284

Chapter 76: The Gautamī Gaṅgā on earth

SS 139-140

nārada uvāca:

BRP076.001.1 maheśvarajaṭājuṭād gaṅgām ādāya gautamaḥ |
BRP076.001.2 āgatya brahmaṇaḥ puṇye tataḥ kim akarod girau || 1 ||

brahmovāca:

BRP076.002.1 ādāya gautamo gaṅgāṃ śuciḥ prayatamānasaḥ |
BRP076.002.2 pūjito devagandharvais tathā girinivāsibhiḥ || 2 ||
BRP076.003.1 girer mūrdhni jaṭāṃ sthāpya smaran devaṃ trilocanam |
BRP076.003.2 uvāca prāñjalir bhūtvā gaṅgāṃ sa dvijasattamaḥ || 3 ||

gautama uvāca:

BRP076.004.1 trilocanajaṭodbhūte sarvakāmapradāyini |
BRP076.004.2 kṣamasva mātaḥ śāntāsi sukhaṃ yāhi hitaṃ kuru || 4 ||

brahmovāca:

BRP076.005.1 evam uktā gautamena gaṅgā provāca gautamam |
BRP076.005.2 divyarūpadharā devī divyasraganulepanā || 5 ||

gaṅgovāca:

BRP076.006.1 gaccheyaṃ devasadanam athavāpi kamaṇḍalum |
BRP076.006.2 rasātalaṃ vā gaccheyaṃ jātas tvaṃ satyavāg asi || 6 ||

gautama uvāca:

BRP076.007.1 trayāṇām upakārārthaṃ lokānāṃ yācitā mayā |
BRP076.007.2 śambhunā ca tathā dattā devi tan nānyathā bhavet || 7 ||

brahmovāca:

BRP076.008.1 tad gautamavacaḥ śrutvā gaṅgā mene dvijeritam |
BRP076.008.2 tredhātmānaṃ vibhajyātha svargamartyarasātale || 8 ||
BRP076.009.1 svarge caturdhā vyagamat saptadhā martyamaṇḍale |
BRP076.009.2 rasātale caturdhaiva saivaṃ pañcadaśākṛtiḥ || 9 ||
BRP076.010.1 sarvatra sarvabhūtaiva sarvapāpavināśinī |
BRP076.010.2 sarvakāmapradā nityaṃ saiva vede pragīyate || 10 ||
BRP076.011.1 martyā martyagatām eva paśyanti na talaṃ gatām |
BRP076.011.2 naiva svargagatāṃ martyāḥ paśyanty ajñānabuddhayaḥ || 11 ||
BRP076.012.1 yāvat sāgaragā devī tāvad devamayī smṛtā |
BRP076.012.2 utsṛṣṭā gautamenaiva prāyāt pūrvārṇavaṃ prati || 12 ||
BRP076.013.1 tato devarṣibhir juṣṭāṃ mātaraṃ jagataḥ śubhām |
BRP076.013.2 gautamo muniśārdūlaḥ pradakṣiṇam athākarot || 13 ||
BRP076.014.1 trilocanaṃ sureśānaṃ prathamaṃ pūjya gautamaḥ |
BRP076.014.2 ubhayos tīrayoḥ snānaṃ karomīti dadhe matim || 14 ||
BRP076.015.1 smṛtamātras tadā tatra āvirāsīt karuṇārṇavaḥ |
BRP076.015.2 tatra snānaṃ kathaṃ sidhyed ity evaṃ śarvam abravīt || 15 ||
285
BRP076.016.1 kṛtāñjalipuṭo bhūtvā bhaktinamras trilocanam || 16 ||

gautama uvāca:

BRP076.017.1 devadeva maheśāna tīrthasnānavidhiṃ mama |
BRP076.017.2 brūhi samyaṅ maheśāna lokānāṃ hitakāmyayā || 17 ||

śiva uvāca:

BRP076.018.1 maharṣe śṛṇu sarvaṃ ca vidhiṃ godāvarībhavam |
BRP076.018.2 pūrvaṃ nāndīmukhaṃ kṛtvā dehaśuddhiṃ vidhāya ca || 18 ||
BRP076.019.1 brāhmaṇān bhojayitvā ca teṣām ājñāṃ pragṛhya ca |
BRP076.019.2 brahmacaryeṇa gacchanti patitālāpavarjitāḥ || 19 ||
BRP076.020.1 yasya hastau ca pādau ca manaś caiva susaṃyatam |
BRP076.020.2 vidyā tapaś ca kīrtiś ca sa tīrthaphalam aśnute || 20 ||
BRP076.021.1 bhāvaduṣṭiṃ parityajya svadharmapariniṣṭhitaḥ |
BRP076.021.2 śrāntasaṃvāhanaṃ kurvan dadyād annaṃ yathocitam || 21 ||
BRP076.022.1 akiñcanebhyaḥ sādhubhyo dadyād vastrāṇi kambalān |
BRP076.022.2 śṛṇvan harikathāṃ divyāṃ tathā gaṅgāsamudbhavām |
BRP076.022.3 anena vidhinā gacchan samyak tīrthaphalaṃ labhet || 22 ||