070.025.1 ārṣāṇi caiva tīrthāni devajāni kvacit kvacit |
BRP070.025.2 āsurair āvṛtāny āsaṃs tad evāsuram ucyate || 25 ||
265
BRP070.026.1 daiveṣv eva pradeśeṣu tapas taptvā maharṣayaḥ |
BRP070.026.2 daivaprabhāvāt tapasa ārṣāṇy api ca tāny api || 26 ||
BRP070.027.1 ātmanaḥ śreyase muktyai pūjāyai bhūtaye 'thavā |
BRP070.027.2 ātmanaḥ phalabhūtyarthaṃ yaśaso 'vāptaye punaḥ || 27 ||
BRP070.028.1 mānuṣaiḥ kāritāny āhur mānuṣāṇīti nārada |
BRP070.028.2 evaṃ caturvidho bhedas tīrthānāṃ munisattama || 28 ||
BRP070.029.1 bhedaṃ na kaścij jānāti śrotuṃ yukto 'si nārada |
BRP070.029.2 bahavaḥ paṇḍitammanyāḥ śṛṇvanti kathayanti ca |
BRP070.029.3 sukṛtī ko 'pi jānāti vaktuṃ śrotuṃ nijair guṇaiḥ || 29 ||

nārada uvāca:

BRP070.030.1 teṣāṃ svarūpaṃ bhedaṃ ca śrotum icchāmi tattvataḥ |
BRP070.030.2 yac chrutvā sarvapāpebhyo mucyate nātra saṃśayaḥ || 30 ||
BRP070.031.1 brahman kṛtayugādau tu upāyo 'nyo na vidyate |
BRP070.031.2 tīrthasevāṃ vinā svalpaāyāsenābhīṣṭadāyinīm || 31 ||
BRP070.032.1 na tvayā sadṛśo dhātar vaktā jñātāthavā kvacit |
BRP070.032.2 tvaṃ nābhikamale viṣṇoḥ sañjāto 'khilapūrvajaḥ || 32 ||

brahmovāca:

BRP070.033.1 godāvarī bhīmarathī tuṅgabhadrā ca veṇikā |
BRP070.033.2 tāpī payouṣṇī vindhyasya dakṣiṇe tu prakīrtitāḥ || 33 ||
BRP070.034.1 bhāgīrathī narmadā tu yamunā ca sarasvatī |
BRP070.034.2 viśokā ca vitastā ca himavatparvatāśritāḥ || 34 ||
BRP070.035.1 etā nadyaḥ puṇyatamā devatīrthāny udāhṛtāḥ |
BRP070.035.2 gayaḥ kollāsuro vṛtras tripuro hy andhakas tathā || 35 ||
BRP070.036.1 hayamūrdhā ca lavaṇo namuciḥ śṛṅgakas tathā |
BRP070.036.2 yamaḥ pātālaketuś ca mayaḥ puṣkara eva ca || 36 ||
BRP070.037.1 etair āvṛtatīrthāni āsurāṇi śubhāni ca |
BRP070.037.2 prabhāso bhārgavo 'gastir naranārāyaṇau tathā || 37 ||
BRP070.038.1 vasiṣṭhaś ca bharadvājo gotamaḥ kaśyapo manuḥ |
BRP070.038.2 ityādimunijuṣṭāni ṛṣitīrthāni nārada || 38 ||
BRP070.039.1 ambarīṣo hariścandro māndhātā manur eva ca |
BRP070.039.2 kuruḥ kanakhalaś caiva bhadrāśvaḥ sagaras tathā || 39 ||
BRP070.040.1 aśvayūpo nāciketā vṛṣākapir arindamaḥ |
BRP070.040.2 ityādimānuṣair vipra nirmitāni śubhāni ca || 40 ||
BRP070.041.1 yaśasaḥ phalabhūtyarthaṃ nirmitānīha nārada |
BRP070.041.2 svatoudbhūtāni daivāni yatra kvāpi jagattraye |
BRP070.041.3 puṇyatīrthāni tāny āhus tīrthabhedo mayoditaḥ || 41 ||