Chapter 80: Story of the pigeon couple and the hunter

SS 144-146

brahmovāca:

BRP080.001.1 kuśāvartasya māhātmyam ahaṃ vaktuṃ na te kṣamaḥ |
BRP080.001.2 tasya smaraṇamātreṇa kṛtakṛtyo bhaven naraḥ || 1 ||
BRP080.002.1 kuśāvartam iti khyātaṃ narāṇāṃ sarvakāmadam |
BRP080.002.2 kuśenāvartitaṃ yatra gautamena mahātmanā || 2 ||
292
BRP080.003.1 kuśenāvartayitvā tu ānayām āsa tāṃ muniḥ |
BRP080.003.2 tatra snānaṃ ca dānaṃ ca pitṝṇāṃ tṛptidāyakam || 3 ||
BRP080.004.1 nīlagaṅgā saricchreṣṭhā niḥsṛtā nīlaparvatāt |
BRP080.004.2 tatra snānādi yat kiñcit karoti prayato naraḥ || 4 ||
BRP080.005.1 sarvaṃ tad akṣayaṃ vidyāt pitṝṇāṃ tṛptidāyakam |
BRP080.005.2 viśrutaṃ triṣu lokeṣu kapotaṃ tīrtham uttamam || 5 ||
BRP080.006.1 tasya rūpaṃ ca vakṣyāmi mune śṛṇu mahāphalam |
BRP080.006.2 tatra brahmagirau kaścid vyādhaḥ paramadāruṇaḥ || 6 ||
BRP080.007.1 hinasti brāhmaṇān sādhūn yatīn gopakṣiṇo mṛgān |
BRP080.007.2 evambhūtaḥ sa pāpātmā krodhano 'nṛtabhāṣaṇaḥ || 7 ||
BRP080.008.1 bhīṣaṇākṛtir atyugro nīlākṣo hrasvabāhukaḥ |
BRP080.008.2 danturo naṣṭanāsākṣo hrasvapāt pṛthukukṣikaḥ || 8 ||
BRP080.009.1 hrasvodaro hrasvabhujo vikṛto gardabhasvanaḥ |
BRP080.009.2 pāśahastaḥ pāpacittaḥ pāpiṣṭhaḥ sadhanuḥ sadā || 9 ||
BRP080.010.1 tasya bhāryā tathābhūtā apatyāny api nārada |
BRP080.010.2 tayā tu preryamāṇo 'sau viveśa gahanaṃ vanam || 10 ||
BRP080.011.1 sa jaghāna mṛgān pāpaḥ pakṣiṇo bahurūpiṇaḥ |
BRP080.011.2 pañjare prākṣipat kāṃścij jīvamānāṃs tathetarān || 11 ||
BRP080.012.1 kṣudhayā paritaptāṅgo vihvalas tṛṣayā tathā |
BRP080.012.2 bhrāntadeśo bahutaraṃ nyavartata gṛhaṃ prati || 12 ||
BRP080.013.1 tato 'parāhṇe samprāpte nivṛtte madhumādhave |
BRP080.013.2 kṣaṇāt taḍid garjitaṃ ca sābhraṃ caivābhavat tadā || 13 ||
BRP080.014.1 vavau vāyuḥ sāśmavarṣo vāridhārātibhīṣaṇaḥ |
BRP080.014.2 sa gacchaṃl lubdhakaḥ śrāntaḥ panthānaṃ nāvabudhyata || 14 ||
BRP080.015.1 jalaṃ sthalaṃ gartam atho panthānam athavā diśaḥ |
BRP080.015.2 na bubodha tadā pāpaḥ śrāntaḥ śaraṇam apy atha || 15 ||
BRP080.016.1 kva gacchāmi kva tiṣṭheyaṃ kiṃ karomīty acintayat |
BRP080.016.2 sarveṣāṃ prāṇināṃ prāṇān āhartāhaṃ yathāntakaḥ || 16 ||
BRP080.017.1 mamāpy antakaraṃ bhūtaṃ samprāptaṃ cāśmavarṣaṇam |
BRP080.017.2 trātāraṃ naiva paśyāmi śilāṃ vā vṛkṣam antike || 17 ||
BRP080.018.1 evaṃ bahuvidhaṃ vyādho vicintyāpaśyad antike |
BRP080.018.2 vane vanaspatim iva nakṣatrāṇāṃ yathātrijam || 18 ||
BRP080.019.1 mṛgāṇāṃ ca yathā siṃham āśramāṇāṃ gṛhādhipam |
BRP080.019.2 indriyāṇāṃ mana iva trātāraṃ prāṇināṃ nagam || 19 ||
BRP080.020.1 śreṣṭhaṃ viṭapinaṃ śubhraṃ śākhāpallavamaṇḍitam |
BRP080.020.2 tam āśrityopaviṣṭo 'bhūt klinnavāsā sa lubdhakaḥ || 20 ||
BRP080.021.1 smaran bhāryām apatyāni jīveyur athavā na vā |
BRP080.021.2 etasminn antare tatra cāstaṃ prāpto divākaraḥ || 21 ||
BRP080.022.1 tam eva nagam āśritya kapoto bhāryayā saha |
BRP080.022.2 putrapautraiḥ parivṛto hy āste tatra nagottame || 22 ||
BRP080.023.1 sukhena nirbhayo bhūtvā sutṛptaḥ prīta eva ca |
BRP080.023.2 bahavo vatsarā yātā vasatas tasya pakṣiṇaḥ || 23 ||
293
BRP080.024.1 pativratā tasya bhāryā suprītā tena caiva hi |
BRP080.024.2 koṭare tannage śreṣṭhe jalavāyvagnivarjite || 24 ||
BRP080.025.1 bhāryāputraiḥ parivṛtaḥ sarvadāste kapotakaḥ |
BRP080.025.2 tasmin dine daivavaśāt kapotaś ca kapotakī || 25 ||
BRP080.026.1 bhakṣyārthaṃ tu ubhau yātau kapoto nagam abhyagāt |
BRP080.026.2 sāpi daivavaśāt putra pañjarasthaiva vartate || 26 ||
BRP080.027.1 gṛhītā lubdhakenātha jīvamāneva vartate |
BRP080.027.2 kapotako 'py apatyāni mātṛhīnāny udīkṣya ca || 27 ||
BRP080.028.1 varṣaṃ ca bhīṣaṇaṃ prāptam astaṃ yāto divākaraḥ |
BRP080.028.2 svakoṭaraṃ tayā hīnam ālokya vilalāpa saḥ || 28 ||
BRP080.029.1 tāṃ baddhāṃ pañjarasthāṃ vā na bubodha kapotarāṭ |
BRP080.029.2 anvārebhe kapoto vai priyāyā guṇakīrtanam || 29 ||
BRP080.030.1 nādyāpy āyāti kalyāṇī mama harṣavivardhinī |
BRP080.030.2 mama dharmasya jananī mama dehasya ceśvarī || 30 ||
BRP080.031.1 dharmārthakāmamokṣāṇāṃ saiva nityaṃ sahāyinī |
BRP080.031.2 tuṣṭe hasantī ruṣṭe ca mama duḥkhapramārjanī || 31 ||
BRP080.032.1 sakhī mantreṣu sā nityaṃ mama vākyaratā sadā |
BRP080.032.2 nādyāpy āyāti kalyāṇī samprayāte 'pi bhāskare || 32 ||
BRP080.033.1 na jānāti vrataṃ mantraṃ daivaṃ dharmārtham eva ca |
BRP080.033.2 pativratā patiprāṇā patimantrā patipriyā || 33 ||
BRP080.034.1 nādyāpy āyāti kalyāṇī kiṃ karomi kva yāmi vā |
BRP080.034.2 kiṃ me gṛhaṃ kānanaṃ ca tayā hīnaṃ hi dṛśyate || 34 ||
BRP080.035.1 tayā yuktaṃ śriyā yuktaṃ bhīṣaṇaṃ vāpi śobhanam |
BRP080.035.2 nādyāpy āyāti me kāntā yayā gṛham udīritam || 35 ||
BRP080.036.1 vinānayā na jīviṣye tyaje vāpi priyāṃ tanum |
BRP080.036.2 kiṃ kurvantu tv apatyāni luptadharmas tv ahaṃ punaḥ || 36 ||
BRP080.037.1 evaṃ vilapatas tasya bhartur vākyaṃ niśamya sā |
BRP080.037.2 pañjarasthaiva sā vākyaṃ bhartāram idam abravīt || 37 ||

kapotaky uvāca:

BRP080.038.1 atrāham asmi baddhaiva vivaśāsmi khagottama |
BRP080.038.2 ānītāhaṃ lubdhakena baddhā pāśair mahāmate || 38 ||
BRP080.039.1 dhanyāsmy anugṛhītāsmi patir vakti guṇān mama |
BRP080.039.2 sato vāpy asato vāpi kṛtārthāhaṃ na saṃśayaḥ || 39 ||
BRP080.040.1 tuṣṭe bhartari nārīṇāṃ tuṣṭāḥ syuḥ sarvadevatāḥ |
BRP080.040.2 viparyaye tu nārīṇām avaśyaṃ nāśam āpnuyāt || 40 ||
BRP080.041.1 tvaṃ daivaṃ tvaṃ prabhur mahyaṃ tvaṃ suhṛt tvaṃ parāyaṇam |
BRP080.041.2 tvaṃ vrataṃ tvaṃ paraṃ brahma svargo mokṣas tvam eva ca || 41 ||
BRP080.043.1 mā cintāṃ kuru kalyāṇa dharme buddhiṃ sthirāṃ kuru |
BRP080.043.2 tvatprasādāc ca bhuktā hi bhogāś ca vividhā mayā |
BRP080.043.3 alaṃ khedena majjena dharme buddhiṃ kuru sthirām || 43 ||

brahmovāca:

BRP080.044.1 iti śrutvā priyāvākyam uttatāra nagottamāt |
BRP080.044.2 yatra sā pañjarasthā tu kapotī vartate tvaram || 44 ||
294
BRP080.045.1 tām āgatya priyāṃ dṛṣṭvā mṛtavac cāpi lubdhakam |
BRP080.045.2 mocayāmīti tām āha niśceṣṭo lubdhako 'dhunā || 45 ||
BRP080.046.1 mā muñcasva mahābhāga jñātvā sambandham asthiram |
BRP080.046.2 lubdhānāṃ khecarā hy annaṃ jīvo jīvasya cāśanam || 46 ||
BRP080.047.1 nāparādhaṃ smarāmy asya dharmabuddhiṃ sthirāṃ kuru |
BRP080.047.2 gurur agnir dvijātīnāṃ varṇānāṃ brāhmaṇo guruḥ || 47 ||
BRP080.048.1 patir eva guruḥ strīṇāṃ sarvasyābhyāgato guruḥ |
BRP080.048.2 abhyāgatam anuprāptaṃ vacanais toṣayanti ye || 48 ||
BRP080.049.1 teṣāṃ vāgīśvarī devī tṛptā bhavati niścitam |
BRP080.049.2 tasyānnasya pradānena śakras tṛptim avāpnuyāt || 49 ||
BRP080.050.1 pitaraḥ pādaśaucena annādyena prajāpatiḥ |
BRP080.050.2 tasyopacārād vai lakṣmīr viṣṇunā prītim āpnuyāt || 50 ||
BRP080.051.1 śayane sarvadevās tu tasmāt pūjyatamo 'tithiḥ |
BRP080.051.2 abhyāgatam anuśrāntaṃ sūryoḍhaṃ gṛham āgatam |
BRP080.051.3 taṃ vidyād devarūpeṇa sarvakratuphalo hy asau || 51 ||
BRP080.052.1 abhyāgataṃ śrāntam anuvrajanti |
BRP080.052.2 devāś ca sarve pitaro 'gnayaś ca |
BRP080.052.3 tasmin hi tṛpte mudam āpnuvanti |
BRP080.052.4 gate nirāśe 'pi ca te nirāśāḥ || 52 ||
BRP080.053.1 tasmāt sarvātmanā kānta duḥkhaṃ tyaktvā śamaṃ vraja |
BRP080.053.2 kṛtvā tiṣṭha śubhāṃ buddhiṃ dharmakṛtyaṃ samācara || 53 ||
BRP080.054.1 upakāro 'pakāraś ca pravarāv iti sammatau |
BRP080.054.2 upakāriṣu sarvo 'pi karoty upakṛtiṃ punaḥ || 54 ||
BRP080.055.1 apakāriṣu yaḥ sādhuḥ puṇyabhāk sa udāhṛtaḥ || 55 ||

kapota uvāca:

BRP080.056.1 āvayor anurūpaṃ ca tvayoktaṃ sādhu manyase |
BRP080.056.2 kintu vaktavyam apy asti tac chṛṇuṣva varānane || 56 ||
BRP080.057.1 sahasraṃ bharate kaścic chatam anyo daśāparaḥ |
BRP080.057.2 ātmānaṃ ca sukhenānyo vayaṃ kaṣṭodarambharāḥ || 57 ||
BRP080.058.1 gartadhānyadhanāḥ kecit kuśūladhanino 'pare |
BRP080.058.2 ghaṭakṣiptadhanāḥ kecic cañcukṣiptadhanā vayam || 58 ||
BRP080.059.1 pūjayāmi kathaṃ śrāntam abhyāgatam imaṃ śubhe || 59 ||

kapoty uvāca:

BRP080.060.1 agnir āpaḥ śubhā vāṇī tṛṇakāṣṭhādikaṃ ca yat |
BRP080.060.2 etad apy arthine deyaṃ śītārto lubdhakas tv ayam || 60 ||

brahmovāca:

BRP080.061.1 etac chrutvā priyāvākyaṃ vṛkṣam āruhya pakṣirāṭ |
BRP080.061.2 ālokayām āsa tadā vahniṃ dūraṃ dadarśa ha || 61 ||
BRP080.062.1 sa tu gatvā vahnideśaṃ cañcunolmukam āharat |
BRP080.062.2 puro 'gniṃ jvālayām āsa lubdhakasya kapotakaḥ || 62 ||
BRP080.063.1 śuṣkakāṣṭhāni parṇāni tṛṇāni ca punaḥ punaḥ |
BRP080.063.2 agnau nikṣepayām āsa niśīthe sa kapotarāṭ || 63 ||
BRP080.064.1 tam agniṃ jvalitaṃ dṛṣṭvā lubdhakaḥ śītaduḥkhitaḥ |
BRP080.064.2 avaśāni svakāṅgāni pratāpya sukham āptavān || 64 ||
BRP080.065.1 kṣudhāgninā dahyamānaṃ vyādhaṃ dṛṣṭvā kapotakī |
BRP080.065.2 mā muñcasva mahābhāga iti bhartāram abravīt || 65 ||
295
BRP080.066.1 svaśarīreṇa duḥkhārtaṃ lubdhakaṃ prīṇayāmi tam |
BRP080.066.2 iṣṭātithīnāṃ ye lokās tāṃs tvaṃ prāpnuhi suvrata || 66 ||

kapota uvāca:

BRP080.067.1 mayi tiṣṭhati naivāyaṃ tava dharmo vidhīyate |
BRP080.067.2 iṣṭātithir bhavāmīha anujānīhi māṃ śubhe || 67 ||

brahmovāca:

BRP080.068.1 ity uktvāgniṃ trir āvartya smaran devaṃ caturbhujam |
BRP080.068.2 viśvātmakaṃ mahāviṣṇuṃ śaraṇyaṃ bhaktavatsalam || 68 ||
BRP080.069.1 yathāsukhaṃ juṣasveti vadann agniṃ tathāviśat |
BRP080.069.2 taṃ dṛṣṭvāgnau kṣiptajīvaṃ lubdhako vākyam abravīt || 69 ||

lubdhaka uvāca:

BRP080.070.1 aho mānuṣadehasya dhig jīvitam idaṃ mama |
BRP080.070.2 yad idaṃ pakṣirājena madarthe sāhasaṃ kṛtam || 70 ||

brahmovāca:

BRP080.071.1 evaṃ bruvantaṃ taṃ lubdhaṃ pakṣiṇī vākyam abravīt || 71 ||

kapotaky uvāca:

BRP080.072.1 māṃ tvaṃ muñca mahābhāga dūraṃ yāty eṣa me patiḥ || 72 ||

brahmovāca:

BRP080.073.1 tasyās tad vacanaṃ śrutvā pañjarasthāṃ kapotakīm |
BRP080.073.2 lubdhako mocayām āsa tarasā bhītavat tadā || 73 ||
BRP080.074.1 sāpi pradakṣiṇaṃ kṛtvā patim agniṃ tadā jagau || 74 ||

kapoty uvāca:

BRP080.075.1 strīṇām ayaṃ paro dharmo yad bhartur anuveśanam |
BRP080.075.2 vede ca vihito mārgaḥ sarvalokeṣu pūjitaḥ || 75 ||
BRP080.076.1 vyālagrāhī yathā vyālaṃ bilād uddharate balāt |
BRP080.076.2 evaṃ tv anugatā nārī saha bhartrā divaṃ vrajet || 76 ||
BRP080.077.1 tisraḥ koṭyo 'rdhakoṭī ca yāni romāṇi mānuṣe |
BRP080.077.2 tāvatkālaṃ vaset svarge bhartāraṃ yānugacchati || 77 ||
BRP080.078.1 namaskṛtvā bhuvaṃ devān gaṅgāṃ cāpi vanaspatīn |
BRP080.078.2 āśvāsya tāny apatyāni lubdhakaṃ vākyam abravīt || 78 ||

kapoty uvāca:

BRP080.079.1 tvatprasādān mahābhāga upapannaṃ mamedṛśam |
BRP080.079.2 apatyānāṃ kṣamasveha bhartrā yāmi triviṣṭapam || 79 ||

brahmovāca:

BRP080.080.1 ity uktvā pakṣiṇī sādhvī praviveśa hutāśanam |
BRP080.080.2 praviṣṭāyāṃ hutavahe jayaśabdo nyavartata || 80 ||
BRP080.081.1 gagane sūryasaṅkāśaṃ vimānam atiśobhanam |
BRP080.081.2 tadārūḍhau suranibhau dampatī dadṛśe tataḥ || 81 ||
296
BRP080.082.1 harṣeṇa procatur ubhau lubdhakaṃ vismayānvitam || 82 ||

dampatī ūcatuḥ:

BRP080.083.1 gacchāvas tridaśasthānam āpṛṣṭo 'si mahāmate |
BRP080.083.2 āvayoḥ svargasopānam atithis tvaṃ namo 'stu te || 83 ||

brahmovāca:

BRP080.084.1 vimānavaram ārūḍhau tau dṛṣṭvā lubdhako 'pi saḥ |
BRP080.084.2 sadhanuḥ pañjaraṃ tyaktvā kṛtāñjalir abhāṣata || 84 ||

lubdhaka uvāca:

BRP080.085.1 na tyaktavyo mahābhāgau deyaṃ kiñcid ajānate |
BRP080.085.2 aham atrātithir mānyo niṣkṛtiṃ vaktum arhathaḥ || 85 ||

dampatī ūcatuḥ:

BRP080.086.1 gautamīṃ gaccha bhadraṃ te tasyāḥ pāpaṃ nivedaya |
BRP080.086.2 tatraivāplavanāt pakṣaṃ sarvapāpair vimokṣyase || 86 ||
BRP080.087.1 muktapāpaḥ punas tatra gaṅgāyām avagāhane |
BRP080.087.2 aśvamedhaphalaṃ puṇyaṃ prāpya puṇyo bhaviṣyasi || 87 ||
BRP080.088.1 saridvarāyāṃ gautamyāṃ brahmaviṣṇvīśasambhuvi |
BRP080.088.2 punar āplavanād eva tyaktvā dehaṃ malīmasam || 88 ||
BRP080.089.1 vimānavaram ārūḍhaḥ svargaṃ gantāsy asaṃśayam || 89 ||

brahmovāca:

BRP080.090.1 tac chrutvā vacanaṃ tābhyāṃ tathā cakre sa lubdhakaḥ |
BRP080.090.2 vimānavaram ārūḍho divyarūpadharo 'bhavat || 90 ||
BRP080.091.1 divyamālyāmbaradharaḥ pūjyamāno 'psarogaṇaiḥ |
BRP080.091.2 kapotaś ca kapotī ca tṛtīyo lubdhakas tathā |
BRP080.091.3 gaṅgāyāś ca prabhāveṇa sarve vai divam ākraman || 91 ||
BRP080.092.1 tataḥ prabhṛti tat tīrthaṃ kāpotam iti viśrutam |
BRP080.092.2 tatra snānaṃ ca dānaṃ ca pitṛpūjanam eva ca || 92 ||
BRP080.093.1 japayajñādikaṃ karma tad ānantyāya kalpate || 93 ||