Chapter 75: Gautama's hymn to Śiva

SS 138-139

nārada uvāca:

BRP075.001.1 kailāsaśikharaṃ gatvā gautamo bhagavān ṛṣiḥ |
BRP075.001.2 kiṃ cakāra tapo vāpi kāṃ cakre stutim uttamām || 1 ||

brahmovāca:

BRP075.002.1 giriṃ gatvā tato vatsa vācaṃ saṃyamya gautamaḥ |
BRP075.002.2 āstīrya sa kuśān prājñaḥ kailāse parvatottame || 2 ||
BRP075.003.1 upaviśya śucir bhūtvā stotraṃ cedaṃ tato jagau |
BRP075.003.2 apatat puṣpavṛṣṭiś ca stūyamāne maheśvare || 3 ||

gautama uvāca:

BRP075.004.1 bhogārthināṃ bhogam abhīpsitaṃ ca |
BRP075.004.2 dātuṃ mahānty aṣṭavapūṃṣi dhatte |
BRP075.004.3 somo janānāṃ guṇavanti nityaṃ |
BRP075.004.4 devaṃ mahādevam iti stuvanti || 4 ||
BRP075.005.1 kartuṃ svakīyair viṣayaiḥ sukhāni |
BRP075.005.2 bhartuṃ samastaṃ sacarācaraṃ ca |
BRP075.005.3 sampattaye hy asya vivṛddhaye ca |
BRP075.005.4 mahīmayaṃ rūpam itīśvarasya || 5 ||
BRP075.006.1 sṛṣṭeḥ sthiteḥ saṃharaṇāya bhūmer |
BRP075.006.2 ādhāram ādhātum apāṃ svarūpam |
BRP075.006.3 bheje śivaḥ śāntatanur janānāṃ |
BRP075.006.4 sukhāya dharmāya jagat pratiṣṭhitam || 6 ||
BRP075.007.1 kālavyavasthām amṛtasravaṃ ca |
BRP075.007.2 jīvasthitiṃ sṛṣṭim atho vināśanam |
BRP075.007.3 mudaṃ prajānāṃ sukham unnatiṃ ca |
BRP075.007.4 cakre 'rkacandrāgnimayaṃ śarīram || 7 ||
BRP075.008.1 vṛddhiṃ gatiṃ śaktim athākṣarāṇi |
BRP075.008.2 jīvavyavasthāṃ mudam apy anekām |
BRP075.008.3 sraṣṭuṃ kṛtaṃ vāyur itīśarūpaṃ |
BRP075.008.4 tvaṃ vetsi nūnaṃ bhagavan bhavantam || 8 ||
281
BRP075.009.1 bhedair vinā naiva kṛtir na dharmo |
BRP075.009.2 nātmīyam anyan na diśo 'ntarikṣam |
BRP075.009.3 dyāvāpṛthivyau na ca bhuktimuktī |
BRP075.009.4 tasmād idaṃ vyomavapus taveśa || 9 ||
BRP075.010.1 dharmaṃ vyavasthāpayituṃ vyavasya |
BRP075.010.2 ṛksāmaśāstrāṇi yajuś ca śākhāḥ |
BRP075.010.3 loke ca gāthāḥ smṛtayaḥ purāṇam |
BRP075.010.4 ityādiśabdātmakatām upaiti || 10 ||
BRP075.011.1 yaṣṭā kratur yāny api sādhanāni |
BRP075.011.2 ṛtvikpradeśaṃ phaladeśakālāḥ |
BRP075.011.3 tvam eva śambho paramārthatattvaṃ |
BRP075.011.4 vadanti yajñāṅgamayaṃ vapus te || 11 ||
BRP075.012.1 kartā pradātā pratibhūḥ pradānaṃ |
BRP075.012.2 sarvajñasākṣī puruṣaḥ paraś ca |
BRP075.012.3 pratyātmabhūtaḥ paramārtharūpas |
BRP075.012.4 tvam eva sarvaṃ kim u vāgvilāsaiḥ || 12 ||
BRP075.013.1 na vedaśāstrair gurubhiḥ pradiṣṭo |
BRP075.013.2 na nāsi buddhyādibhir apradhṛṣyaḥ |
BRP075.013.3 ajo 'prameyaḥ śivaśabdavācyas |
BRP075.013.4 tvam asti satyaṃ bhagavan namas te || 13 ||
BRP075.014.1 ātmaikatāṃ svaprakṛtiṃ kadācid |
BRP075.014.2 aikṣac chivaḥ sampad iyaṃ mameti |
BRP075.014.3/ pṛthak tadaivābhavad apratarkya BRP075.014.4 acintyaprabhāvo bahuviśvamūrtiḥ || 14 ||
BRP075.015.1 bhāve 'bhivṛddhā ca bhave bhave ca |
BRP075.015.2 svakāraṇaṃ kāraṇam āsthitā ca |
BRP075.015.3 nityā śivā sarvasulakṣaṇā vā |
BRP075.015.4 vilakṣaṇā viśvakarasya śaktiḥ || 15 ||
BRP075.016.1/ utpādanaṃ saṃsthitir annavṛddhi BRP075.016.2 layāḥ satāṃ yatra sanātanās te |
BRP075.016.3 ekaiva mūrtir na samasti kiñcid |
BRP075.016.4 asādhyam asyā dayitā harasya || 16 ||
BRP075.017.1 yadartham annāni dhanāni jīvā |
BRP075.017.2 yacchanti kurvanti tapāṃsi dharmān |
BRP075.017.3 sāpīyam ambā jagato janitrī |
BRP075.017.4 priyā tu somasya mahāsukīrtiḥ || 17 ||
BRP075.018.1 yad īkṣitaṃ kāṅkṣati vāsavo 'pi |
BRP075.018.2 yannāmato maṅgalam āpnuyāc ca |
BRP075.018.3 yā vyāpya viśvaṃ vimalīkaroti |
BRP075.018.4 somā sadā somasamānarūpā || 18 ||
282
BRP075.019.1 brahmādijīvasya carācarasya |
BRP075.019.2 buddhyakṣicaitanyamanaḥsukhāni |
BRP075.019.3 yasyāḥ prasādāt phalavanti nityaṃ |
BRP075.019.4 vāgīśvarī lokaguroḥ suramyā || 19 ||
BRP075.020.1 caturmukhasyāpi mano malīnaṃ |
BRP075.020.2 kim anyajantor iti cintya mātā |
BRP075.020.3 gaṅgāvatāraṃ vividhair upāyaiḥ |
BRP075.020.4 sarvaṃ jagat pāvayituṃ cakāra || 20 ||
BRP075.021.1 śrutīḥ samālakṣya haraprabhutvaṃ |
BRP075.021.2 viśvasya lokaḥ sakalaiḥ pramāṇaiḥ |
BRP075.021.3 kṛtvā ca dharmān bubhuje ca bhogān |
BRP075.021.4 vibhūtir eṣā tu sadāśivasya || 21 ||
BRP075.022.1 kāryakriyākārakasādhanānāṃ |
BRP075.022.2 vedoditānām atha laukikānām |
BRP075.022.3 yat sādhyam utkṛṣṭatamaṃ priyaṃ ca |
BRP075.022.4 proktā ca sā siddhir anādikartuḥ || 22 ||
BRP075.023.1 dhyātvā varaṃ brahma paraṃ pradhānaṃ |
BRP075.023.2 yat sārabhūtaṃ yad upāsitavyam |
BRP075.023.3 yat prāpya muktā na punar bhavanti |
BRP075.023.4 sadyogino muktir umāpatiḥ saḥ || 23 ||
BRP075.024.1/ yathā yathā śambhur ameyamāyā BRP075.024.2 rūpāṇi dhatte jagato hitāya |
BRP075.024.3 tadyogayogyāni tathaiva dhatse |
BRP075.024.4 pativratātvaṃ tvayi mātar evam || 24 ||

brahmovāca:

BRP075.025.1 ity evaṃ stuvatas tasya purastād vṛṣabhadhvajaḥ |
BRP075.025.2 umayā sahitaḥ śrīmān gaṇeśādigaṇair vṛtaḥ || 25 ||
BRP075.026.1 sākṣād āgatya taṃ śambhuḥ prasanno vākyam abravīt || 26 ||

śiva uvāca:

BRP075.027.1 kiṃ te gautama dāsyāmi bhaktistotravrataiḥ śubhaiḥ |
BRP075.027.2 parituṣṭo 'smi yācasva devānām api duṣkaram || 27 ||

brahmovāca:

BRP075.028.1 iti śrutvā jaganmūrter vākyaṃ vākyaviśāradaḥ |
BRP075.028.2 harṣabāṣpaparītāṅgo gautamaḥ paryacintayat || 28 ||
BRP075.029.1 aho daivam aho dharmo hy aho vai viprapūjanam |
BRP075.029.2 aho lokagatiś citrā aho dhātar namo 'stu te || 29 ||

gautama uvāca:

BRP075.030.1 jaṭāsthitāṃ śubhāṃ gaṅgāṃ dehi me tridaśārcita |
BRP075.030.2 yadi tuṣṭo 'si deveśa trayīdhāma namo 'stu te || 30 ||

īśvara uvāca:

BRP075.031.1 trayāṇām upakārārthaṃ lokānāṃ yācitaṃ tvayā |
BRP075.031.2 ātmanas tūpakārāya tad yācasvākutobhayaḥ || 31 ||
283

gautama uvāca:

BRP075.032.1 stotreṇānena ye bhaktās tvāṃ ca devīṃ stuvanti vai |
BRP075.032.2 sarvakāmasamṛddhāḥ syur etad dhi varayāmy aham || 32 ||

brahmovāca:

BRP075.033.1 evam astv iti deveśaḥ parituṣṭo 'bravīd vacaḥ |
BRP075.033.2 anyān api varān matto yācasva vigatajvaraḥ || 33 ||
BRP075.034.1 evam uktas tu harṣeṇa gautamaḥ prāha śaṅkaram || 34 ||

gautama uvāca:

BRP075.035.1 imāṃ devīṃ jaṭāsaṃsthāṃ pāvanīṃ lokapāvanīm |
BRP075.035.2 tava priyāṃ jagannātha utsṛja brahmaṇo girau || 35 ||
BRP075.036.1 sarvāsāṃ tīrthabhūtā tu yāvad gacchati sāgaram |
BRP075.036.2 brahmahatyādipāpāni manovākkāyikāni ca || 36 ||
BRP075.037.1 snānamātreṇa sarvāṇi vilayaṃ yāntu śaṅkara |
BRP075.037.2 candrasūryoparāge ca ayane viṣuve tathā || 37 ||
BRP075.038.1 saṅkrāntau vaidhṛtau puṇyatīrtheṣv anyeṣu yat phalam |
BRP075.038.2 asyās tu smaraṇād eva tat puṇyaṃ jāyatāṃ hara || 38 ||
BRP075.039.1 ślāghyaṃ kṛte tapaḥ proktaṃ tretāyāṃ yajñakarma ca |
BRP075.039.2 dvāpare yajñadāne ca dānam eva kalau yuge || 39 ||
BRP075.040.1 yugadharmāś ca ye sarve deśadharmās tathaiva ca |
BRP075.040.2 deśakālādisaṃyoge yo dharmo yatra śasyate || 40 ||
BRP075.041.1 yad anyatra kṛtaṃ puṇyaṃ snānadānādisaṃyamaiḥ |
BRP075.041.2 asyās tu smaraṇād eva tat puṇyaṃ jāyatāṃ hara || 41 ||
BRP075.042.1 yatra yatra tv iyaṃ yāti yāvat sāgaragāminī |
BRP075.042.2 tatra tatra tvayā bhāvyam eṣa cāstu varo varaḥ || 42 ||
BRP075.043.1 yojanānāṃ tūpari tu daśa yāvac ca saṅkhyayā |
BRP075.043.2 tadantarapraviṣṭānāṃ mahāpātakinām api || 43 ||
BRP075.044.1 tat pitṝṇāṃ ca teṣāṃ ca snānāyāgacchatāṃ śiva |
BRP075.044.2 snāne cāpy antare mṛtyor muktibhājo bhavantu vai || 44 ||
BRP075.045.1 ekataḥ sarvatīrthāni svargamartyarasātale |
BRP075.045.2 eṣā tebhyo viśiṣṭā tu alaṃ śambho namo 'stu te || 45 ||

brahmovāca:

BRP075.046.1 tad gautamavacaḥ śrutvā tathāstv ity abravīc chivaḥ |
BRP075.046.2 asyāḥ parataraṃ tīrthaṃ na bhūtaṃ na bhaviṣyati || 46 ||
BRP075.047.1 satyaṃ satyaṃ punaḥ satyaṃ vede ca pariniṣṭhitam |
BRP075.047.2 sarveṣāṃ gautamī puṇyā ity uktvāntaradhīyata || 47 ||
BRP075.048.1 tato gate bhagavati lokapūjite |
BRP075.048.2 tadājñayā pūrṇabalaḥ sa gautamaḥ |
BRP075.048.3 jaṭāṃ samādāya saridvarāṃ tāṃ |
BRP075.048.4 surair vṛto brahmagiriṃ viveśa || 48 ||
BRP075.049.1 tatas tu gautame prāpte jaṭām ādāya nārada |
BRP075.049.2 puṣpavṛṣṭir abhūt tatra samājagmuḥ sureśvarāḥ || 49 ||
BRP075.050.1 ṛṣayaś ca mahābhāgā brāhmaṇāḥ kṣatriyās tathā |
BRP075.050.2 jayaśabdena taṃ vipraṃ pūjayanto mudānvitāḥ || 50 ||