271

Chapter 73: Story fo Bali and Viṣṇu's three steps (Vāmana-Avatāra)

SS 134-135

nārada uvāca:

BRP073.001.1 kamaṇḍalusthitā devī tava puṇyavivardhinī |
BRP073.001.2 yathā martyaṃ gatā nātha tan me vistarato vada || 1 ||

brahmovāca:

BRP073.002.1 balir nāma mahādaityo devārir aparājitaḥ |
BRP073.002.2 dharmeṇa yaśasā caiva prajāsaṃrakṣaṇena ca || 2 ||
BRP073.003.1 gurubhaktyā ca satyena vīryeṇa ca balena ca |
BRP073.003.2 tyāgena kṣamayā caiva trailokye nopamīyate || 3 ||
BRP073.004.1 tasyarddhim unnatāṃ dṛṣṭvā devāś cintāparāyaṇāḥ |
BRP073.004.2 mithaḥ samūcur amarā jeṣyāmo vai kathaṃ balim || 4 ||
BRP073.005.1 tasmiñ śāsati rājyaṃ tu trailokyaṃ hatakaṇṭakam |
BRP073.005.2 nārayo vyādhayo vāpi nādhayo vā kathañcana || 5 ||
BRP073.006.1 anāvṛṣṭir adharmo vā nāstiśabdo na durjanaḥ |
BRP073.006.2 svapne 'pi naiva dṛśyeta balau rājyaṃ praśāsati || 6 ||
BRP073.007.1 tasyonnatiśarair bhagnāḥ kīrtikhaḍgadvidhākṛtāḥ |
BRP073.007.2 tasyājñāśaktibhinnāṅgā devāḥ śarma na lebhire || 7 ||
BRP073.008.1 tataḥ sammantrayām āsuḥ kṛtvā mātsaryam agrataḥ |
BRP073.008.2 tadyaśognipradīptāṅgā viṣṇuṃ jagmuḥ suvihvalāḥ || 8 ||

devā ūcuḥ:

BRP073.009.1 ārtāḥ sma gatasattvāḥ sma śaṅkhacakragadādhara |
BRP073.009.2 asmadarthe bhavān nityam āyudhāni bibharti ca || 9 ||
BRP073.010.1 tvayi nāthe jagannātha asmākaṃ duḥkham īdṛśam |
BRP073.010.2 tvāṃ tu praṇamatī vāṇī kathaṃ daityaṃ namasyati || 10 ||
BRP073.011.1 manasā karmaṇā vācā tvām eva śaraṇaṃ gatāḥ |
BRP073.011.2 tvadaṅghriśaraṇāḥ santaḥ kathaṃ daityaṃ namemahi || 11 ||
BRP073.012.1 yajāmas tvāṃ mahāyajñair vadāmo vāgbhir acyuta |
BRP073.012.2 tvadekaśaraṇāḥ santaḥ kathaṃ daityaṃ namemahi || 12 ||
BRP073.013.1 tvadvīryam āśritā nityaṃ devāḥ sendrapurogamāḥ |
BRP073.013.2 tvayā dattaṃ padaṃ prāpya kathaṃ daityaṃ namemahi || 13 ||
BRP073.014.1 sraṣṭā tvaṃ brahmamūrtyā tu viṣṇur bhūtvā tu rakṣasi |
BRP073.014.2 saṃhartā rudraśaktyā tvaṃ kathaṃ daityaṃ namemahi || 14 ||
BRP073.015.1 aiśvaryaṃ kāraṇaṃ loke vinaiśvaryaṃ tu kiṃ phalam |
BRP073.015.2 hataiśvaryāḥ sureśāna kathaṃ daityaṃ namemahi || 15 ||
BRP073.016.1 anādis tvaṃ jagaddhātar anantas tvaṃ jagadguruḥ |
BRP073.016.2 antavantam amuṃ śatruṃ kathaṃ daityaṃ namemahi || 16 ||
BRP073.017.1 tavaiśvaryeṇa puṣṭāṅgā jitvā trailokyam ojasā |
BRP073.017.2 sthirāḥ syāmaḥ sureśāna kathaṃ daityaṃ namemahi || 17 ||

brahmovāca:

BRP073.018.1 ity etad eva vacanaṃ śrutvā daiteyasūdanaḥ |
BRP073.018.2 uvāca sarvān amarān devānāṃ kāryasiddhaye || 18 ||
272

śrībhagavān uvāca:

BRP073.019.1 madbhakto 'sau balir daityo hy avadhyo 'sau surāsuraiḥ |
BRP073.019.2 yathā bhavanto matpoṣyās tathā poṣyo balir mama || 19 ||
BRP073.020.1 vinā tu saṅgaraṃ devā hatvā rājyaṃ triviṣṭape |
BRP073.020.2 baliṃ nibadhya mantroktyā rājyaṃ vaḥ pradadāmy aham || 20 ||

brahmovāca:

BRP073.021.1 tathety uktvā suragaṇāḥ sañjagmur divam eva hi |
BRP073.021.2 bhagavān api deveśo hy adityā garbham āviśat || 21 ||
BRP073.022.1 tasminn utpadyamāne tu utsavāś ca babhūvire |
BRP073.022.2 jāto 'sau vāmano brahman yajñeśo yajñapūruṣaḥ || 22 ||
BRP073.023.1 etasminn antare brahman hayamedhāya dīkṣitaḥ |
BRP073.023.2 balir balavatāṃ śreṣṭha ṛṣimukhyaiḥ samāhitaḥ || 23 ||
BRP073.024.1 purodhasā ca śukreṇa vedavedāṅgavedinā |
BRP073.024.2 makhe tasmin vartamāne yajamāne balau tathā || 24 ||
BRP073.025.1 ārtvijya ṛṣimukhye tu śukre tatra purodhasi |
BRP073.025.2 havirbhāgārtham āsannadevagandharvapannage || 25 ||
BRP073.026.1 dīyatāṃ bhujyatāṃ pūjā kriyatāṃ ca pṛthak pṛthak |
BRP073.026.2 paripūrṇaṃ punaḥ pūrṇam evaṃ vākye pravartati || 26 ||
BRP073.027.1 śanais taddeśam abhyāgād vāmanaḥ sāmagāyanaḥ |
BRP073.027.2 yajñavāṭam anuprāpto vāmanaś citrakuṇḍalaḥ || 27 ||
BRP073.028.1 praśaṃsamānas taṃ yajñaṃ vāmanaṃ prekṣya bhārgavaḥ |
BRP073.028.2 brahmarūpadharaṃ devaṃ vāmanaṃ daityasūdanam || 28 ||
BRP073.029.1 dātāraṃ yajñatapasāṃ phalaṃ hantāraṃ rakṣasām |
BRP073.029.2 jñātvā tvarann athovāca rājānaṃ bhūritejasam || 29 ||
BRP073.030.1 jetāraṃ kṣatradharmeṇa dātāraṃ bhaktito dhanam |
BRP073.030.2 baliṃ balavatāṃ śreṣṭhaṃ sabhāryaṃ dīkṣitaṃ makhe || 30 ||
BRP073.031.1 dhyāyantaṃ yajñapuruṣam utsṛjantaṃ haviḥ pṛthak |
BRP073.031.2 tam āha bhṛguśārdūlaḥ śukraḥ paramabuddhimān || 31 ||

śukra uvāca:

BRP073.032.1 yo 'sau tava makhaṃ prāpto brāhmaṇo vāmanākṛtiḥ |
BRP073.032.2 nāsau vipro bale satyaṃ yajñeśo yajñavāhanaḥ || 32 ||
BRP073.033.1 śiśus tvāṃ yācituṃ prāpto nūnaṃ devahitāya hi |
BRP073.033.2 mayā ca saha sammantrya paścād deyaṃ tvayā prabho || 33 ||

brahmovāca:

BRP073.034.1 balis tu bhārgavaṃ prāha purodhasam arindamaḥ || 34 ||

balir uvāca:

BRP073.035.1 dhanyo 'haṃ mama yajñeśo gṛham āyāti mūrtimān |
BRP073.035.2 āgatya yācate kiñcit kiṃ mantryam avaśiṣyate || 35 ||

brahmovāca:

BRP073.036.1 evam uktvā sabhāryo 'sau śukreṇa ca purodhasā |
BRP073.036.2 jagāma yatra viprendro vāmano 'ditinandanaḥ || 36 ||
273
BRP073.037.1 kṛtāñjalipuṭo bhūtvā kenārthitvaṃ tad ucyatām |
BRP073.037.2 vāmano 'pi tadā prāha padatrayamitāṃ bhuvam || 37 ||
BRP073.038.1 dehi rājendra nānyena kāryam asti dhanena kim |
BRP073.038.2 tathety uktvā tu kalaśān nānāratnavibhūṣitāt || 38 ||
BRP073.039.1 vāridhārāṃ puraskṛtya vāmanāya bhuvaṃ dadau |
BRP073.039.2 paśyatsu ṛṣimukhyeṣu śukre caiva purodhasi || 39 ||
BRP073.040.1 paśyatsu lokanātheṣu vāmanāya bhuvaṃ dadau |
BRP073.040.2 paśyatsu daityasaṅgheṣu jayaśabde pravartati || 40 ||
BRP073.041.1 śanais tu vāmanaḥ prāha svasti rājan sukhī bhava |
BRP073.041.2 dehi me sammitāṃ bhūmiṃ tripadām āśu gamyate || 41 ||
BRP073.042.1 tathety uvāca daityeśo yāvat paśyati vāmanam |
BRP073.042.2 yajñeśo yajñapuruṣaś candrādityau stanāntare || 42 ||
BRP073.043.1 yathā syātāṃ surā mūrdhni vavṛdhe vikramākṛtiḥ |
BRP073.043.2 anantaś cācyuto devo vikrānto vikramākṛtiḥ |
BRP073.043.3 taṃ dṛṣṭvā daityarāṭ prāha sabhāryo vinayānvitaḥ || 43 ||

balir uvāca:

BRP073.044.1 kramasva viṣṇo lokeśa yāvacchaktyā jaganmaya |
BRP073.044.2 jitaṃ mayā sureśāna sarvabhāvena viśvakṛt || 44 ||

brahmovāca:

BRP073.045.1 tadvākyasamakālaṃ tu viṣṇuḥ prāha mahākratuḥ || 45 ||

viṣṇur uvāca:

BRP073.046.1 daityeśvara mahābāho kramiṣye paśya daityarāṭ || 46 ||

brahmovāca:

BRP073.047.1 evaṃ vadantaṃ sa prāha krama viṣṇo punaḥ punaḥ || 47 ||

brahmovāca:

BRP073.048.1 kūrmapṛṣṭhe padaṃ nyasya baliyajñe padaṃ nyasat |
BRP073.048.2 dvitīyaṃ tu padaṃ prāpa brahmalokaṃ sanātanam || 48 ||
BRP073.049.1 tṛtīyasya padasyātra sthānaṃ nāsty asureśvara |
BRP073.049.2 kva kramiṣye bhuvaṃ dehi baliṃ taṃ harir abravīt |
BRP073.049.3 vihasya balir apy āha sabhāryaḥ sa kṛtāñjaliḥ || 49 ||

balir uvāca:

BRP073.050.1 tvayā sṛṣṭaṃ jagat sarvaṃ na sraṣṭāhaṃ sureśvara |
BRP073.050.2 tvaddoṣād alpam abhavat kiṃ karomi jaganmaya || 50 ||
BRP073.051.1 tathāpi nānṛtapūrvaṃ kadācid vacmi keśava |
BRP073.051.2 satyavākyaṃ ca māṃ kurvan matpṛṣṭhe hi padaṃ nyasa || 51 ||
274

brahmovāca:

BRP073.052.1 tataḥ prasanno bhagavāṃs trayīmūrtiḥ surārcitaḥ || 52 ||

bhagavān uvāca:

BRP073.053.1 varaṃ vṛṇīṣva bhadraṃ te bhaktyā prīto 'smi daityarāṭ || 53 ||

brahmovāca:

BRP073.054.1 sa tu prāha jagannāthaṃ na yāce tvāṃ trivikramam |
BRP073.054.2 sa tu prādāt svayaṃ viṣṇuḥ prītaḥ san manasepsitam || 54 ||
BRP073.055.1 rasātalapatitvaṃ ca bhāvi cendrapadaṃ punaḥ |
BRP073.055.2 ātmādhipatyaṃ ca harir avināśi yaśo vibhuḥ || 55 ||
BRP073.056.1 evaṃ dattvā baleḥ sarvaṃ sasutaṃ bhāryayānvitam |
BRP073.056.2 rasātale hariḥ sthāpya baliṃ tv amaravairiṇam || 56 ||
BRP073.057.1 śatakratos tathā prādāt surarājyaṃ yathābhavam |
BRP073.057.2 etasminn antare tatra padaṃ prāgāt surārcitam || 57 ||
BRP073.058.1 dvitīyaṃ tat padaṃ viṣṇoḥ pitur mama mahāmate |
BRP073.058.2 yat padaṃ samanuprāptaṃ gṛhaṃ dṛṣṭvāpy acintayam || 58 ||
BRP073.059.1 kiṃ kṛtyaṃ yac chubhaṃ me syāt pade viṣṇoḥ samāgate |
BRP073.059.2 sarvasvaṃ ca samālokya śreṣṭho me syāt kamaṇḍaluḥ || 59 ||
BRP073.060.1 tad vāri yat puṇyatamaṃ dattaṃ ca tripurāriṇā |
BRP073.060.2 varaṃ vareṇyaṃ varadaṃ varaṃ śāntikaraṃ param || 60 ||
BRP073.061.1 śubhaṃ ca śubhadaṃ nityaṃ bhuktimuktipradāyakam |
BRP073.061.2 mātṛsvarūpaṃ lokānām amṛtaṃ bheṣajaṃ śuci || 61 ||
BRP073.062.1 pavitraṃ pāvanaṃ pūjyaṃ jyeṣṭhaṃ śreṣṭhaṃ guṇānvitam |
BRP073.062.2 smaraṇād eva lokānāṃ pāvanaṃ kiṃ nu darśanāt || 62 ||
BRP073.063.1 tādṛg vāri śucir bhūtvā kalpaye 'rghāya me pituḥ |
BRP073.063.2 iti sañcintya tad vāri gṛhītvārghāya kalpitam || 63 ||
BRP073.064.1 viṣṇoḥ pāde tu patitam arghavāri sumantritam |
BRP073.064.2 tad vāri patitaṃ merau caturdhā vyagamad bhuvam || 64 ||
BRP073.065.1 pūrve tu dakṣiṇe caiva paścime cottare tathā |
BRP073.065.2 dakṣiṇe yat tu patitaṃ jaṭābhiḥ śaṅkaro mune || 65 ||
BRP073.066.1 jagrāha paścime yat tu punaḥ prāyāt kamaṇḍalum |
BRP073.066.2 uttare patitaṃ yat tu viṣṇur jagrāha taj jalam || 66 ||
BRP073.067.1 pūrvasminn ṛṣayo devā pitaro lokapālakāḥ |
BRP073.067.2 jagṛhuḥ śubhadaṃ vāri tasmāc chreṣṭhaṃ tad ucyate || 67 ||
BRP073.068.1 yā dakṣiṇāṃ diśaṃ prāptā āpo vai lokamātaraḥ |
BRP073.068.2 viṣṇupādaprasūtās tā brahmaṇyā lokamātaraḥ || 68 ||
BRP073.069.1 maheśvarajaṭāsaṃsthāḥ parvajātaśubhodayāḥ |
BRP073.069.2 tāsāṃ prabhāvasmaraṇāt sarvakāmān avāpnuyāt || 69 ||