293
BRP080.024.1 pativratā tasya bhāryā suprītā tena caiva hi |
BRP080.024.2 koṭare tannage śreṣṭhe jalavāyvagnivarjite || 24 ||
BRP080.025.1 bhāryāputraiḥ parivṛtaḥ sarvadāste kapotakaḥ |
BRP080.025.2 tasmin dine daivavaśāt kapotaś ca kapotakī || 25 ||
BRP080.026.1 bhakṣyārthaṃ tu ubhau yātau kapoto nagam abhyagāt |
BRP080.026.2 sāpi daivavaśāt putra pañjarasthaiva vartate || 26 ||
BRP080.027.1 gṛhītā lubdhakenātha jīvamāneva vartate |
BRP080.027.2 kapotako 'py apatyāni mātṛhīnāny udīkṣya ca || 27 ||
BRP080.028.1 varṣaṃ ca bhīṣaṇaṃ prāptam astaṃ yāto divākaraḥ |
BRP080.028.2 svakoṭaraṃ tayā hīnam ālokya vilalāpa saḥ || 28 ||
BRP080.029.1 tāṃ baddhāṃ pañjarasthāṃ vā na bubodha kapotarāṭ |
BRP080.029.2 anvārebhe kapoto vai priyāyā guṇakīrtanam || 29 ||
BRP080.030.1 nādyāpy āyāti kalyāṇī mama harṣavivardhinī |
BRP080.030.2 mama dharmasya jananī mama dehasya ceśvarī || 30 ||
BRP080.031.1 dharmārthakāmamokṣāṇāṃ saiva nityaṃ sahāyinī |
BRP080.031.2 tuṣṭe hasantī ruṣṭe ca mama duḥkhapramārjanī || 31 ||
BRP080.032.1 sakhī mantreṣu sā nityaṃ mama vākyaratā sadā |
BRP080.032.2 nādyāpy āyāti kalyāṇī samprayāte 'pi bhāskare || 32 ||
BRP080.033.1 na jānāti vrataṃ mantraṃ daivaṃ dharmārtham eva ca |
BRP080.033.2 pativratā patiprāṇā patimantrā patipriyā || 33 ||
BRP080.034.1 nādyāpy āyāti kalyāṇī kiṃ karomi kva yāmi vā |
BRP080.034.2 kiṃ me gṛhaṃ kānanaṃ ca tayā hīnaṃ hi dṛśyate || 34 ||
BRP080.035.1 tayā yuktaṃ śriyā yuktaṃ bhīṣaṇaṃ vāpi śobhanam |
BRP080.035.2 nādyāpy āyāti me kāntā yayā gṛham udīritam || 35 ||
BRP080.036.1 vinānayā na jīviṣye tyaje vāpi priyāṃ tanum |
BRP080.036.2 kiṃ kurvantu tv apatyāni luptadharmas tv ahaṃ punaḥ || 36 ||
BRP080.037.1 evaṃ vilapatas tasya bhartur vākyaṃ niśamya sā |
BRP080.037.2 pañjarasthaiva sā vākyaṃ bhartāram idam abravīt || 37 ||

kapotaky uvāca:

BRP080.038.1 atrāham asmi baddhaiva vivaśāsmi khagottama |
BRP080.038.2 ānītāhaṃ lubdhakena baddhā pāśair mahāmate || 38 ||
BRP080.039.1 dhanyāsmy anugṛhītāsmi patir vakti guṇān mama |
BRP080.039.2 sato vāpy asato vāpi kṛtārthāhaṃ na saṃśayaḥ || 39 ||
BRP080.040.1 tuṣṭe bhartari nārīṇāṃ tuṣṭāḥ syuḥ sarvadevatāḥ |
BRP080.040.2 viparyaye tu nārīṇām avaśyaṃ nāśam āpnuyāt || 40 ||
BRP080.041.1 tvaṃ daivaṃ tvaṃ prabhur mahyaṃ tvaṃ suhṛt tvaṃ parāyaṇam |
BRP080.041.2 tvaṃ vrataṃ tvaṃ paraṃ brahma svargo mokṣas tvam eva ca || 41 ||
BRP080.043.1 mā cintāṃ kuru kalyāṇa dharme buddhiṃ sthirāṃ kuru |
BRP080.043.2 tvatprasādāc ca bhuktā hi bhogāś ca vividhā mayā |
BRP080.043.3 alaṃ khedena majjena dharme buddhiṃ kuru sthirām || 43 ||

brahmovāca:

BRP080.044.1 iti śrutvā priyāvākyam uttatāra nagottamāt |
BRP080.044.2 yatra sā pañjarasthā tu kapotī vartate tvaram || 44 ||